पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । अदृश्यं सर्वमनुजैः सशरीरं महाबलम् || प्रगृह्य लक्ष्मणं शक्रस्त्रिदिवं संविवेश ह ॥ १७ ॥ ततो विष्णोचतुर्भागमागतं सुरसत्तमाः ॥ दृष्ट्वा प्रमुदिताः सर्वेऽपूजयन्समहर्षयः ॥ १८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षडत्तरशततमः सर्गः ॥ १०६ ॥ २५७ सप्तोत्तरशततमः सर्गः ॥ १०७ ॥ परिषदोमध्येऽद्यभरतं राज्येभिषिच्याहं वनंगच्छामीतिश्रीरामवचनम् ॥ १ ॥ तच्छ्रवणेन भरतेन राज्यगर्हणपूर्वकं कोश- लेषुकुशं उत्तरकोसलेषुलवमभिषिच्यतामितिकथनम् ॥ २ ॥ ततोवसिष्ठवचनात्तथाकुशलवयोरभिषेकः ॥ ३ ॥ ततः शत्रुघ्नंप्रति श्रीरामेणदूतप्रेषणम् ॥ ४ ॥ विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः ॥ पुरोधसं मन्त्रिणश्च नैगमांश्वेदमब्रवीत् ॥ १ ॥ अद्य राज्येऽभिषेक्ष्यामि भरतं धर्मवत्सलम् ॥ अयोध्यायाः पतिं वीरं ततो यास्याम्यहं वनम् ||२|| प्रवेशयत संभारान्मा भूत्कालस्य पर्ययः ॥ अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम् ॥ ३ ॥ तच्छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम् ॥ सूर्धभिः प्रणता भूमौ गतसच्चा इवाभवन् |॥ ४ ॥ भरतश्व विसंज्ञोऽभूत्वा रामस्य भाषितम् ॥ राज्यं विगर्हयामास राघवं चेदमब्रवीत् ॥ ५ ॥ सत्येनाहं शपे राजन्स्वर्गलोके न चैव हि ॥ न कामये यथा राज्यं त्वां विना रघुनन्दन ॥ ६ ॥ योगयुक्तं अभ्यकिरन् । १६ || अदृश्यं यथा तथा | काण्डव्याख्याने षडत्तरशततमः सर्गः ॥ १०६ ॥ ॥ १७ ॥ चतुर्थो भागश्चतुर्भाग: । शेषसुपर्णविष्व- क्सेनविष्णुरूपेण चतुर्विभागो विष्णुस्तत्र शेषरूपश्च तुर्थांशो लक्ष्मणः | सुपर्णभूतो भरतः | विष्वक्सेन- रूपः शत्रुघ्न इति रहस्यार्थ: । अतएव पुराणान्त- रेषु शेषावतारो लक्ष्मण इति प्रसिद्धिः | अनन्तगरु- डविष्वक्सेनविष्णुरूपेणात्मानं चतुर्धा भरतमयोध्याधिपतिमभिषेक्ष्यामीति मनोरथं क रोमि । ततो वनं यास्यामि । महाप्रस्थानविधि- नेति शेषः ॥ २ ॥ संभारानिति । भरताभिषे- कार्यानित्यर्थः ॥ ३ ॥ सर्वाः प्रकृतयः सुमन्त्रा- दयः ॥ ४५ ॥ स्वर्गलोके न चेत्यादि । हे सर्वेश्वर इति ज्ञेयम् ॥ १८ ॥ इति श्रीगोविन्दराज- रघुनन्दन त्वां विना प्राप्ये स्वर्गलोके न च कामये । विरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तर- सुखभोगमिति शेषः । तथा त्वां विना यथा राज्यं ति० अदृश्यं योगबलादन्तर्धानमुपगतं । यद्वा दृश्यं यथातथासशरीरंलक्ष्मणंप्रगृह्यशक्रस्त्रिदिवंसं विवेश | अनेनमनुष्य शरीरसंस्थान- मेवदेवशरीरसंस्थानंप्राप्तं । नतुपूर्वशरीर परित्यागः शरीरान्तरपरिग्रहश्चेतिसूचितं । एतेन जन्मापितथैवेतिचसूचितम् ॥ स० सर्व- मनुजैरदृश्यंयथा भवतितथा सशरीरंरामानुग्रहेणैतद्ध्यानपाटवेन तदेवशरीरंसहस्रफणावलिमण्डितमभूत् । तत्सहितंलक्ष्मणंप्रगृह्यत्रि- दिवंप्रविवेश मार्गतया । “ संत्यज्यमानुषंभावंपूर्वभावस्वकंययौ " इत्येवपाझोक्तेः । श्रीमन्तश्च ' आसीच्छेषमहाफणी ' इत्या- द्येवाहुः ॥ १७ ॥ ति० चतुर्भागं चतुर्थभागं । अत्रकतकः - शेषसुपर्णविष्वक्सेनैः शेषशायी विष्णुः स्वमूर्त्याचतुर्भागवान् । तत्रशेषांशोलक्ष्मणः | गरुडांशोभरतः । विष्वक्सेनांशः शत्रुघ्नइति । इदंपाद्मविरुद्धं | तत्रहिभरतशत्रुघ्नौशङ्खचक्रांशावित्युक्त- मितिप्राग्दर्शितं । गरुडस्य स्वरूपेणैवरामस विधेआगमनमुक्तंयुद्धकाण्डे । तेनविरुद्धंच ॥ स० चतुर्भागं चतुर्थभागं लक्ष्मणाविष्ट- संकर्षणरूपं । चक्रशङ्खरूपौप्रद्युम्नानिरुद्धाविष्टौभरतशत्रुघ्नौ । यथोक्तंपाद्मे – 'तस्मात्तवजनिष्येऽहंमांविभज्यचतुर्विधम् । जनिष्ये- ऽहंसपर्यंङ्कःसपत्नीकःसहायुधः । अन्येयुः पाञ्चजन्यात्माकैकेय्यांभरतोऽभवत् । तदन्येयुः सुमित्रायामनन्तात्माचलक्ष्मणः | सुदर्शनात्माशत्रुघ्नोद्वौजातौयुगपत्प्रिये । उभौभरतशत्रुघ्नौशङ्खचक्रौबभूवतुः ' इत्यादि । शेषसुपर्णविष्वक्सेनै रितिव्याकुर्वन्कतकः संपाद्यैतदविरोधइतिबोध्यम् | हृष्टाः सरोमपुलककुलकाः । प्रमुदिताः संतुष्टाः ॥ १८ ॥ इतिषडत्तरशततमः सर्गः ॥ १०६ ॥ [ पा० ] १ क. ङ च छ. झ ञ ट . हृष्टा:प्रमुदिता: २ घट, वचनंचेदमब्रवीत्. वा. रा. २७३