वामनपुराणम्/त्रयोविंशतितमोऽध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः

ऋषय ऊचुः
ब्रूहि वामनमाहात्म्यमुत्पत्तिं च विशेषतः
यथा बलिर्नियमितो दत्तं राज्यं शतक्रतोः १
लोमहर्षण उवाच
शृणुध्वं मुनयः प्रीता वामनस्य महात्मनः
उत्पत्तिं च प्रभावं च निवासं कुरुजाङ्गले २
तदेव वंशं दैत्यानां शृणुध्वं द्विजसत्तमाः
यस्य वंशे समभवद् बलिर्वैरोचनिः पुरा ३
दैत्यानामादिपुरुषो हिरण्यकशिपुः पुरा
तस्य पुत्रो महातेजाः प्रह्लादो नाम दानवः ४
तस्माद् विरोचनो जज्ञे बलिर्जज्ञे विरोचनात्
हते हिरण्यकशिपौ देवानुत्साद्य सर्वतः ५
राज्यं कृतं च तेनेष्टं त्रैलोक्ये सचराचरे
कृतयत्नेषु देवेषु त्रैलोक्ये दैत्यतां गते ६
जये तथा बलवतोर्मयशम्बरयोस्तथा
शुद्धासु दिक्षु सर्वासु प्रवृत्ते धर्मकर्मणि ७
संप्रवृत्ते दैत्यपथे अयनस्थे दिवाकरे
प्रह्लादशम्बरमयैरनुह्रादेन चैव हि ८
दिक्षु सर्वासु सुप्तासु गगने दैत्यपालिते
देवेषु मखशोभां च स्वर्गस्थां दर्शयत्सु च ९
प्रकृतिस्थे ततो लोके वर्त्तमाने च सत्पथे
अभावे सर्वपापानां धर्मभावे सदोत्थिते १०
चतुष्पादे स्थिते धर्मे ह्यधर्मे पादविग्रहे
प्रजापालनयुक्तेषु भ्राजमानेषु राजसु
स्वधर्मसंप्रयुक्तेषु तथाश्रमनिवासिषु ११
अभिषिक्तोऽसुरैः सर्वैर्दैत्यराज्ये बलिस्तदा
हृष्टेष्वसुरसंघेषु नदत्सु मुदितेषु च १२
अथाभ्युपगता लक्ष्मीर्बलिं पद्मान्तरप्रभा
पद्मोद्यतकरा देवी वरदा सुप्रवेशिनी १३
श्रीरुवाच
बले बलवतां श्रेष्ठ दैत्यराज महाद्युते
प्रीतास्मि तव भद्रं ते देवराजपराजये १४
यत्त्वया युधि विक्रम्य देवराज्यं पराजितम्
दृष्ट्वा ते परमं सत्त्वं ततोऽहं स्वयमागता १५
नाश्चर्यं दानवव्याघ्र हिरण्यकशिपोः कुले
प्रसूतस्यासुरेन्द्र स्य तव कर्मेदमीदृशम् १६
विशेषितस्त्वया राजन् दैत्येन्द्र ः! प्रपितामहः
येन भुक्तं हि निखिलं त्रैलोक्यमिदमव्ययम् १७
एवमुक्त्वा तु सा देवी लक्ष्मीर्दैत्यनृपं बलिम्
प्रविष्टा वरदा सेव्या सर्वदेवमनोरमा १८
तुष्टाश्च देव्यः प्रवराः ह्रीः कीर्तिर्द्युतिरेव च
प्रभा धृतिः क्षमा भूतिरृद्धिर्दिव्या महामतिः १९
श्रुतिःस्मृतिरिडा कीर्तिः शान्तिः पुष्टिस्तथा क्रिया
सर्वाश्चाप्सरसो दिव्या नृत्तगीतविशारदाः २०
प्रपद्यन्ते स्म दैत्येन्द्रं त्रैलोक्यं सचराचरम्
प्राप्तमैश्वर्यमतुलं बलिना ब्रह्मवादिना २१
इति वामनपुराणे पुलस्त्यनारदसंवादे सरोमाहात्म्ये त्रयोविंशतितमोऽध्यायः