महाभारतम्-11-स्त्रीपर्व-020

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← स्त्रीपर्व-019 महाभारतम्
स्त्रीपर्व
महाभारतम्-11-स्त्रीपर्व-020
वेदव्यासः
स्त्रीपर्व-021 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027

कृष्णंप्रति गान्धार्या रुदन्तीनां स्त्रीणां प्रदर्शनम्।। 1 ।।

गान्धार्युवाच। 11-20-1x
अध्यर्धगुणमाहुर्यं बले शौर्ये च केशव।
पित्रा त्वया च दाशार्ह दृप्तं सिंहमिवोत्कटम्।।
11-20-1a
11-20-1b
यो बिभेद चमूमेको मम पुत्रस्य दुर्भिदाम्।
स भूत्वा मृत्युरन्येषां स्वयं मृत्युवशं गतः।।
11-20-2a
11-20-2b
तस्योपलक्षये कृष्ण कार्ष्णेरमिततेजसः।
अभिमन्योर्हतस्यापि प्रभा नैवोपशाम्यति।।
11-20-3a
11-20-3b
एषा विराटदुहिता स्नुषा गाण्डीवधन्वनः।
हतं बाला पतिं वीरं दृष्ट्वा शोचत्यनिन्दिता।।
11-20-4a
11-20-4b
तमेषा हि समागम्य भार्या भर्तारमन्तिके।
विराटदुहिता कृष्ण पाणिना परिमार्जति।।
11-20-5a
11-20-5b
तस्य वक्त्रमुपाघ्राय सौभद्रस्य मनस्विनी।
विबुद्धकमलाकारं कम्बुवृत्तशिरोधरम्।।
11-20-6a
11-20-6b
कामरूपवती चैषा परिष्वजति भामिनी।
लज्जमाना पुरा चैनं माध्वीकमदमूर्च्छिता।।
11-20-7a
11-20-7b
तस्य क्षतजसन्दिग्धं जातरूपपरिष्कृतम्।
विमुच्य कवचं कृष्ण शीरमभिवीक्षते।।
11-20-8a
11-20-8b
अवेक्षमाणा तं बाला कुष्ण त्वामभिभाषते।
अयं ते पुण्डरीकाक्ष कसदृशाक्षो निपातितः।।
11-20-9a
11-20-9b
बले वीर्ये च सदृशस्तेजसा चैव तेऽनघ।
रूपेण च तथाऽत्यर्थं शेते भुवि निपातितः।।
11-20-10a
11-20-10b
अत्यन्तं सुकुमारस्य राङ्कवाजिनशायिनः।
कच्चिदद्य शरीरं ते भूमौ न परितप्यते।।
11-20-11a
11-20-11b
मातङ्गभुजवर्ष्णाणौ ज्याक्षेपकठिनत्वचौ।
काञ्चनाङ्गदिनौ शेते निक्षिप्य विपुलौ भुजौ।
व्यायम्य बहुधा नूनं सुखसुप्तः श्रमादिव।।
11-20-12a
11-20-12b
11-20-12c
एवं विलपतीमार्तां किं मां न प्रतिभाषसे।
न स्मराम्यपराधं ते किं मां न प्रतिभाषसे।।
11-20-13a
11-20-13b
ननु मां त्वं पुरा दूरादभिवीक्ष्याभिभाषसे।
न स्मराम्यपराधं मे किं मां न प्रतिभाषसे।।
11-20-14a
11-20-14b
आर्यामार्य सुभद्रां तवमिमां श्च त्रिदशोपमान्।
पितॄन्मां चैव दुःखार्तां विहाय क्व गमिष्यसि।।
11-20-15a
11-20-15b
तस्य शोणितदिग्धान्वै केशानुन्नम्य पाणिना।
उत्सङ्गे वक्तमाधाय जीवन्तमिव पृच्छति।।
11-20-16a
11-20-16b
स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः।
कथं त्वां रणमध्यस्थं जघ्रुरेते महारथाः।।
11-20-17a
11-20-17b
धिगस्तु क्रूरकर्तॄंस्तान्कृपकर्णजयद्रथान्।
