विष्णुपुराणम्/प्रथमांशः/अध्यायः २०

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२

एवं सञ्चिन्तयन् विष्णुमभोदेनात्मनो द्रिज ।
त्मयत्वमवाप्याग्रय मेने चात्मानमच्युतम् ।। १ ।।

विसस्मार तथात्मानं नान्यत् किञ्चिदजानत ।
अहमेवाव्ययोऽनन्तः परमात्मेत्यचिन्तयत् ।। २ ।।

तस्य तदभावनायोगात् क्षीणापापस्य वे क्रमात् ।
शुद्ध ऽन्तः करणो विष्णुस्तस्थौ ज्ञानमयेऽच्युतः ।। ३ ।।

योगप्रभावात् प्रह्लादि जाते विष्णुमयेऽसुरे ।
चलत्युरगबन्धैस्तैर्म्मैत्रय त्रटितं क्षणात् ।। ४ ।।

भ्रान्तग्राहगणः सोर्म्मर्ययौ क्षोभ महार्णवः ।
चचाल च मही सर्वा सशौलवनकानना ।। ५ ।।

स च तं शेलमम्पातं दैत्यैर्न्यस्तमथोपरि ।
प्रक्षिप्य तस्मात् सलिलान्निश्चक्राम महामतिः ।। ६ ।।

दृष्ट्वा च स जगदू भूयो गगनाद्यु पलक्षणम् ।
प्रह्लदोऽस्मीति सस्मार पुनरात्मानमात्मना ।। ७ ।।

तुष्टाव च पुनर्धीमाननादिं पुरुषोत्तमम् ।
एकाग्रमतिरव्यग्रो यतवाक्कायमानसः ।। ८ ।।

ऊँ नमः परमार्थार्थ स्थूलसूक्ष्मक्षराक्षर ।
व्यक्ताव्यक्त कलातीत सकलेश निरंञ्जन ।। ९ ।।

गुणाञ्जन गुणाधार निर्गुणात्मन् गुणस्थिर ।
मूर्त्तामूर्त्त महामूर्त्ते सूक्ष्ममूर्त्ते स्फुटास्फुट ।। १० ।।

करालसौम्यरूपात्मन् विद्याविद्यालयाच्युत ।
सदसद्रूप सद्भाव सदसद्भावभावन ।। ११ ।।

नित्यानित्यप्रपञ्जात्मन् निष्प्रपञ्चामालश्रित ।
एकानिक नमस्तुभ्यं वासुदेवादिकारण ।। १२ ।।

यः स्थूलसूक्ष्मः प्रकटः प्रकाशो
यःसर्व्भूतो न च सर्व्वभूतः ।
विश्वं यतश्चैतदविश्वहेतो
र्नमोऽस्तु तस्मै पुरुषोत्तमाय ।। १३ ।।

तस्य तच्चेतसो देवः स्तुतिमित्थं प्रकूर्वतः ।
आविर्बभूव भगवान् पीताम्बरधरो हरिः ।। १४ ।।

ससम्भ्रमस्तमालोक्य समुत्थायाकुलाक्षरम् ।
नमोऽस्तु विष्णवेत्यतद व्याजहारासकृद द्रिज ।। १५ ।।

देव प्रपन्नार्त्तिहर प्रसादं कुरु केशव ।
अवलोकनदानेन भूयो मां पावयाच्यत ।। १६ ।।

कुर्व्वतस्ते प्रसन्नोऽहं भक्तिमव्यभिचारिणीम् ।
यथाभिलषितो मत्तः प्रह्लाद व्रियतां वरः ।। १७ ।।

नाथ योनिसहस्त्रेषु येषु येषु व्रजाम्यहम् ।
तेषु तेष्वच्युता भक्तिरच्युतास्तु सदा त्वयि ।। १८ ।।

या प्रीतिरविवेकानां विषयेष्वनपायिनी ।
त्वामनुस्मरतः सा मे ह्टदयान्माऽपसर्पतु ।। १९ ।।

