महाभारतम्-11-स्त्रीपर्व-005

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← स्त्रीपर्व-004 महाभारतम्
स्त्रीपर्व
महाभारतम्-11-स्त्रीपर्व-005
वेदव्यासः
स्त्रीपर्व-006 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027

विदुरेण धृतराष्ट्रं प्रति उत्तराध्याये वक्ष्यमाणसंसारादीनां कान्तारादित्वेन रूपणम्।। 1 ।।

धृतराष्ट्र उवाच।
यदिदं धर्मगहनं बुद्ध्या समनुबुध्यते।
एतद्विस्तरतः सर्वं बुद्धिमार्गं प्रशंस मे।। 11-5-1a

विदुर उवाच।
अत्र ते सर्वयिष्यामि नमस्कृत्वा स्वयम्भुवे।
यथा संसारगहनं वदन्ति परमर्षयः।। 11-5-2a

कश्चिन्महति कान्तारे वर्तमानो द्विजः किल।।
महद्दुर्गमनुप्राप्तो वनं क्रव्यादसङ्कुलम्।। 11-5-3a

सिंहव्याघ्रगजर्क्षौघैरतिघोरमहास्वनैः।
पिशितादैरतिभयैर्महोग्राकृतिभिस्तथा।। 11-5-4a

समन्तात्सम्परिक्षिप्तं यस्माद्द्रष्टुर्महद्भयम्।
तदस्य दृष्ट्वा हृदयमुद्वेगमगमत्परम्।। 11-5-5a

अभ्युच्छ्रयन्ति रमाणि विक्रियाश्च परन्तप।
स तद्वनं व्यनुसरन्सम्प्रधावन्नितस्ततः।। 11-5-6a

वीक्षमाणो दिशः सर्वाः शरणं क्व भवेदिति।
स तेषां नाशमन्विच्छन्प्रद्रुतो भयपीडितः।
न च निर्याति वै दूरं न वा तैर्विप्रयुज्यते।। 11-5-7a

अथापश्यद्वनं गूढं समन्ताद्वागुरावृतम्।
बाहुभ्यां सम्परिष्वक्तः स्त्रिया परमघोरया।। 11-5-8a
11-5-8b
पञ्चशीर्षधरैर्नागैः शैलैरिव समुन्नतैः।
नभःस्पृशैर्महावृक्षैः परिक्षिप्तं महावनम्।। 11-5-9a

वनमध्ये च तत्राभूदुदपानः समावृतः।
वल्लीभिस्तृणनद्धाभिर्गूढाभिरभिसंवृतः।। 11-5-10a

पपात स द्विजस्तत्र निगूढे सलिलाशये।
विलग्नश्चाभवत्तस्मिँल्लतासन्तानसङ्कुले।। 11-5-11a

पनसस्य यथा जातं वृन्तबद्धं महाफलम्।
स तथा लम्बते तत्र ह्यूर्ध्वपादो ह्यधः शिराः।। 11-5-12a

अथ तत्रापि चान्योऽस्य भूयो जात उपद्रवः।
कूपमध्ये महानागमपश्यत महाबलम्।। 11-5-13a

कूपपीनाहवेलायामपश्यत् महागजम्।। 11-5-14a
षड्वक्त्रं कृष्णशबलं द्विषट्कपदचारिणम्।
क्रमेण परिसर्पन्तं वल्लीवृक्षसमावृतम्।। 11-5-15a

तस्य शाखाप्रशाखासु वृक्षशाखावलम्बिनः।
नानारूपा मधुकरा घोररूपा भयावहाः।। 11-5-16a

आसते मधु संवृत्य पूर्वमेव निकेतजाः।
भूयोभूयः समीहन्ते मधूनि भरतर्षभ।। 11-5-17a

स्वादनीयानि भूतानां यैर्बालो न वितृप्यते।
तेषां मधूनां बहुधा धारा प्रस्रवते तदा।। 11-5-18a

आलम्बमानः स पुमान्धारां पिबति सर्वदा।
न चास्य तृष्णा विरता पिबमानस्य सङ्कटे।। 11-5-19a

अभीप्सति च तां नित्यमतृप्तः स पुनः पुनः।
न चास्य जीविते राजन्निर्वेदः समजायत।। 11-5-20a

तत्रैव च मनुष्यस्य जीविताशा प्रतिष्ठिता।
कृष्णाः श्वेताश्च तं वृक्षं निकृन्तन्ति स्म मूषिकाः।। 11-5-21a

व्यालैश्च तद्वनं दुर्गं स्त्रिया च परमोग्रया।
कूपाधस्ताच्च नागेन पीनाहे कुञ्जरेण च।। 11-5-22a

वृक्षप्रपाताच्च भयं मूषिकेभ्यश्च पञ्चमम्।
मधुलोभान्मधुकरैः षष्ठमाहुर्महद्भयम्।। 11-5-23a

एवं स वसते तत्र क्षिप्तः संसारसागरे।
न चैव जीविताशायां निर्वेदमुपगच्छति।। 11-5-24a

।। इति श्रीमन्महाभारते स्त्रीपर्वणि
जलप्रदानिकपर्वणि पञ्चमोऽध्यायः।। 5 ।।


स्त्रीपर्व-004 पुटाग्रे अल्लिखितम्। स्त्रीपर्व-006