महाभारतम्-11-स्त्रीपर्व-013

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← स्त्रीपर्व-012 महाभारतम्
स्त्रीपर्व
महाभारतम्-11-स्त्रीपर्व-013
वेदव्यासः
स्त्रीपर्व-014 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027

कृष्णयुधिष्ठिरादिभिर्गान्धारीसमीपगमनम्।। 1 ।।

गान्धारीं युधिष्ठिरंशप्तुकामां विज्ञाय पूर्वमेवागतेन व्यासेन गान्धार्याः कोपापनोदनम्।। 2 ।।

वैशम्पायन उवाच। 11-13-1x
धृतराष्ट्राभ्यनुज्ञातास्ततस्ते कुरुपुङ्गवाः।
अभ्ययुर्भ्रातरः सर्वे गान्धारीं सहकेशवाः।।
11-13-1a
11-13-1b
ततो ज्ञात्वा हतामित्रं धर्मराजं युधिष्ठिरम्।
गान्धारी पुत्रशोकार्ता शप्तुमैच्छदनिन्दिता।।
11-13-2a
11-13-2b
तस्याः पापमभिप्रायं विदित्वा पाण्डवान्प्रति।
ऋषिर्गन्धवतीपुत्रः प्रागेव समबुध्यत।।
11-13-3a
11-13-3b
स गङ्गायामुपस्पृश्य ब्रह्मर्षिः प्रयतः शुचिः।
तं देशमुपसंपेदे पाराशर्यो मनोजवः।।
11-13-4a
11-13-4b
दिव्येन चक्षुषा ज्ञात्वा मनसाऽनुद्धतेन च।
सर्वप्राणभृतां भावं सततं स तु बृध्यति।।
11-13-5a
11-13-5b
स स्नुषामब्रवीत्काले कल्याणानि महातपाः।
शापकालमवाक्षिप्य शमकालमुदीरयन्।।
11-13-6a
11-13-6b
न कोपः पाण्डवे कार्यो गान्धारि शममाप्नुहि।
रजो निगृह्यतां चैव शृणु चेदं वचो मम।।
11-13-7a
11-13-7b
पुरोक्ता युद्धकाले त्वं पुत्रेण जयमिच्छता।
जयमाशास्व मे मातर्युध्यमानस्य शत्रुभिः।।
11-13-8a
11-13-8b
सा तथा याच्यमाना त्वं युद्धकाले जयैषिणा।
उक्तवत्यसि कल्याणि यतो धर्मस्ततो जयः।।
11-13-9a
11-13-9b
वाचाऽप्यतीते मा क्रोधे मनः कुरु यशस्विनि।
स्मरामि भाषमाणां हि त्वामहं सत्यवादिनीम्।।
11-13-10a
11-13-10b
विग्रहे तुमुले राज्ञां गत्वा परमसंशयम्।
जितं पाण्डुसुतैर्युद्धे नूनं धर्मस्ततोऽधिकः।।
11-13-11a
11-13-11b
क्षमाशीला पुरा भूत्वा साऽद्य न क्षमसे कथम्।
अधर्मे जहि धर्मज्ञे यतो धर्मस्ततो जयः।।
11-13-12a
11-13-12b
सा त्वं धर्मं परिस्मृत्य वाचं चोक्तां मनस्विनी।
कोपं संयच्छ गान्धारि पाण्डवेषु सुतेषु ते।।
11-13-13a
11-13-13b
गान्धार्युवाच। 11-13-14x
भगवन्नाभ्यसूयामि नैतानिच्छामि नश्यतः।
पुत्रशोकेन तु बलान्मनो विह्वलतीव मे।।
11-13-14a
11-13-14b
यथैव कुन्त्या कौन्तेया रक्षितव्यास्तथा मया।
तथैव धृतराष्ट्रेण रक्षितव्या यथा त्वया।।
11-13-15a
11-13-15b
दुःशासनापराधेन शकुनेः सौबलस्य च।
कर्णदुर्योधनाभ्यां च कृतोऽयं कृरुसंक्षयः।।
11-13-16a
11-13-16b
नापराध्यति बीभत्सुर्न च पार्थो वृकोदरः।
नकुलः सदेवश्च नैव राजा युधिष्ठिरः।।
11-13-17a
11-13-17b
युध्यमाना हि कौरव्याः कृतमामाः परस्परम्।
निहताः सहिताश्चान्यैस्तत्र नास्त्यप्रियं मम।।
11-13-18a
11-13-18b
किं तु कर्माकरोद्भीमो वासुदेवस्य पश्यतः।
दुर्योधनं समाहूय गदायुर्द्ध महामनाः।।
11-13-19a
11-13-19b
शिक्षयाऽभ्यधिकं ज्ञात्वा चरन्तं बहुधा रणे।
अधो नाभ्याः प्रहृतवांस्तन्मे कोपमवर्धयत्।।
11-13-20a
11-13-20b
कथं नु धर्मं धर्मज्ञाः समुद्दिष्टं महात्मभिः।
त्यजेयुराहवे शूराः प्राणहेतोः कथञ्चनः।।
11-13-21a
11-13-21b
।। इति श्रीमन्महाभारते स्त्रीपर्वणि
जलप्रदानिकपर्वणि त्रयोदशोऽध्यायः।। 13 ।।

[सम्पाद्यताम्]

11-13-10 न चाप्यतीतां गान्धारि वाचं ते वितथामहम्। स्मरामितोषमाणायास्तथा प्रणिहिता ह्यसि इति झ.पाठे अस्य एनं दुर्योधनं तोषमाणाया आशीर्वचनेन तोषयन्त्यास्ते तव तां तां वाचं वितथां न स्मरामीत्यन्वयः।। 11-13-13 सा त्वं धर्म परित्यज्य वाचा चोक्त्वा मनस्विनि। इचि छ.ट.पाठः।। 11-13-18 कृतमानाः कृताहकाराः।। 11-13-13 त्रयोदशोऽध्यायः।।

स्त्रीपर्व-012 पुटाग्रे अल्लिखितम्। स्त्रीपर्व-014