पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ सर्वैर्ब्रह्मगुणैर्युक्ते ब्रह्मलोकादनन्तरे ॥ २० ॥ वानराश्च स्विकां योनिमृक्षाचैव तथा ययुः ॥ येभ्यो विनिःसृताः सर्वे सुरेभ्यः सुरसंभवाः ॥ २१ ॥ तेषु प्रविविशे चैव सुग्रीवः सूर्यमण्डलम् || पेश्यतां सर्वदेवानां स्वान्पितन्प्रतिपेदिरे |॥ २२ ॥ तथोक्तवति देवेशे गोप्रतारमुपागताः ॥ भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविलवाः ॥ २३ ॥ अवगाह्य जलं यो यः प्राणी ह्यासीत्प्रहृष्टवत् ॥ मानुषं देहमृत्सृज्य विमानं सोध्यरोहत ॥ २४ ॥ तिर्यग्योनिगतानां च शतानि सरयूजलम् ॥ संप्राप्य त्रिदिवं जग्मुः प्रभासुरवपूंषि च ॥ दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन् ॥ २५ ॥ गत्वा तु सरयूतोयं स्थावराणि चराणि च ॥ प्राप्य तत्तोयविक्लेदं देवलोकमुपागमन् ॥ २६ ॥ तस्मिन्नपि समापन्ना ऋक्षवानरराक्षसाः || तेऽपि स्वर्ग प्रविविशुर्देहानिक्षिप्य चाम्भसि ॥ २७ ॥ ततः समागतान्सर्वान्स्थाप्य लोकगुरुर्दिवि ॥ जगाम त्रिदशैः सार्धं सदा हृटैर्दिवं महत् ॥ २८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे दशोत्तरशततमः सर्गः ॥ ११० ॥ विष्णुलोकं प्राप्नुवन्तीत्याह — यञ्चेति || ब्रह्मलोकाद - | वशरीरप्रवेश एवेत्याह-वानराश्चेत्यादिना ॥ २१- नन्तरे अव्यवहितोपरिदेशस्थे सर्वैर्गुणैर्युक्ते । “ एषु २२॥ गोप्रतारं गोप्रताराख्यं तीर्थे । हर्षपूर्णाश्रुविक्कुवाः सर्वतः प्रतिष्ठेष्वनुत्तमेषूत्तमेषु” इति श्रुतेः । सर्वगुणै- आनन्दाश्रुपूर्णतया विकृबदृष्टयः ॥ २३–२५ ॥ नित्ययुक्ते सान्तानिके निवत्स्यतीत्यनुकर्षः ॥ ९९ ॥ तत्तोयविक्लेदं तत्तोयसेचनं ॥ २६ – २७ || दिवं ॥ २० ॥ वानराणां तु आधिकारिकदेवांशत्वात्तत्तद्दे- | परमाकाशं वैकुण्ठं | त्रिदशैर्नित्यसूरिभिः सदा हृष्ट- त्वामेव विष्णुमितिचिन्तयद्यत्किंचित्पदार्थेविष्णुत्वेनभावयत्त्वयिविष्णौभक्त्यायुक्तंप्राणांस्त्यक्ष्यति तत्सन्तानकनामकलोकेषुवत्स्यति । किंपुनर्वक्तव्यंयएतेत्वदनुरागेणत्वदनुगमनपूर्वेप्राणांस्त्यजन्ति तेसन्तान केषुवत्स्यन्तीति ॥ १९ ॥ ति० ननुकोसौसन्तानकलो- कस्तत्राह—सर्वैरिति । सर्वैर्ब्रह्मगुणैः सत्यसंकल्पत्वादिब्रह्मगुणैर्युक्ते । ब्रह्मलोकादनन्तरे तत्समीपस्थे । अनेनतत्रस्थितानामपि क्रमेण ब्रह्मलोकप्राप्त्याब्रह्मणासहमुक्तिः सूचिता ॥ २० ॥ ति० एवंसामान्यतोवानराणांसान्तानिकलोकप्राप्तिमुपदिश्यदेवाद्यं- शानांसुप्रीवादीनांतत्तद्देवादिस्वरूपप्राप्तिमाह-वानराश्चेति । वानराः सुग्रीवादयः । ऋक्षा : जांबवदतिरिक्ताः । स्विकांस्त्रीयां योनि॑िदेवयोनिंस्वस्वदेवरूपंययुः ॥ स० समेषामेषांवानराणांनराणांचसान्तानिकावाप्तिः किमित्यतउक्तापवादंवक्ति-वानराश्चेति ॥ २१ ॥ ति० उक्तमेवार्थं स्पष्टयति- येभ्यइति । सुरेभ्यइत्युपलक्षणं । येभ्योदेवर्ष्यादिभ्यः येविनिस्सृतास्तेसुरसंभवाः स्वपितॄन्प्रतिपेदिरे । तेषुमध्येसुग्रीवः सूर्यमण्डलंप्रविवेश । अत्रययुःप्रतिपेदिरेइतिनिर्देशोभविष्यदर्थे । ' अवतीर्यसमीकृत्य खांशान्स्वीकुर्वतेपुनः ।' इति शास्त्रात् । उक्तार्थमुपसंहरति-तथेति । देवेशेपितामहेतथोक्तवतिआगच्छप्रविशस्विकांतनुमित्युक्तव- तीत्यर्थः । गोप्रतारं गोप्रताराख्यं तीर्थसारवमुपागताःसन्तः । सर्वेहर्षपूर्णाश्रुविक्लवाः आनन्दजाश्रुपूर्णतया विक्लव वीक्षणाः सरयूं भेजिरे । अथयोयःप्राणीतदासरयूजलमवगाह्यहृष्टवत् हृष्टः आसीत् समानुषंदेहमुत्सृज्यविमानमध्यारोहत | तिर्यग्योनिगता नांशतान्यनेका निसरयूजलंतदवगाहंप्राप्यप्रभासुराणिवपूंषियेषांतादृशा निभूत्वात्रिदिवंजग्मुः | दिव्याः दिव्यवपुषःसन्तः दिव्येन वपुषादीप्ताः देवाइवाभवन् ॥ २१–२५ ॥ ति० देवलोकमुपागमन् कल्पवृक्षकामगव्यादिस्वरूपं प्राप्नुवन्तीत्यर्थः ॥ २६ ॥ स० देहान् प्राचीनान् ॥ २७ ॥ स० दिवि स्थाप्य प्रस्थाप्य | यथामर्यादं त्रिदिवं स्खलोकं । ' अथरामस्तुतच्छुत्वाशङ्खचक्रग- दाधरः । दधानोऽभयमुद्रांच दक्षिणेनकरेणसः | पीतांबरधरः स्रग्वी आरूढविनतासुतः । नागराजधृतच्छत्रः कन्यकाटतचामरः । शृण्वानोलोकशब्दंतुविष्वक्सेनस्यवेत्रिणः । अन्तरिक्षेस्थितःश्री मान्त्रियाभूम्यासमाश्रितः । अनुगानानयामाससर्वान्निरवशेषतः | उवाहतार्क्ष्यस्तान्सर्वान्विग्रहान्तरमास्थितः' इतिपाद्मोक्तापिकथा उक्तरीत्याऽविरोधेनानुसंधेया ॥ २८ ॥ इतिदशाधिकशततमः सर्गः ॥ ११० ॥ [ पा० ] १ क-घ. सुरादिभ्यः सुसंभवाः २ क – घ. ज. ऋषिभ्योनागयक्षेभ्यस्तांस्तानेवप्रपेदिरे. ३ ङ. च. झ ञ. ट. तथाब्रुवति. ४ क–घ. ज. तिर्यग्योनिगताश्चापिसंप्राप्ताः सरयूजलं.