पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । 'नवोत्तरशततमः सर्गः ॥ १०९ ॥ प्रभातेश्रीरामेण वसिष्ठेनमाहाप्रास्थानिक विधिविधापनपूर्वकं विमलसूक्ष्माम्बरधारिणा कुशपाणिना श्रीभूदेवीविभूषित- पार्श्वयुगेन पुरुषवेषधारिभिर्वेदायुधाद्यभिमानिदेवैः ऋष्यादिभिश्चानुगम्यमानेनचसता नियमात्पादचारेण निजपरमपद जि- गमिषयानिजगृहान्निर्गमनम् ॥ १ ॥ रामस्वमहाप्रस्थानसमयेसस्त्रीबालवृद्धैः सकलजनैः खगमृगनगतृणादिप्राणिगणैरपि परमपदजिगमिषयाहर्षात्तदनुसरणम् ॥ २ ॥ २६२ [ उत्तरकाण्डम् ७ प्रभातायां तु शर्वर्या पृथुवक्षा महायशाः || रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् ॥ १॥ अग्निहोत्रं व्रजत्वं दीप्यमानं सह द्विजैः ॥ वाजपेयातपत्रं च शोभमानं महìपथे ॥ २ ॥ ततो वसिष्ठस्तेजस्वी सर्व निरवशेषतः ॥ चकार विधिवद्धर्म महाप्रास्थानिकं विधिम् ॥ ३ ॥ ततः सूक्ष्माम्बरधरो ब्रह्ममावर्तयन्परम् || कुशान्गृहीत्वा पाणिभ्यां प्रसज्य प्रययावथ ॥ ४ ॥ अव्याहरन्कचित्किँचिन्निश्चेष्टो निस्सुखः पथि ॥ निर्जगाम गृहात्तसाहीप्यमान इवांशुमान् ॥ ५ ॥ रामस्य दक्षिणे पा संपद्मा श्रीरुपाश्रिता || संव्ये तु हीर्महादेवी व्यवसायस्तथाऽग्रतः ॥ ६ ॥ शरा नानाविधाश्चापि धनुरायतमुत्तमम् || तैथाऽऽयुधानि ते सर्वे ययुः पुरुषविग्रहाः ॥ ७ ॥ वेदा ब्राह्मणरूपेण गौयत्री सर्वरक्षिणी ॥ ओङ्कारोथ वषट्कारः सर्वे राममनुव्रताः ॥ ८ ॥ ऋषयश्च महात्मानः सर्व एव महीसुराः ॥ ॲन्वगच्छन्महात्मानं स्वर्गद्वारमपावृतम् ॥ ९ ॥ वाजपेयातपत्रं चेति । तस्य धर्मानुष्ठानबलप्राप्त | प्रसज्य गृहीत्वेति । अङ्गुलीविवरप्रसक्तं कृत्वेत्यर्थ: त्वाद्राजचिह्नस्य संन्यस्तत्वाच्च सीतायाः पत्नयाः स्थि- ॥ ४ ॥ निश्चेष्ट: किंचित्पदार्थदर्शन श्रवणस्पर्शनादि- तत्वादग्नेरपि स्थितिरिति पूर्वमेवोक्तं ॥ २ ॥ महाप्र- विषयकेन्द्रियचेष्टारहित इत्यर्थः । निःसुखः पथि स्थानमर्हतीति महाप्रास्थानिकं ॥ ३ ॥ परं ब्रह्ममाव- पादुकादिसुखमुपेक्ष्य शर्कराकण्टकबाधां सोढुमुयुक्तः। र्तयन्निति । अकारान्तत्वमार्ष | देवमन्त्रमित्यर्थः । निर्जगामेत्यर्थः ॥ ५ ॥ सपद्मा पद्महस्ता ॥६-९॥ । ति० महाप्रस्थानंनामपरलोकगमनायसंकल्पपूर्वकंप्रस्थानं । तदर्हतिमहाप्रास्थानिकंविधिमुद्दिश्ययोधर्मः कर्तव्य स्तंधर्मविधि- वचकार ॥ ३ ॥ ति० प्रययौ वक्ष्यमाणलक्षणमहाप्रस्थान विधिनेतिशेषः ॥ स० ब्रह्म प्रणवं । प्रामादिकंपाठमेकत मेपुस्तके • स्थितं ' ब्रह्ममावर्तयन्परं ' इतिवृत्वा रान्तत्वमार्षमितिव्याकुर्वतोनागोजिभट्टस्य द्वित्र पुस्तकालाभइतिज्ञ ६ 1 पञ्चषाण्यतथा- पाठानिपुस्तकानीतिमन्तव्यम् ॥ ४ ॥ स० अव्याहरन् असंभाष्यानसंभाषयन् । निश्चेष्टः विषयाभिलाषजनितव्यापाररहितः । निस्सुखः तत्साधनपादुकादिरहितः ॥ ५ ॥ ति० पद्मा पद्महस्ता । श्रीलक्ष्मीः महीदेवी । ' हीश्चतेलक्ष्मीश्चपत्न्यौ ' इतिश्रुतेः । श्रुतौह्रीर्मही । व्यवसायोव्यवसायशक्तिः संहारशक्तिः ॥ स० श्रीः संपद्रूपिणी । पद्मा रमा ॥ ६ ॥ तथासंहारशक्तिसहकारिणाम- पिमूर्ततयोपासकत्वमाह — शराइति । एवंरौद्रशक्ति सेवादर्शिता ॥ स० आयुधाः उक्तेभ्योऽन्ये । पुरुषविग्रहाः | इयमुप्रशक्तिः । यद्यपि 'आयुधंतुप्रहरणं' इतिनिबबन्धामरोनपुंसकमायुधशदं । तथापि पुंनपुंसकाधिकारेलिङ्गानुशासनेआयुधशब्दस्य 'औषधा- युध—' इत्यादिग्रहणात्पुँलिङ्गताप्यवगन्तव्या ॥७॥ ति० अथहैरण्यगर्भशक्तिसेवांदर्शयति–– वेदाइति । गायत्रीसर्वरक्षिणीसर्ववेद तन्मूलयज्ञयज्ञाधिकृताशेषजगद्रक्षिका । तस्याअपिमूलमोंकारोप्यनुगतः । अनेन सर्वज्ञानयोगोदर्शितः || स० वषट्कारः सोपिकर्म- योगः । इत्येतेसर्वे अनुव्रताः । ' वर्णात्कारः ' इतिययप्यस्ति श्रौत्योत्तयातन्त्रमेकवचन मितिवा छान्दसत्वेनवा युज्यते ॥ ८ ॥ ति० स्वर्गद्वारमपावृतं । परस्वर्गस्यब्रह्मलोकस्यद्वारं अपावृतं अनावृतं । रामेणसहोपेन्द्रलोकगमनद्वारा रामेणसहागतानांसर्व- [ पा० ] १ ख. ज. त्वमेसंप्रज्वलितपावकं. क. ग. त्वग्रेसर्पिर्ज्वलितपावकं. २ ख. ज. महाधनं. ३ च. छ. महाप्रस्था- नकाश्रयं. ४ क. ज. क्षौमांबरधरो. ५ ज. ब्रह्मचावर्तयन्. ६ ङ. च. छ. झ. ज. ट. सरयूंप्रययावध. ७ च. छ. किंचिन्नि- इशब्दसुमुखीपथि ८ घ. द्दीप्यमानोयथाऽनलः क. च. छ. ञ ट द्दीप्यमानोयथांऽशुमान् ९ ख ग घ. ज. पद्माश्रीस्सु- समाहिता. ङ. च. छ. झ ञ पद्माश्रीः समुपाश्रिता• १० ग. ङ. च. छ. झ. ट. सव्येपिचमहादेवी. ११ ख. ग. घ. ज. रायतविग्रहं. झ. रायत्तमुत्तमं १२ ख ग घ. ज. अनुव्रजन्तिकाकुत्स्थं सर्वे पुरुष ङ. झ. ल. ट. तथायुधाचतेसर्वे. १३ क. ग. ज. सावित्रीसर्व १४ क – घ, महींगताः, १५ क-घ. अन्वगच्छन्तकाकुत्स्थं. घ. 4