कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/विषयसूची

विकिस्रोतः तः

प्रश्नः १ आद्यप्रश्नःद्वये दर्शपूर्णमासौ सुविस्तरौं ।
प्रश्नः २ आद्यप्रश्नःद्वये दर्शपूर्णमासौ सुविस्तरौं ।
प्रश्नः ३ तृतीये साङ्गमाधानमग्निहोत्रसमन्वितम् ॥
प्रश्नः ४ चतुर्थे पशुबन्धं च
प्रश्नः ५ चातुर्मास्यानि पञ्चमे ।
प्रश्नः ६ षष्ठे हविर्यानमानं प्रवासविधि मे( रे )व च ।।
प्रश्नः ७ ज्योतिष्टोमाध्वर्यवं च त्रिभिः प्रश्नैरुदैरयत् ।
प्रश्नः ८ ज्योतिष्टोमाध्वर्यवं च त्रिभिः प्रश्नैरुदैरयत् ।
प्रश्नः ९ ज्योतिष्टोमाध्वर्यवं च त्रिभिः प्रश्नैरुदैरयत् ।
प्रश्नः १० दशमे तद्याजमानं ब्रह्मत्वं दक्षिणाविधिम् ॥
प्रश्नः ११ प्रश्नःद्वयेऽग्निचयनमुखासंभरणादिकम् ।
प्रश्नः १२ प्रश्नःद्वयेऽग्निचयनमुखासंभरणादिकम् ।
प्रश्नः १३ वाजपेयराजसूयौ
प्रश्नः १४ अश्वमेध नृमेधं
प्रश्नः १५ ततः पञ्चदशे प्रश्ने प्रायश्चित्तं सविस्तरम् । अग्निहोत्रं चैष्टिकं च पाशुकं सौमिकं तथा
प्रश्नः १६ षोडशे तु द्वादशाहं महाव्रतविधि गवाम् ।
प्रश्नः १७ ततः सप्तदशप्रश्ने एकाहाहीनसत्क्रियाम् ॥
प्रश्नः १८ अष्टादशे ततः प्रश्ने सत्राणि विविधानि च ।
प्रश्नः १९ एकोनविंशे विंशे तु गृह्यकर्मविनिर्णयम् ।।
प्रश्नः २० एकोनविंशे विंशे तु गृह्यकर्मविनिर्णयम् ।।
प्रश्नः २१ अथैकविंशे प्रश्ने तु हौत्रप्रवरनिर्णयौ ।
प्रश्नः २२ काम्येष्टिकाम्यपशवः प्रश्ने द्वाविंश ईरिताः ।।
प्रश्नः २३ त्रयोविंशे च कौकिली सौत्रामणी सकाठकाम् ।
प्रश्नः २४ चतुर्विशे प्रवर्ग्यं च सप्रायश्चित्तकं तथा ॥
प्रश्नः २५ पञ्चविंशे विशेषेण, विहारयोगनिर्णयम् ।
प्रश्नः २६ षड्विंशे सप्तविंशे तु सर्वधर्मानशेषतः ॥
प्रश्नः २७ षड्विंशे सप्तविंशे तु सर्वधर्मानशेषतः ॥
प्रश्नः २८
प्रश्नः २९