महाभारतम्-11-स्त्रीपर्व-023

विकिस्रोतः तः
← स्त्रीपर्व-022 महाभारतम्
स्त्रीपर्व
महाभारतम्-11-स्त्रीपर्व-023
वेदव्यासः
स्त्रीपर्व-024 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027

कृष्णप्रति गान्धार्या भीष्मद्रोणादिगुणानुवर्णनपूर्वकं तत्तच्छरीराणां विलपन्तीनां त्तत्स्त्रीणां च प्रदर्शनम्।। 1 ।।

गान्धार्युवाच। 11-23-1x
एष शल्यो हतः शेते साक्षान्नकुलमातुलः।
धर्मज्ञेन हतस्तात धर्मराजेन संयुगे।।
11-23-1a
11-23-1b
यस्त्वया स्पर्धते नित्यं सर्वत्र पुरुषर्षभ।
स एष निहतः शेते मद्रराजो महाबलः।।
11-23-2a
11-23-2b
`जयद्रथे यदि ब्रूयुरुपरोधं कथञ्चन।
मद्रपुत्रे कथं ब्रूयुरुपरोधं विवक्षवः।।'
11-23-3a
11-23-3b
येन सङ्गृह्णता तात रथमाधिरथेर्युधि।
जयार्थं पाण्डुपुत्राणां तदा तेजोवधः कृतः।।
11-23-4a
11-23-4b
अहो धिक्फश्य शल्यस्य पूर्णचन्द्रसुदर्शनम्।
मुखं प्द्मपलाशाक्षं काकैरादष्टमव्रणम्।।
11-23-5a
11-23-5b
एषा चामीकराभस्य तप्तकाञ्चनसप्रभा।
आस्याद्विनिः सृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः।।
11-23-6a
11-23-6b
युधिष्ठिरेण निहतं शल्यं समितिशोभनम्।
रुदन्त्यः पर्युपासन्ते मद्रराजं कुलाङ्गनाः।।
11-23-7a
11-23-7b
एताः सुसूक्ष्मवसना मद्रराजं नरर्षभम्।
क्रोशन्त्योऽथ समासाद्य क्षत्रियाः क्षत्रियर्षभम्।।
11-23-8a
11-23-8b
शल्यं निपतितं नार्यः परिवार्याभितः स्थिताः।
वासिता गृष्टयः पङ्के परिमग्नमिवर्षभम्।।
11-23-9a
11-23-9b
शल्यं शरणदं शूरं पश्येमं वृष्णिनन्दन।
शयानं वीरशयने शरैर्विशकलीकृतम्।।
11-23-10a
11-23-10b
एष शैलालयो राजा भगदत्तः प्रतापवान्।
गजाङ्कुशधरः श्रीमाञ्शेते भुवि निपातितः।।
11-23-11a
11-23-11b
यस्य रुक्ममयी माला शिरस्येषा विराजते।
श्वापदैर्भक्ष्यमाणस्य शोभयन्तीव मूर्धजान्।।
11-23-12a
11-23-12b
एतेन किल पार्थस्य युद्धमासीत्सुदारुणम्।
रोमहर्षणमत्युग्रं शक्रस्य त्वहिना यथा।।
11-23-13a
11-23-13b
योधयित्वा माहाबाहुरेष पार्थं धनञ्जयम्।
संशयं गमयित्वा च कुन्तीपुत्रेण पातितः।।
11-23-14a
11-23-14b
यस्य नास्ति समो लोके शौर्ये वीर्ये च कश्चन्।
स एष निहतः शेते भीष्मो भीष्मकृदाहवे।।
11-23-15a
11-23-15b
पश्य शान्तनवं कृष्ण शयानं सूर्यवर्चसम्।
युगान्त इव कालेन पातितं सूर्यमम्बरात्।।
11-23-16a
11-23-16b
एष तप्त्वा रणे शत्रूञ्शस्त्रतापेन वीर्यवान्।
नरसूर्योऽस्तमभ्येति सूर्योऽस्तमिव केशव।।
11-23-17a
11-23-17b
शरतल्पगतं भीष्ममूर्ध्वरेतसमच्युतम्।
शयानं वीरशयने पश्य शूरनिषेविते।।
11-23-18a
11-23-18b
कर्णिनालीकनाराचैरास्तीर्य शयनोत्तमम्।
आविश्य शेते भगवान्स्कन्दः शरवणं यथा।।
11-23-19a
11-23-19b
अतूलपूर्णं गाङ्गेयस्त्रिभिर्बाणैः समन्वितम्।
उपधायोपधानाग्र्यं दत्तं गाण्डीवधन्वना।।
11-23-20a
11-23-20b
पालयानः पितुः शास्त्रमूर्ध्वरेता महायशाः।
एष शान्तनवः शेते माधवाप्रतिमो युधि।।
11-23-21a
11-23-21b
धर्मात्मा तात सर्वज्ञः पारावर्येण निर्णये।
अमर्त्य इव मर्त्यः सन्नेष प्राणानधारयत्।।
11-23-22a
11-23-22b
नास्ति युद्धे कृती कश्चिन्न विद्वान्‌न पराक्रमी।
यत्र शान्तनवो भीष्मः शेतेऽद्य निहतः परैः।।
11-23-23a
11-23-23b
स्वयमेतेन शूरेण पृच्छयमानेन पाण्डवैः।
