महाभारतम्-11-स्त्रीपर्व-006

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← स्त्रीपर्व-005 महाभारतम्
स्त्रीपर्व
महाभारतम्-11-स्त्रीपर्व-006
वेदव्यासः
स्त्रीपर्व-007 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027

पूर्वाध्याये कान्तारादित्वेन रूपितानां संसारादीनां स्वस्वशब्दैः प्रतिपादनम्।। 1 ।।

धृतराष्ट्र उवाच।
अहो खलु महद्दुःखं कृच्छ्रवासं वसत्यसौ।
कथं तस्य रतिस्तत्र तुष्टिर्वा वदतां वर।। 11-6-1a

स देशः क्वनु यत्रासौ वसते धर्मसङ्कटे।
कथं वा स विमुच्येत नरस्तस्मान्महाभयात्।। 11-6-2a

एतन्मे सर्वमाचक्ष्व साधु चेष्टामहे तदा।
कृपा मे महती जाता तस्याभ्युद्धरणेन हि।। 11-6-3a

विदुर उवाच।
उपाख्यानमिदं राजन्मोक्षविद्भिरुदाहृतम्।
सुगतिं विन्दते येन परलोकेषु मानवः।। 11-6-4a

उच्यते यत्तु कान्तारं महासंसार एव सः।
वनं दुर्गं हि यच्चैतत्संसारगहनं हि तत्।। 11-6-5a

ये च ते कथिता व्याला व्याधयस्ते प्रकीर्तिताः।। 11-6-6a
या सा नारी बृहत्काया अध्यतिष्ठत तत्र वै।
तामाहुस्तु जरां प्राज्ञा रूपवर्णविनाशिनीम्।। 11-6-7a

स यस्तु कूपो नृपते स तु देहः शरीरिणाम्।
यस्तत्र वसतेऽधस्तान्महाहिः काल एव सः।
अन्तकः सर्वभूतानां देहिनां प्राणाहार्यसौ।। 11-6-8a

कूपमध्ये च या जाता वल्ली यत्र स मानवः।
प्रोतो ययाऽभवल्लग्नो जीविताशा शरीरिणाम्।। 11-6-9a

स यस्तु कूपपीनाहे तं वृक्षं परिसर्पति।
षड्वक्त्रः कुञ्जरो राजन्स तु संवत्सरः स्मृतः।। 11-6-10a

मुखानि ऋतवो मासाः पादा द्वादशा कीर्तिताः।
ये तु वृंक्षं निकृन्तन्ति मूषिकाः पन्नगास्तथा।। 11-6-11a

रात्र्यहानि तु तान्याहुर्भूतानां परिचिन्तकाः।
ये ते मधुकरास्तत्र कामास्ते परिकीर्तिताः।। 11-6-12a

यास्तु ता बहुशो धाराः स्रवन्ति मधुनिस्रवम्।
तांस्तु कामरसान्विन्द्याद्यत्र सज्जन्ति मानवाः।। 11-6-13a

एवं संसारचक्रस्य परिवृत्तिं विदुर्बुधाः।
येन संसारचक्रस्य पाशांश्छिन्दन्ति सर्वथा।। 11-6-14a

।। इति श्रीमन्महाभारते स्त्रीपर्वणि
जलप्रदानिकपर्वणि पञ्चमोऽध्यायः।। 5 ।।


[सम्पाद्यताम्]

11-6-4 उपमानमिदं राजन्निति झ.पाठः।। 11-6-6 षष्ठोऽध्यायः।।

स्त्रीपर्व-005 पुटाग्रे अल्लिखितम्। स्त्रीपर्व-007