वामनपुराणम्/नवतितमोऽध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः

श्रीभगवानुवाच।।
आद्यं मात्स्यं महद्रूपं संस्थितं मानसे ह्रदे।
सर्वपापक्षयकरं कीर्तनस्पर्शनादिभिः।। ९०.१

कौर्ममन्यत्सन्निधानं कोशिक्यां पापनाशनम्।
हयशीर्षं च कृष्णांशे गोविन्दं हस्तिनापुरे।। ९०.२

त्रिविक्रमं च कालिन्द्यां लिङ्गभेदे भवं विभुम्।
केदारे माधवं शौरिं कुब्जाम्रे हृष्टमूर्धजम्।। ९०.३

नारायणं बदर्यां च वाराहे गरुडासनम्।
जयेशं भद्रकर्णे च विपाशायां द्विजप्रियम्।। ९०.४

[१]रूपधारमिरावत्यां कुरुक्षेत्रे कुरुध्वजम्।
कृतशौचे नृसिंहं च गोकर्णे विश्वकर्मिणम्।। ९०.५

प्राचीने कामपालं च पुण्डरीकं महाम्भसि।
विशाखयूपे ह्यजितं हंसं हंसपदे तथा।। ९०.६

पयोष्णायामखण्डं च वितस्तायां कुमारिलम्।
मणिमत्पर्वते शंभुं ब्रह्मण्ये च प्रजापतिम्।। ९०.७

मधुनद्यां चक्रधरं शूलबाहुं हिमालये।
विद्धि विष्णुं मुनिश्रेष्ट स्थितमोषधिसानुनि।। ९०.८

भृगुतुङ्गे सुवर्णाक्षं नैमिषे पीतवाससम्।
गयायां गोपतिं देवं गदापाणिनमीश्वरम्।। ९०.९

[२]त्रैलोक्यनाथं वरदं गोप्रतारे कुशेशयम्।
अर्द्धनारीश्वरं पुण्ये माहेन्द्रे दक्षिणे गिरौ।। ९०.१०

गोपालमुत्तरे नित्यं महेन्द्रे सोमपीथिनम्।
वैकुण्ठमपि सह्याद्रौ पारियात्रऽपराजितम्।। ९०.११

कशेरुदेशे देवेशं विश्वरूपं तपोधनम्।
मलयाद्रौ च सौगन्धिं विन्ध्यपादे सदाशिवम्।। ९०.१२

[३]अवन्तिविषये विष्णुं निषधेष्वमरेश्वरम्।
पाञ्चालिकं च ब्रह्मर्षे पाञ्चालेषु व्यवस्थितम्।। ९०.१३

महोदये हयग्रीवं प्रयागे योगशायिनम्।
स्वयंभुवं मधुवते अयोगन्धिं[४] च पुष्करे।। ९०.१४

तथैव विप्रप्रवर वाराणस्यां च केशवम्।
अविमुक्तकमत्रैव लोलश्चात्रैव गीयते।। ९०.१५

पद्मायां पद्मकिरणं समुद्रे वडवासुखम्।
कुमारधारे बाह्लीशं कार्तिकेयं च बर्हिणम्।। ९०.१६

अजेशे शंभुमनघं स्थाणुं च कुरुजाङ्गले।
वनमालिनमाहुर्मां किष्किन्धावासिनो जनाः।। ९०.१७

वीरं कुवलायारूढं शङ्खचक्रगदाधरम्।
श्रीवत्साङ्कमुदाराङ्गं नर्मदायां श्रियः पतिम्।। ९०.१८

माहिष्मत्यां त्रिनयनं तत्रैव च हुताशनम्।
अर्बुदे च त्रिसौपर्ण क्ष्माधरं सूकराचले।। ९०.१९

त्रिणाचिकेतं ब्रह्मर्षे प्रभासे च कपर्दिनम्।
तथैवात्रापि विख्यातं तृतीयं शशिशेखरम्।। ९०.२०

उदये शशिनं सूर्यं ध्रुवं च त्रितयं स्थितम्।
हेमकूटे हिरण्याक्षं स्कन्दं शरवणे मुने।। ९०.२१

महालये स्मृतं रुद्रमुत्तरेषु कुरुष्वथ।
पद्मनाभं मुनिश्रेष्ठ सर्वसौख्यप्रदायकम्।। ९०.२२

सप्तगोदावरे ब्रह्मन् विख्यातं हाटकेश्वरम्।
तत्रैव च महाहंसं प्रयागेऽपि वटेश्वरम्।। ९०.२३

शोणे च रुक्मकवचं कुण्डिने घ्राणतर्पणम्।
भिल्लीवने महायोगं माद्रेषु पुरुषोत्तमम्।। ९०.२३

प्लक्षावतरणे विश्वं श्रीनिवासं द्विजोत्तम
शूर्पारके चतुर्बाहुं मगधायां सुधापतिम्।। ९०.२५

गिरिव्रजे पशुपतिं श्रीकण्ठं यमुनातटे।
वनस्पतिं समाख्यातं दण्डकारण्यवासिनम्।। ९०.२६

कालिञ्जरे नीलकण्ठं सरय्वां शंभुमुत्तमम्।
हंसयुक्तं महाकोश्यां सर्वपापप्रणाशनम्।। ९०.२७

