महाभारतम्-11-स्त्रीपर्व-015

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← स्त्रीपर्व-014 महाभारतम्
स्त्रीपर्व
महाभारतम्-11-स्त्रीपर्व-015
वेदव्यासः
स्त्रीपर्व-016 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027

युधिष्ठिरादिभिर्गान्धारीकुन्त्योरभिवादनम्।। 1 ।। सकुन्त्या गान्धार्या द्रौपदीसमाश्वासनम्।। 2 ।।

वैशम्पायन उवाच। 11-15-1x
तमेवमुक्त्वा गान्धारी युधिष्ठिरमपृच्छत।
क्व स राजेति सक्रोधा पुत्रपौत्रवधार्दिता।।
11-15-1a
11-15-1b
तामभ्यगच्छत्कौन्तेयो वेपमानः कृताञ्जलिः।
युधिष्ठिरस्तु गान्धारीं मधुरं वाक्यमब्रवीत्।।
11-15-2a
11-15-2b
पुत्रहन्ता नृशंसोऽहं तव देवि युधिष्ठिरः।
शापार्हः पृथिवीनाशे हेतुभूतः शपस्व माम्।।
11-15-3a
11-15-3b
नहि मे जीवितेनार्थो न राज्येन सुखेन वा।
तादृशान्सुहृदो हत्वा प्रमूढस्य सुहृद्द्रुहः।।
11-15-4a
11-15-4b
तमेवंवादिनं भीतं सन्निकर्षागतं तदा।
नोवाच किञ्चिद्गान्धारी निःश्वासपरमा नृप।।
11-15-5a
11-15-5b
तस्मावनतदेहस्य पादयोर्निपतिष्यतः।
युधिष्ठिरस्य नृपतेर्धर्मज्ञा दीर्घदर्शिनी।।
11-15-6a
11-15-6b
अङ्गुल्यग्राणि ददृशे देवी पट्टान्तरेण सा।
ततः स कुनखीभूतो दर्शनीयनखो नृपः।।
11-15-7a
11-15-7b
तं दृष्ट्वा चार्जुनोऽगच्छद्वासुदेवस्य पृष्ठतः।। 11-15-8a
एवं सञ्चेष्टमानांस्तानितश्चेतश्च भारत।
गान्धारी विगतक्रोधा सांत्वयामास मातृवत्।।
11-15-9a
11-15-9b
ते पाण्डवा अनुज्ञाता मातरं वीतमत्सराः।
अभ्यगच्छन्त सहिताः पृथां पृथुवलक्षसः।।
11-15-10a
11-15-10b
चिरस्य दृष्ट्वा पुत्रान्सा पुत्राधिभिरभिप्लुता।
बाष्पमाहारयद्देवी वस्त्रेणावृत्य वै मुखम्।।
11-15-11a
11-15-11b
ततो बाष्पं समुत्सृज्य सह पुत्रैस्तदा पृथा।
अपश्यदेनाञ्शस्त्रौघैर्बहुधा परिविक्षतान्।।
11-15-12a
11-15-12b
सा तानेकैकशः पुत्रान्संस्पृशन्ती पुनःपुनः।
अन्वशोचत दुःखार्ता द्रौपदीं निहतात्मजाम्।
रुदन्तीमथ पाञ्चालीं ददर्श पतितां भुवि।।
11-15-13a
11-15-13b
11-15-13c
द्रौपद्युवाच। 11-15-14x
आर्ये पौत्रास्तु ते सर्वे सौभद्रसहिता गताः।
न त्वां तेऽद्याभिगच्छन्ति चिरं दृष्ट्वा अनिन्दिते।
किन्नु राज्येन मे कार्यं विहीनायाः सुतैर्वरैः।।
11-15-14a
11-15-14b
11-15-14c
तां समाश्वासयामास पृथा पृथललोचना।
उत्थाप्याङ्केन सुदतीं रुदतीं शोककर्शिताम्।।
11-15-15a
11-15-15b
तयैव सहिता चापि पुत्रैरनुगता पृथा।
अभ्यगच्छत गान्धारीमार्तामार्ततरा स्वयम्।।
11-15-16a
11-15-16b
वैशम्पायन उवाच। 11-15-17x
तामुवाचाथ गान्धारी सह कुन्त्या यशस्विनीम्।
मैवं पुत्रीति शोकार्ता पश्य मामपि दुःखितां।।
11-15-17a
11-15-17b
मन्ये लोकविनाशोऽयं कालपर्यायनोदितः।
अवश्यभावी सम्प्राप्तः स्वभावाद्रोमहर्षणः।।
11-15-18a
11-15-18b
इदं तत्समनुप्राप्तं विदुरस्य वचो महत्।
असिद्धानुनये कृष्णे यदुवाच महामतिः।।
11-15-19a
11-15-19b
तस्मिन्नपरिहार्येऽर्थे व्यतीते च विशेषतः।
मा शुचो न हि शोच्यास्ते सङ्ग्रामे निधनं गताः।।
11-15-20a
11-15-20b
यथैवाहं तथैव त्वं को वामाश्वासयिष्यति।
ममैव ह्यपराधेन कुलमग्र्यं विनाशितम्।।
11-15-21a
11-15-21b
।। इति श्रीमन्महाभारते स्त्रीपर्वणि
जलप्रदानिकपर्वणि पञ्चदशोऽध्यायः।। 15 ।।

[सम्पाद्यताम्]

11-15-7 कुनखीभूतो हस्तदेश इति शेषः।। 11-15-14 आर्ये पौत्रा हताः सर्वे इति क.छ.पाठः।। 11-15-21 वां आवाम्।। 11-15-15 पञ्चदशोऽध्यायः।।

स्त्रीपर्व-014 पुटाग्रे अल्लिखितम्। स्त्रीपर्व-016