धर्मज्ञेनाहवे मृत्युरादिष्टः सत्यवादिना।।
11-23-24a
11-23-24b
प्रनष्टः कुरुवंशश्च पुनर्येन समुद्वृतः।
स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम्।।
11-23-25a
11-23-25b
धर्मेण कुरवः केन परिद्रक्ष्यन्ति माधव।
हते देवव्रते भीष्मे देवकल्पे नरर्षभे।।
11-23-26a
11-23-26b
अर्जुनस्य विनेतारमाचार्यं सात्यकेस्तथा।
तं पश्य पतितं द्रोणं कुरूणां गुरुमुत्तमम्।।
11-23-27a
11-23-27b
अस्त्रं चतुर्विधं वेद यथैव त्रिदशेश्वरः।
भार्गवो वा महावीर्यस्तथा द्रोणोऽपि माधव।।
11-23-28a
11-23-28b
यस्य प्रसादाद्बीभत्सुः पाण्डवः कर्म दुष्करम्।
चकार स हतः शेते नैनमस्त्राण्यपालयन्।।
11-23-29a
11-23-29b
यं पुरोधाय कुरव आह्वयन्ति स्म पाण्डवान्।
सोऽयं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रपृथक्कृतः।।
11-23-30a
11-23-30b
यस्य निर्दहतः सेनां गतिरग्नरिवाभवत्।
स भूमौ निहतः शेते शान्तार्चिरिव पावकः।।
11-23-31a
11-23-31b
धनुर्मुष्टिरशीर्णश्च हस्तावापश्च माधव।
द्रोणस्य निहतस्यापि दृश्यते जीवतो यथा।।
11-23-32a
11-23-32b
वेदा यस्माच्च चत्वारः सर्वाण्यस्त्राणि केशव।
अनपेतानि वै शूराद्यथैवादौ प्रजापतेः।।
11-23-33a
11-23-33b
चन्दनार्हाविमौ तस्य बन्दिभिर्वन्दितौ शुभौ।
गोमायवो विकर्षन्ति पादौ शिष्यशतार्चितौ।।
11-23-34a
11-23-34b
द्रोणं द्रुपदपुत्रेण निहतं मधुसूदन।
कृपी कृपणमन्वास्ते दुःखोपहतचेतना।।
11-23-35a
11-23-35b
तां पश्य रुदतीमार्तां मुक्तकेशीमधोमुखीम्।
हतं पतिमुपासन्तीं द्रोणं शस्त्रभृतां वरम्।।
11-23-36a
11-23-36b
बाणैर्भिन्नतनुत्राणं धृष्टद्युम्नेन केशव।
उपास्ते वै मृधे द्रोणं जटिला ब्रह्मचारिणी।।
11-23-37a
11-23-37b
प्रेतकृत्ये च यतते कृपी कृपणमातुरा।
हतस्य समरे भर्तुः सुकुमारी यशस्विनी।।
11-23-38a
11-23-38b
अग्नीनाधाय विविधवच्चितां प्रज्वाल्य सर्वतः।
द्रोणमाधाय गायन्ति त्रीणि सामानि सामगाः।।
11-23-39a
11-23-39b
कुर्वन्ति च चितामेते जटिला ब्रह्मचारिणः।
धनुर्भिः शक्तिभिश्चैव रथनीडैश्च माधव।।
11-23-40a
11-23-40b
शरैश्च विविधैरन्यैर्धक्ष्यन्ते भूरितेजसम्।
त एते द्रोणमादाय गायन्ति च रुदन्ति च।।
11-23-41a
11-23-41b
सामभिस्त्रिभिरन्तस्थैरनुशंसन्ति चापरे।
अग्नावग्निं समाधाय द्रोणं हुत्वा हुताशने।।
11-23-42a
11-23-42b
गच्छन्त्यभिमुखा गङ्गां द्रोणशिष्या द्विजातयः।
अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपीं तथा।।
11-23-43a
11-23-43b
।। इति श्रीमन्महाभारते स्त्रीपर्वणि
स्त्रीविलापपर्वणि त्रयोविंशोऽध्यायः।। 23 ।।

[सम्पाद्यताम्]

11-23-9 परिमग्निमिव द्विपमिति झ.पाठः।। 11-23-13 अहिना वृत्रासुरेण।। 11-23-15 भीष्मकृत् भयङ्करकर्मकृत्।। 11-23-21 शास्त्रं आज्ञाम्।। 11-23-22 निर्णिये पारावर्येण । परावरौ परलोकेहलोकौ तद्विषयेण ज्ञानेन। तत्त्वज्ञानबलेन प्राणानधारयदित्यर्थः। पारपर्येऽथ निर्णय इति छ.पाठः। पाराशर्यस्य निर्णये इति क.ट.पाठः।। 11-23-26 धर्मेषु कुरवः कं नु परिप्रक्ष्यन्ति माधव। गते देवव्रते स्वर्गं देवकल्पे नरर्षभे इति झ.पाठः।। 11-23-34 शिष्यशरार्चिताविति क.पाठः।। 11-23-23 त्रोयविंशोऽध्यायः।।

स्त्रीपर्व-022 पुटाग्रे अल्लिखितम्। स्त्रीपर्व-024