गोकर्णे दक्षिणे शर्वं वासुदेवं प्रजामुखे।
विन्घ्यश्रृङ्गे महाशौरिं कन्थायां मधुसूदनम्।। ९०.२८

त्रिकूटशिखरे ब्रह्मन् चक्रपाणिनमीश्वरम्।
लौहदण्डे हृषीकेशं कोसलायां मनोहरम्।। ९०.२९

महाबाहुं सुराष्ट्रे च नवराष्ट्रे यशोधरम्।
भूधरं देवकानद्यां विदेहायां कुशप्रियम्।। ९०.३०

गोमत्यां छादितगदं शङ्खोद्धारे च शङ्खिनम्।
सुनेत्रं सैन्धवारण्ये शूरं शूरपुरे स्थितम्।। ९०.३१

रुद्राख्यं च हिरण्वत्यां वीरभद्रं त्रिविष्टपे।
[५]शङ्कुकर्णं च भीमायां भीमं शालवने विदुः।। ९०.३२

विश्वामित्रं च गदितं कैलासे वृषभध्वजम्।
महेशं महिलाशैले कामरूपे शशिप्रभम्।। ९०.३३

बलभ्यामपि गोमित्रं कटाहे पङ्कजप्रियम्।
उपेन्द्रं सिंहलद्वीपे शक्राह्वे कुन्दमालिनम्।। ९०.३३

रसातले च विख्यातं सहस्रशिरसं मुने।
कालाग्निरुद्रं तत्रैव तथाऽन्यं कृत्तिवाससम्।। ९०.३५

सुतले कूर्ममचलं वितले पङ्कजासनम्।
महातले गुरो ख्यातं देवेशं छागलेश्वरम्।। ९०.३६

तले सहस्रचरणं सहस्रभुजमीश्वरम्।
सहस्राक्षं परिख्यातं मुसलाकृष्टदानवम्।। ९०.३७

पाताले योगिनामीशं स्थितञ्च हरिशंकरम्।
धरातले कोकनदं मेदिन्यां चक्रपाणिनम्।। ९०.३८

भुवर्लोके च गरुडं स्वर्लोके विष्णुमव्ययम्।
महर्ल्लोके तथाऽगस्त्यं कपिलं च जने स्थितम्।। ९०.३९

तपोलोकेऽखिलं ब्रह्मन् वाङ्मयं सत्यसंयुतम्।
ब्रह्माणं ब्रह्मलोके च सप्तमे वै प्रतिष्ठितम्।। ९०.४०

सनातनं तथा शैवे परं ब्रह्म च वैष्णवे।
अप्रतर्क्यं निरालम्बे निराकाशे तपोमयम्।। ९०.४१

जम्बुद्वीपे चतुर्बाहुं कुशद्वीपे कुशेशयम्।
प्लक्षद्वीपे मुनिश्रेष्ठ ख्यातं गरुडवाहनम्।। ९०.४२

पद्मनाभं तथा क्रौञ्चे शाल्मले वृषभध्वजम्।
सहस्रांशुः स्थितः शाके धर्मराट् पुष्करे स्थितः।। ९०.४३

तथा पृथिव्यां ब्रह्मर्षे शालग्रामे स्थितोऽस्मयहम्।
सजलस्थलपर्यन्तं चरेषु स्तावरेषु च।। ९०.४४

एतानि पुण्यानि ममालयानि ब्रह्मन् पुराणानि सनातनानि।
धर्मप्रदानीह महौजसानि संकीर्तनीयान्यघनाशनानि।। ९०.४५

संकीर्तनात् स्मरणाद् दर्शनाच्च संस्पर्शनादेव च देवतायाः।
धर्मार्थकामाद्यपवर्गमेव लभन्ति देवा मनुजाः ससाध्याः। ९०.४६

एतानि तुभ्यं विनिवेदितानि ममालयानीह तपोमयानि।
उत्तिष्ठ गच्छामि महासुरस्य यज्ञं सुराणां हि हिताय विप्र।। ९०.४७

पुलस्त्य उवाच।।
इत्येवमुक्त्वा वचनं महर्षे विष्णुर्भरद्वाजमृषिं महात्मा।
विलासलीलागमनो गिरीन्द्रात् स चाभ्यगच्छत् कुरुजाङ्गलं हि।। ९०.४८

इति श्रीवामनपुराणे त्रिषष्टितमोऽध्यायः ।। ९० ।।

  1. मत्स्यपुराणे ११६ एवं विष्णुधर्मोत्तरपुराणे १.१४९ पुरूरवा रूपप्राप्त्यै अत्रिऋषेः आश्रमे स्वदेहमध्ये नक्षत्रदर्शनाय तपः करोति। अत्रिआश्रमे आगमनात् पूर्वं सः इरावतीं नदीं तरति, इति उल्लेखमस्ति।
  2. त्रैलोक्यनाथं वरदं गोप्रचारं कुशेशयम्।
    अर्द्धनारीश्वरं चक्रे महीध्रे दक्षिणे गिरौ।। (पाठभेदः)
  3. अवन्तिविषये धिष्ण्यं निषधेष्वमरेश्वरम्।
    पाञ्चालिकं च ब्रह्मर्षे पाञ्चालेषु व्यवस्थितम्।। (पाठभेदः)
  4. अब्जगन्धं इति पाठान्तरम्
  5. शङ्कुकर्णे च नीलाभं भीमं शालवने विदुः(पाठभेदः।।