द्रोणद्रौणायतनी चोभौ यैरहं विधवा कृता।।
11-20-18a
11-20-18b
रथर्षभाणां सर्वेषां कथमासीत्तदा मनः।
बालं त्वां पिरवार्यैकमनेकेषां च जघ्नताम्।।
11-20-19a
11-20-19b
कथं नु पाण्डवानां च पाञ्चालानां तु पश्यताम्।
त्वं वीर निधनं प्राप्तो नाथवान्सन्ननाथवत्।।
11-20-20a
11-20-20b
दृष्ट्वा बहुभिराक्रन्दे निहतं त्वां पिता तव।
वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः।।
11-20-21a
11-20-21b
न राज्यलाभो विपुलः शत्रूणां च पराभवः।
प्रीतिं धास्यति पार्थानां त्वामृते पुष्करेक्षण।।
11-20-22a
11-20-22b
तव शस्त्रजिताँल्लोकान्धर्मेण च दमेन च।
क्षिप्रमन्वागमिष्यामि तत्र मां प्रतिपालय।।
11-20-23a
11-20-23b
दुर्मरं पुनरप्राप्ते काले भवति केनचित्।
यदहं त्वां रणे दृष्ट्वा हतं जीवामि दुर्भगा।।
11-20-24a
11-20-24b
कामिदानीं नरव्याघ्र श्लक्ष्णया स्मितया गिरा।
पितृलोके समेत्यान्यां मामिवामन्त्रयिष्यसि।।
11-20-25a
11-20-25b
नूनमप्सरसां स्वर्गे मनांसि प्रमथिष्यसि।
परमेण च रूपेण गिरा च स्मितपूर्वया।।
11-20-26a
11-20-26b
प्राप्य पुण्यकृताँल्लोकानप्सरोभिः समेयिवान्।
सौभद्र विहन्काले स्मरेथाः सुकृतानि मे।।
11-20-27a
11-20-27b
एतावानिह संवासो विहितस्ते मया सह।
षण्मासान्सप्तमे मासि त्वं वीर निधनं गतः।।
11-20-28a
11-20-28b
इत्युक्तवचनामेनामपकर्षन्ति दुःखिताम्।
उत्तरां मोघसङ्कल्पां मत्स्यराजकुलस्त्रियः।।
11-20-29a
11-20-29b
उत्तरामपकृष्यैनामार्तामार्ततराः स्वयम्।
विराटं निहतं दृष्ट्वा क्रोशन्ति विलपन्ति च।।
11-20-30a
11-20-30b
द्रोणास्त्रशरसङ्कृत्तं शयानं रुधिरोक्षितम्।
विराटं वितुदन्त्येते गृध्रगोमायुवायसाः।।
11-20-31a
11-20-31b
वितुद्यमानं विहगैर्विराटमसितेक्षणाः।
न शक्नुवन्ति विहगान्निवारयितुमातुराः।।
11-20-32a
11-20-32b
आसामातपतप्तानामायासेन च योषिताम्।
श्रमेण च विवर्णानां वक्त्राणां विप्लुतं वपुः।।
11-20-33a
11-20-33b
उत्तरं चाभिमन्युं च काम्भोजं च सुदक्षिणम्।
कार्ष्णिनाऽभिहतं पश्य लक्ष्मणं प्रियदर्शनम्।
11-20-34a
11-20-34b
आयोधनशिरोमध्ये शयानं पश्य माधव।। 11-20-35a
।। इति श्रीमन्महाभारते कर्णपर्वणि

[सम्पाद्यताम्]

11-20-1 अध्यर्धगुणं सार्धुगुणम्।। 1 ।। 11-20-24 दुष्करं पुनरप्राप्तं काले भवति केनचित् इति क.पाठः। दुष्करं प्रति न प्राप्तमित्यादि छ.ट. पाठः।। 11-20-33 वपुः शस्ताकृतिः। वपुः क्लीबं तनौ शस्ताकृतावपीति मेदिनी।। 11-20-20 विंशतितमोऽध्यायः।।

स्त्रीपर्व-019 पुटाग्रे अल्लिखितम्। स्त्रीपर्व-021