महाभारतम्-11-स्त्रीपर्व-024

विकिस्रोतः तः
← स्त्रीपर्व-023 महाभारतम्
स्त्रीपर्व
महाभारतम्-11-स्त्रीपर्व-024
वेदव्यासः
स्त्रीपर्व-025 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027

कृष्णम्प्रति गान्धार्य भूरिश्रवः प्रभृतिशरीराणां तत्तस्त्रीणां च प्रदर्शनम्।। 1 ।।

गान्धार्युवाच। 11-24-1x
सोमदत्तसुतं पश्य युयुधानेन पातितम्।
वितुद्यमानं विहगैर्बहुभिर्माधवान्तिके।।
11-24-1a
11-24-1b
पुत्रशोकाभिसन्तप्तः शोमदत्तो जनार्दन।
युयुधानं महेष्वासं गर्हयन्निव दृश्यते।।
11-24-2a
11-24-2b
असौ हि भूरिश्वसो माता शोकपरिप्लुता।
आश्वासयति भर्तारं सोमदत्तमनिन्दिता।।
11-24-3a
11-24-3b
दिष्ट्या नैनं महाराज दारुणं भरतक्षयम्।
कुरुसङ्क्रन्दनं घोरं युगान्तमनुपश्यसि।।
11-24-4a
11-24-4b
दिष्ट्या यूपध्वजं पुत्रं वीरं भूरिसहस्रदम्।
अनेकक्रतुयज्वानं निहतं नानुपश्यसि।।
11-24-5a
11-24-5b
दिष्ट्या स्नुषाणामाक्रन्दे घोरं विलपितं बहु।
न शृणोषि महाराज सारसीनामिवार्णवे।।
11-24-6a
11-24-6b
एकवस्त्रास्तु पञ्चैताः प्रकीर्णासितमूर्धजाः।
स्नुषास्ते परिधावन्ति हतापत्या हतेश्वराः।।
11-24-7a
11-24-7b
श्वापदैर्भक्ष्यमाणं त्वमहो दिष्ट्या न पश्यसि।
छिन्नबाहुं नरव्याघ्रमर्जुनेन निपातितम्।।
11-24-8a
11-24-8b
शलं विनिहतं सङ्ख्ये भूरिश्रवसमेव च।
स्नुषाश्च विविधाः सर्वा दिष्ट्या नाद्येह पश्यसि।।
11-24-9a
11-24-9b
दिष्ट्या तत्काञ्चनं छत्रं यूपकेतोर्महात्मनः।
विनीकीर्णं रथोपस्थे सौमदत्तेर्न पश्यसि।।
11-24-10a
11-24-10b
अमूस्तु भूरिश्रवसो भार्याः सात्यकिना हतम्।
परिवार्यानुशोचन्ति भर्तारमसितेक्षणाः।।
11-24-11a
11-24-11b
एता विलप्य करुणं भर्तृशोकेन कर्शिताः।
पतन्त्यभिमुखा भूमौ कृपणं बत केशव।।
11-24-12a
11-24-12b
बीभत्सुरतिबीभत्सं कर्मेदमकरोत्कथम्।
प्रमत्तस्य यदच्छैत्सीद्बाहुं शूरस्य यज्वनः।।
11-24-13a
11-24-13b
ततः पापतरं कर्म कृतवानपि सात्यकिः।
यस्मात्प्रायोपविष्टस्य प्राहार्षीत्संशितात्मनः।।
11-24-14a
11-24-14b
एको द्वाभ्यां हतः शेते क्षत्रधर्मेण धार्मिकः।
किन्नु वक्ष्यति वै सत्सु गोष्ठीषु च सभासु च।।
11-24-15a
11-24-15b
अपुण्यमयशस्यं च कर्मेदं सात्यकिः स्वयम्।
इति यूपध्वजस्यैताः स्त्रियः क्रोशन्ति माधव।।
11-24-16a
11-24-16b
भार्या यूपध्वजस्यैषा करसम्मितमध्यमा।
कृत्वोत्सङ्गे भुजं भर्तुः कृपणं परिदेवति।।
11-24-17a
11-24-17b
अयं स हन्ता शूराणां मित्राणामभयप्रदः।
प्रदाता गोसहस्राणां क्षत्रियान्तकरः करः।।
11-24-18a
11-24-18b
अयं स रशनोत्कर्षी पीनस्तनविमर्दनः।
नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः।।
11-24-19a
11-24-19b
वासुदेवस्य सान्निध्ये पार्थेनाक्लिष्टकर्मणा।
युध्यतः समरेऽन्येन प्रमत्तस्य निपातितः।।
11-24-20a
11-24-20b
किन्नु वक्ष्यसि संसत्सु कथासु च जनार्दन।
अर्जुनस्य महत्कर्म स्वयं वा स किरीटभृत्।।
11-24-21a
11-24-21b
इत्येवं गर्हयित्वैषा तूष्णीमास्ते वराङ्गना।
तामेतामनुशोचन्ति सपत्न्यः स्वामिव स्नुषाम्।।
11-24-22a
11-24-22b
गान्धारराजः शकुनिर्बलवान्सत्यविक्रमः।
निहतः सहदेवेन भागिनेमेन मातुलः।।
11-24-23a
11-24-23b
यः पुरा हेमदण्डाभ्यां व्यजनाभ्यां स्म वीज्यते।
स एष पक्षिभिः पक्षैः शयान उपवीज्यते।।
11-24-24a
11-24-24b
यः स्वरूपाणि कुरुते शतशोऽथ सहस्रशः।
तस्य मायाविनो माया दग्धाः पाण्डवतेजसा।।
11-24-25a
11-24-25b
मायया निकृतिप्रज्ञो जितवान्यो युधिष्ठिरम्।
सभायां विपुलं राज्यं स जहौ जीवितं कथम्।।
11-24-26a
11-24-26b
शकुन्ताः शकुनिं कृष्ण समन्तात्पर्युपासते।
कितवं मम पुत्राणां विनाशायोपशिक्षितम्।।
11-24-27a
11-24-27b
एतेनैतन्महद्वैरं प्रसक्तं पाण्डवैः सह।
वधाय मम पुत्राणामात्मनः सगणस्य च।।
11-24-28a
11-24-28b
यथैव मम पुत्राणां लोकाः शस्त्रजिताः प्रभो।
एवमस्यापि दुर्बुद्धेर्लोकाः शस्त्रेण वै जिताः।।
11-24-29a
11-24-29b
कथं च नायं तत्रापि पुत्रान्मे भ्रातृभिः सह।
विरोधयेदृजुप्रज्ञाननृजुर्मधुसूदन।।
11-24-30a
11-24-30b
।। इति श्रीमन्महाभारते स्त्रीपर्वणि
स्त्रीविलापपर्वणि चतुर्विंशोऽध्यायः।। 24 ।।

[सम्पाद्यताम्]

11-24-13 बीभत्सुरतिनिर्मलकर्मा। अतिबीभत्सं अतिगर्हितम्।। 11-24-15 अको द्वाभ्यां हतः शेषे त्वमधर्मेण धार्मिक इति झ.पाठः।। 11-24-26 स पुनर्जीवितं जित इति झ.पाठः।। 11-24-24 चतुर्विंशोऽध्यायः।।

स्त्रीपर्व-023 पुटाग्रे अल्लिखितम्। स्त्रीपर्व-025