मयि भक्तिस्तवास्त्येव भूयोऽप्येवं भविष्यति ।
वरस्तु मत्तः प्रह्लाद व्रियतां यस्तवेप्सितः ।। २० ।।

मयि द्र षानुबन्धोऽभूत् संस्तूतावुद्यते तव ।
मतूपितुस्तत्कृतं पापं देव तस्य प्रणश्यतु ।। २१ ।।

शस्त्राणि पातितान्यङ्ग क्षिप्तो यज्वाग्रिसंहतौ ।
दंशितश्चोरगैर्दृत्तं यद्रिषं मम भोजने ।। २२ ।।

बद्ध्वा समुद्र यत् क्षिप्तो यज्वितोऽस्मि शलोच्चयाः ।
अन्यानि चाप्यसाधूनि यानि यानि कृतानि मे ।। २३ ।।

त्वयि भक्तिमतो द्रेषादघं तत्सम्भवञ्च यत् ।
त्वतूप्रसादात् प्रभो सद्यस्तेन मुच्येत मेपिता ।। २४ ।।

प्रह्लाद सर्व्वमेतत् ते मत्प्रसादादू भविष्यति ।
अन्यञ्च ते वरं दह्मि व्रियतामसुरात्मज ।। २५ ।।

कृतकृत्योऽस्मि भगवन् वरेणानेन यत् त्वयि ।
भवित्री त्वत्प्रसादेन भक्तिरव्यभिचारिणी ।। २६ ।।

धर्म्मर्थकामैः किं तस्य मुक्तिस्तस्य करो स्थिता ।
समस्तजगतां मूले यस्य भक्तिः स्थिरा त्वयि ।। २७ ।।

यथा ते निश्चलं चेतो मयि भक्तिसमन्वितम ।
तथा त्वं मत्प्रसादेन निव्वाणा परमाप्स्यसि ।। २८ ।।

इत्युक्त्वान्तर्दृ धे विष्णुस्तस्य मैत्रेय ! पश्यतः ।
स चापि पुनरागम्य ववन्दे चरणौ पितुः ।। २९ ।।

तं पिता मूद्ध न्युपाघ्राय परिष्वज्य च पीडिताम् ।
जीवसीत्याह वत्सेति बाष्पार्द्र नयनो द्रिज ।। ३० ।।

प्रीतिमांस्वाभवत् तस्मिन्ननुतापी महासुरः ।
गुरुपित्रोश्वकारैवं शुश्वूषां सोऽपि धर्म्मवित् ।। ३१ ।।

पितर्य्युपरतिं नीते नरसिंहस्वरूपिणा ।
विष्णुना सोऽपिदैत्यानां मैत्रयाभूत् परिस्ततः ।। ३२ ।।

ततो राज्यद्यु तिं प्राप्य कर्म्मशुद्धिकरीं द्रिज ।
पुत्रपौत्रांश्व सुबहुनवाप्यैश्वय्येमेव च ।। ३३ ।।

क्षीणाधिकारःस यदा पुण्यपापविवर्जितः ।
तदासौ भगवदूध्यानात् परं निर्व्वणमाप्तवान ।। ३४ ।।

एवम्प्रभावो दैत्योऽसौ मैत्रेयासीनूमहामतिः ।
प्रह्लादो भगवदूभक्तो यं त्वं मामनुपृच्छसि ।। ३५ ।।

यस्त्वेतच्चरितं तस्य प्रह्लादस्य महात्मनः ।
श्वृणोति त्सय पापानि सद्या गच्छन्ति संक्षयम् ।। ३६ ।।

अहोरात्रकृतं पापं प्रह्लादचरितं नरः ।
श्वृणवन् पठंश्व मैत्रेय व्यपोहति न संशयः ।। ३७ ।।

पौर्णामास्याममावस्यामष्टम्यामथवा पठन् ।
द्रादश्यां वा तदाप्नोति गोप्रदानफलं द्रिज ।। ३८ ।।

प्रह्लादं सकलापत्सु यथा रक्षितवान् हरिः ।
तथा रक्षति यस्तस्य श्वृणोति चरितं सदा ।। ३९ ।।