मध्यमकशास्त्रम्
नेविगेशन पर जाएँ
खोज पर जाएँ
मध्यमकशास्त्रम् नागार्जुन |
- प्रत्ययपरीक्षा नाम प्रथमं प्रकरणम्
- गतागतपरीक्षा द्वितीयं प्रकरणम्
- चक्षुरादीन्द्रियपरीक्षा तृतीयं प्रकरणम्
- स्कन्धपरीक्षा चतुर्थं प्रकरणम्
- धातुपरीक्षा पञ्चमं प्रकरणम्
- रागरक्तपरीक्षा षष्ठं प्रकरणम्
- संस्कृतपरीक्षा सप्तमं प्रकरणम्
- कर्मकारकपरीक्षा अष्टमं प्रकरणम्
- पूर्वपरीक्षा नवमं प्रकरणम्
- अग्नीन्धनपरीक्षा दशमं प्रकरणम्
- पूर्वापरकोटिपरीक्षा एकादशमं प्रकरणम्
- दुःखपरीक्षा द्वादशमं प्रकरणम्
- संस्कारपरीक्षा त्रयोदशमं प्रकरणम्
- संसर्गपरीक्षा चतुर्दशमं प्रकरणम्
- स्वभावपरीक्षा पञ्चदशमं प्रकरणम्
- बन्धमोक्षपरीक्षा षोडशमं प्रकरणम्
- कर्मफलपरीक्षा सप्तदशमं प्रकरणम्
- आत्मपरीक्षा अष्टादशमं प्रकरणम्
- कालपरीक्षा एकोनविंशतितमं प्रकरणम्
- सामग्रीपरीक्षा विंशतितमं प्रकरणम्
- संभवविभवपरीक्षा एकविंशतितमं प्रकरणम्
- तथागतपरीक्षा द्वाविंशतितमं प्रकरणम्
- विपर्यासपरीक्षा त्रयोविंशतितमं प्रकरणम्
- आर्यसत्यपरीक्षा चतुर्विंशतितमं प्रकरणम्
- निर्वाणपरीक्षा पञ्चविंशतितमं प्रकरणम्
- द्वादशाङ्गपरीक्षा षड्विंशतितमं प्रकरणम्
- दृष्टिपरीक्षा सप्तविंशतितमं प्रकरणम्