महाभारतम्-11-स्त्रीपर्व-012

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← स्त्रीपर्व-011 महाभारतम्
स्त्रीपर्व
महाभारतम्-11-स्त्रीपर्व-012
वेदव्यासः
स्त्रीपर्व-013 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027

कृष्णवाक्याद्रतमन्युना धृतराष्ट्रेण भीमादीनामालिङ्गनम्।। 1 ।।

वैशम्पायन उवाच। 11-12-1x
तत एनमुपातिष्ठञ्शौचार्थं परिचारकाः।
कृतशौचं पुनश्चैनं ओवाच मधुसूदनः।।
11-12-1a
11-12-1b
राजन्नधीता वेदास्ते शास्त्राणि विविधानि च।
श्रुतानि च पुराणानि राजधर्माश्च केवलाः।।
11-12-2a
11-12-2b
एवं विद्वान्महाप्राज्ञः समर्थः सन्बलाबले।
आत्मापराधात्कस्मात्त्वं कुरुषे कोपमीदृशम्।।
11-12-3a
11-12-3b
उक्तवांस्त्वां तदैवाहं भीष्मद्रोणौ च भारत।
विदुरः सञ्जयश्चैव वाक्यं राजन्न तत्कृथाः।।
11-12-4a
11-12-4b
स वार्यमाणो नास्माकमकार्षीर्वचनं तदा।
पाण्डवानधिकाञ्चानन्बले शौर्ये च कौरव।।
11-12-5a
11-12-5b
राजा हि यः स्थिरप्रज्ञः स्वयं दोषानवेक्षते।
देशकालविभागं च परं श्रयेः स विन्दति।।
11-12-6a
11-12-6b
उच्यमानस्तु यः श्रेयो गृह्णीते नो हिताहिते।
आपदः समनुप्राप्य सोऽभ्येति विलयं किल।।
11-12-7a
11-12-7b
ततोऽन्यवृत्तमात्मानं समवेक्षस्व भारत।
राजंस्त्वं ह्यविधेयात्मा दुर्योधनवशे स्थितः।।
11-12-8a
11-12-8b
आत्मापराधादापन्नस्तत्किं भीमं जिघांससि।
तस्मात्संयच्छ कोपं त्वं स्वमनुस्मृत्य दुष्कृतम्।।
11-12-9a
11-12-9b
यस्तु तां स्पर्धया क्षुद्रः पाञ्चालीमानयत्समाम्।
स हतो भीमसेनेन वैरं प्रतिजिहीर्षता।।
11-12-10a
11-12-10b
आत्मनोऽतिक्रमं पश्य पुंत्रस्य च दुरात्मनः।
यदनागसि पाण्डूनां परित्यागस्त्वया कृतः।।
11-12-11a
11-12-11b
वैशम्पायन उवाच। 11-12-12x
एवमुक्तः स कृष्णेन सर्वं सत्यं जनाधिप।
उवाच देवकीपुत्रं धृतराष्ट्रो महीपतिः।।
11-12-12a
11-12-12b
एवमेतन्महाबाहो यथा वदसि माधव।
पुत्रस्नेहस्तु बलवान्धर्मान्मां समचालयत्।।
11-12-13a
11-12-13b
दिष्ट्या तु पुरुषव्याघ्रो बलवान्सत्यक्त्रिमः।
त्वद्गुप्तो नागमत्कृष्ण भीमो बाह्वन्तरं मम।।
11-12-14a
11-12-14b
इदानीं त्वहमव्यग्रो गतमन्युर्गतज्वरः।
मध्यमं पाण्डवं वीरं स्पष्टुमिच्छामि माधव।।
11-12-15a
11-12-15b
हतेषु पारथिवेन्द्रेषु पुत्रेषु निहतेषु च।
पाण्डुपुत्रेषु मे धर्मः प्रीतिश्चाप्यवतिष्ठते।।
11-12-16a
11-12-16b
ततः स भीमं च धनञ्जयं च
माद्याश्च पुत्रौ पुरुषप्रवीरौ।
पस्पर्श गात्रैः प्ररुदन्सुगात्रा--
नाश्वास्य कल्याणमुवाच चैनान्।।
11-12-17a
11-12-17b
11-12-17c
11-12-17d
।। इति श्रीमन्महाभारते स्त्रीपर्वणि
जलप्रदानिकपर्वणि द्वादशोऽध्यायः।। 12 ।।

[सम्पाद्यताम्]

11-12-4 न तत्कृथाः ततन्न कृतवानरी। अडभाव आर्षः।। 11-12-7 श्रेयो हिताहिते उच्यमानो न गृहीत इत्यन्वयः।। 11-12-10 वैरं प्रतिचिकीर्षतेति क.पाठः।। 11-12-11 अनागसि अपराधाभावे। परित्यागो राज्याप्रदानेन तिरस्कारः।। 11-12-12 द्वादशोऽध्यायः।।

स्त्रीपर्व-011 पुटाग्रे अल्लिखितम्। स्त्रीपर्व-013