रामायणम्/उत्तरकाण्डम्/सर्गः ७६

विकिस्रोतः तः
← सर्गः ७५ रामायणम्
सर्गः ७६
वाल्मीकिः
सर्गः ७७ →
रामायणम्/उत्तरकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११

तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः ।
अवाक्छिरास्तथाभूत्वा वाक्यमेतदुवाच ह ।। ७.७६.१ ।।

शूद्रयोन्यां प्रसूतो ऽस्मि शम्बूको नाम नामतः ।
देवत्वं पार्थये राम सशरीरो महायशः ।। ७.७६.२ ।।

न मिथ्या ऽहं वदे राम देवलोकजिगीषया ।
शूद्रं मां विद्धि काकुत्स्थ तप उग्रं समास्थितम् ।। ७.७६.३ ।।

भाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् ।
निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः ।। ७.७६.४ ।।

तस्मिञ्छूद्रे हते देवाः सेन्द्राः साग्निपुरोगमाः ।
साधु साध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः ।। ७.७६.५ ।।

पुष्पवृष्टिर्महत्यासीद्दिव्यानां सुसुगन्धिनाम् ।
पुष्पाणां वायुमुक्तानां सर्वतः प्रपपात ह ।। ७.७६.६ ।।

सुप्रीताश्चाब्रुवन्रामं देवाः सत्यपराक्रमम् ।
सुरकार्यमिदं सौम्य सुकृतं ते महामते ।। ७.७६.७ ।।

गृहाण च वरं सौम्य यत्त्वमिच्छस्यरिन्दम ।
स्वर्गभाङ्नहि शूद्रो ऽयं त्वत्कृते रघुनन्दन ।। ७.७६.८ ।।

देवानां भाषितं श्रुत्वा राघवः सुसमाहितः ।
उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरम् ।। ७.७६.९ ।।

यदि देवाः प्रसन्ना मे द्विजपुत्रः स जीवतु ।
दिशन्तु वरमेतं मे इप्सितं परमं मम ।। ७.७६.१० ।।

ममापचाराद्यातो ऽसौ ब्राह्मणस्यैकपुत्रकः ।
अप्राप्तकालः कालेन नीतो वैवस्वतक्षयम् ।। ७.७६.११ ।।

तं जीवयथ भद्रं वो नानृतं कर्तुमर्हथ ।
द्विजस्य संश्रुतो ऽर्थो मे जीवयिष्यामि ते सुतम् ।। ७.७६.१२ ।।

राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः ।
प्रत्युचू राघवं प्रीता देवाः प्रीतिसमन्वितम् ।। ७.७६.१३ ।।

निर्वृतो भव काकुत्स्थ सो ऽस्मिन्नहनि बालकः ।
जीवितं प्राप्तवान्भूयः समेतश्चापि बन्धुभिः ।। ७.७६.१४ ।।

यस्मिन्मुहूर्ते काकुत्स्थ शूद्रो ऽयं विनिपातितः ।
तस्मिन्मुहूर्ते बालो ऽसौ जीवेन समयुज्यत ।। ७.७६.१५ ।।

स्वस्ति प्राप्नुहि भद्रं ते साधु याम नरर्षभ ।
अगस्त्यस्याश्रमपदं द्रष्टुमिच्छाम राघव ।। ७.७६.१६ ।।

तस्य दीक्षा समाप्ता हि ब्रह्मर्षेः सुमहाद्युतेः ।
द्वादशं हि गतं वर्षं जलशय्यां समासतः ।। ७.७६.१७ ।।

काकुत्स्थ तद्गमिष्यामो मुनिं समभिनन्दितुम् ।
त्वं चाप्यागच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम् ।। ७.७६.१८ ।।

स तथेति प्रतिज्ञाय देवानां रघुनन्दनः ।
आरुरोह विमानं तं पुष्पकं हेमभूषितम् ।। ७.७६.१९ ।।

ततो देवाः प्रयातास्ते विमानैर्बहुविस्तरैः ।
रामो ऽप्यनुजगामाशु कुम्भयोनेस्तपोवनम् ।। ७.७६.२० ।।

दृष्ट्वा तु देवान्सम्प्राप्तानगस्त्यस्तपसां निधिः ।
अर्चयामास धर्मात्मा सर्वांस्तानविशेषतः ।। ७.७६.२१ ।।

प्रतिगृह्य ततः पूजां सम्पूज्य च महामुनिम् ।
जग्मुस्ते त्रिदशा हृष्टा नाकपृष्ठं सहानुगैः ।। ७.७६.२२ ।।

गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च ।
ततो ऽभिवादयामास ह्यगस्त्यमृषिसत्तमम् ।। ७.७६.२३ ।।

सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।
आतिथ्यं परमं प्राप्य निषसाद नराधिपः ।। ७.७६.२४ ।।

तमुवाच महातेजाः कुम्भयोनिर्महातपाः ।
स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तो ऽसि राघव ।। ७.७६.२५ ।।

