पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ इमौ कुशलवौ राजन्नभिषिश्च नराधिप || कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् ॥ ७ ॥ शत्रुघ्नस्य तु गच्छन्तु दूतास्त्वरित विक्रमाः || इदं गमनमस्माकं स्वर्गायाख्यान्तु मा चिरम् ॥ ८ ॥ तच्छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्यधोमुखान् || पौरादुःखेन संतप्तान्वसिष्ठो वाक्यमत्रवीत् ॥९॥ वत्स राम इमाः पश्य धरणीं प्रकृतीर्गताः ॥ ज्ञात्वैषा मीप्सितं कार्य मा चैषां विप्रियं कृथाः ॥१०॥ चसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम् || किं करोमीति काकुत्स्यः सर्वा वचनमब्रवीत् ॥ ११ ॥ ततः सर्वाः प्रकृतयो रामं वचनमब्रुवन् || गच्छन्तमनुगच्छामो यत्र राम गमिष्यसि ॥ १२ ॥ पौरेषु यदि ते प्रीतिर्यदि स्नेहो ह्यनुत्तमः || सपुत्रदाराः काकुत्स्थ समागच्छाम सत्पथम् ॥ १३ ॥ तपोवनं वा दुर्गं वा नदीमम्भोनिधिं तथा || वयं ते यदि न त्याज्याः सर्वान्नो नय ईश्वर ॥ १४ ॥ एषा नः परमा प्रीतिरेष नः परमो वरः ॥ हृगता नः सदा प्रीतिस्तवानुगमने नृप ॥ १५ ॥ पौराणां दृढभक्ति च वाढमित्येव सोब्रवीत् || स्वकृतान्तं चान्ववेक्ष्य तसिन्नहनि राघवः ॥ [ सुतौ प्रस्थापयामास धर्मिष्ठौ धर्मवत्सलौ ] ॥ १६ ॥ कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् || अभिषिच्य महात्मानावुभौ रामः कुशीलवौ ॥ १७ ॥ अभिषिक्तौ सुतावङ्के प्रतिष्ठाप्य पुरे ततः ॥ [ पुर्नः समीक्ष्य सीताया राघवः मरणं गतः ] ॥ परिष्वज्य महाबाहुर्मूर्युपाघ्राय चासकृत् ॥ १८ ॥ स्थानां तु सहस्राणि नागानामयुतानि च ॥ दशायुतानि चाश्वानामेकैकस्य धनं ददौ ॥ १९ ॥ बहुरलौ बहुधनौ हृष्टपुष्टजनावृतौ || स्खे पुरे प्रेषयामास भ्रातरौ तु कुशीलवौ ॥ २० ॥ तु त्वदाज्ञया यथानुक्रमप्राप्तमयोध्याराज्यं न च कामये | | ब्रह्मलोकमार्ग | त्वया गम्यमानमिति शेषः ॥ १३ ॥ हे राजन् ममर्थ सत्येन शपे ॥ ६ ॥ एवं भरत वयं चेति । न त्याज्या अतः सर्वान्नय | तत्र हेतुः- उक्त्वाऽनन्तरं कुशलवावभिषिञ्चेत्याह - इमौ कुश- लवाबित्यादि ॥ उत्तरेष्विति । उत्तरकोसलेष्वित्यर्थः ईश्वरेति ॥ १४ – १५ ॥ कृतान्तं च कर्तव्यतासि- ॥ ७ ॥ इदं अस्माकं प्रवर्तमानं स्वर्गाय गमनवृत्तान्तं द्धान्तं च ॥ १६ ॥ सुतावभिषिच्य प्रस्थापयामास शत्रुघ्नस्याख्यातुं दूता गच्छन्तु गत्वा चाख्यान्तु | मा ||॥ १७ ॥ पुरे अयोध्यायां स्वसमीपे कोसलद्वयरा- चिरं विलम्बो मा भूत् । इदं गमनमस्माकं शीघ्रमा- ज्यार्थमभिषिक्तौ अङ्के प्रतिष्ठाप्य मूर्युपात्राय परि- ख्यान्तु मा चिरमिति च पाठः ॥ ८-१० ॥ प्रकृ- ध्वज्य स्थादिकं ददौ । रथानां त्वित्यादि || पुनर्दीय- । छन्दसो दीर्घः ॥ ११-१२ ॥ सत्पथं मानं राजौपवाह्यदिव्यरथादिविषयं अभिषिच्येत्युक्ता स० कुशीलवौ गायकौ । कुशलवप्रतिनामनीवा ॥ ७ ॥ स० इदं अस्माकंगमनं आख्यातुंगच्छन्तु | आअचिरं अतिशीघ्रं । ‘ आख्यातुमाचिरमित्यत्रतुमोऽनुखारलोपआर्षः' इतिव्याकुर्वन्नागोजिभट्टः माचिर मितिलोकप्रवादाप्रतिभात पदविच्छेदोबभ्रामे- तिमन्तव्यं ॥ ८ ॥ ति० एषामीप्सितंज्ञात्वा यत्कार्य यत्करणार्हे तत्कर्तव्यं ॥ स० हेवत्स राम | धरणींगताः दण्डवत्पतिताः । प्रकृतीरिमाः इमान्पौरान्पश्य । एषां इमाञ्चइमेचइमे तेषां । “ पुमान्स्त्रिया " इत्येकशेषः । एवमुत्तरत्रापि । अनेनप्रकृतीरिति प्रकृतत्वादासा मिति वक्तव्य मितिसंदेहोऽवस्कन्द्यते ॥ १० ॥ स० अभिषिच्यस्थापयामास । ' कुशावत्यांकुशंधीरंश्रावन्त्यांस्थाप- यल्लवम् ।’ इतिपाद्मोक्तःकोस लेष्वेव कुशावतीउत्तरेष्वेवश्रावन्तीचे तिज्ञेयम् । नच 'तैः साकमेवचलवंयुवराजमीशः' इतिश्रीमदुक्तिःकथ- मितिवाच्यं । तद्राज्यंस्वाधीनंकृत्वाएकंतन्त्रप्रस्थाप्याग्रजविरहास हिष्णुतयातन्नियोगवर्तिनो यौवराज्य करणं सूपपादमितिकात्रकथन्ता [ पा० ] १ झ ठ. कुशीलवौ २ झ ठ. शीघ्रमाख्यातुमाचिरं. ३ क. ग. ड-ट. सर्वान्वचनमब्रवीत्. ४ क. ग. घ. एवं विनिश्चयंकृत्वातस्मिन्नहनि ५ इदमधे क. घ. ज. पाठेषुदृश्यते ६ इदमर्धे क. ख. घ. ज. पाठेषुदृश्यते.