त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः ।
अतिथिः पूजनीयश्च मम नित्यं हृदि स्थितः ।। ७.७६.२६ ।।

सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम् ।
ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ।। ७.७६.२७ ।।

उष्यतां चेह रजनी सकाशे मम राघव ।
प्रभाते पुष्पकेण त्वं गन्ता ऽसि पुरमेव हि ।। ७.७६.२८ ।।

त्वं हि नारायणः श्रीमांस्त्वयि सर्वं प्रतिष्ठितम् ।
त्वं प्रभुः सर्वदेवानां पुरुषस्त्वं सनातनः ।। ७.७६.२९ ।।

इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा ।
दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा ।
प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव ।। ७.७६.३० ।।

दत्तस्य हि पुनर्दाने सुमहत्फलमुच्यते ।
भरणे हि भवान् शक्तः सेन्द्राणां मरुतामपि ।। ७.७६.३१ ।।

त्वं हि शक्तस्तारयितुं सेन्द्रानपि दिवौकसः ।
तस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नराधिप ।। ७.७६.३२ ।।

दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् ।। ७.७६.३३ ।।

अथोवाच महात्मानमिक्ष्वाकूणां महारथः ।
रामो मतिमतां श्रेष्ठः क्षत्रधर्ममनुस्मरन् ।। ७.७६.३४ ।।

प्रतिग्रहो ऽयं भगवन्ब्राह्मणस्याविगर्हितः ।
गृह्णीयां क्षत्रियो ऽहं वै कथं ब्राह्मणपुङ्गव ।। ७.७६.३५ ।।

ब्राह्मणेन विशेषेण दत्तं तद्वक्तुमर्हसि ।
एवमुक्तस्तु रामेण प्रत्युवाच महानृषिः ।। ७.७६.३६ ।।

आसन्कृतयुगे राम ब्रह्मभूते पुरायुगे ।
अपार्थिवाः प्रजाः सर्वाः सुराणां तु शतक्रतुः ।। ७.७६.३७ ।।

ताः प्रजा देवदेवेशं राजार्थं समुपाद्रवन् ।
सुराणां स्थापितो राजा त्वया देव शतक्रतुः ।। ७.७६.३८ ।।

प्रयच्छ नो हि लोकेश पार्थिवं नरपुङ्गवम् ।
यस्मै पूजां प्रयुञ्जाना धूतपापाश्चरेमहि ।
न वसामो विना राज्ञा एष नो निश्चयः परः ।। ७.७६.३९ ।।

प्रजानां वचनं श्रुत्वा निश्चयित्वा ऽर्थमुत्तमम् ।। ७.७६.४० ।।

ततो ब्रह्मा सुरश्रेष्ठो लोकपालान्सवासवान् ।
समाहूयाब्रवीत्सर्वांस्तेजोभागान्प्रयच्छत ।। ७.७६.४१ ।।

ततो ददुर्लोकपालाः सर्वे भागान्स्वतेजसः ।
अक्षुपच्च ततो ब्रह्मा यतो जातः क्षुपो नृपः ।। ७.७६.४२ ।।

तं ब्रह्मा लोकपालानां सहांशैः समयोजयत् ।
ततो ददौ नृपं तासां प्रजानामीश्वरं क्षुपम् ।। ७.७६.४३ ।।

तत्रैन्द्रेण च भागेन महीमाज्ञापयन्नृपः ।
वारुणेन तु भागेन वपुः पुष्यति पार्थिवः ।। ७.७६.४४ ।।

कौबेरेण तु भागेन वित्तमासां ददौ तदा ।
यस्तु याम्यो ऽभवद्भागस्तेन शास्ति स्म स प्रजाः ।। ७.७६.४५ ।।

तत्रैन्द्रेण नरश्रेष्ठ भागेन रघुनन्दन ।
प्रतिगृह्णीष्व भद्रं ते तारणार्थं मम प्रभो ।। ७.७६.४६ ।।

तस्य तद्वचनं श्रुत्वा ऋषेः परमधार्मिकम् ।
तद्रामः प्रतिजग्राह मुनेराभरणं वरम् ।। ७.७६.४७ ।।

प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् ।
आगमं तस्य दीप्तस्य प्रष्टुमेवोपचक्रमे ।। ७.७६.४८ ।।

अत्यद्भुतमिदं दिव्यं वपुषा युक्तमुत्तमम् ।
कथं वा भगवता प्राप्तं कुतो वा केन वा हृतम् ।। ७.७६.४९ ।।

कुतूहलितया ब्रह्मन्पृच्छामि त्वां महायशः ।
आश्चर्याणां बहूनां हि निधिः परमको भवान् ।। ७.७६.५० ।।

एवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत् ।
शृणु राम यथावृत्तं पुरा त्रेतायुगे युगे ।। ७.७६.५१ ।।

रमणीयप्रदेशे ऽस्मिन् वने यद्दृष्टवानहम् ।
आश्चर्यं मे महाबाहो दानमाश्रित्य केवलम् ।। ७.७६.५२ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्सप्ततितमः सर्गः ।। ७६ ।।