विष्णुपुराणम्/प्रथमांशः/अध्यायः ७
पराशर उवाच ।
ततोऽभिध्यायतस्तस्य जज्ञिरे मानसीः प्रजाः ।
तच्छरीरसमुत्पन्नः कार्य्यैस्तैः कारणौः सह ।। १ ।।
क्षेत्रज्ञाः समवर्त्तन्त गात्रेभ्यस्तस्य धीमतः ।
ते सर्व्वे समवर्त्तेन्त ये मया प्रागुदीरिताः ।। २ ।।
देवाद्याः स्थावरान्ताश्व त्रैगुण्यविषये स्थिताः ।
एवम्भूतानि सृष्टानि चराणि स्थावराणि च ।। ३ ।।
यदास्य ताः प्रजाः सर्त्वा न न व्यवर्द्धन्त धीमतः ।
अतान्यान् मानसान् पुत्रान् सदृशानात्मनोऽसृजत् ।। ४ ।।
भृगुं पुलस्त्यं पुलहं क्रतुमङ्गिरसं तथ ।
मरीचिं दक्षमत्रिं च वशिष्ठं चैव मानसम् ।। ५ ।।
नव ब्रह्माणा इत्येते पुराणो निश्चयं गताः ।
सनन्दनादयो ये च पूर्व्व सृष्टातु वेघसा ।। ६ ।।
न ते लोकेष्वसज्जन्त निरपेक्षाः प्रजासु ते ।
सर्वे ते ह्मागतज्ञाना वीतरागा विमत्सराः ।। ७ ।।
तेष्वेवं निरपेक्षेषु लोकसॄष्टो महात्मनः ।
ब्रह्मणोऽभून्महाक्रो धस्वैलोक्यदहनक्षमः ।। ८ ।।
तस्य क्रोधात् समुदूभुतज्वालामालाविदीपितम् ।
ब्रह्मणोऽभूत् तदा सर्व्व त्रैलोक्यमखिलं मुने ।। ९ ।।
समुत्पन्नस्तदा रुद्रो मध्याह्रार्कसमप्रभः ।। १० ।।
अर्द्धनारीनरवपुः प्रचण्डोऽतिशरीखान् ।
विभजात्मानमित्युत्तवा तं ब्रह्मान्तर्दधे ततः ।। ११ ।।
तथोक्तोऽसौ द्रिधा स्त्रित्वं पुरुषत्वं तथाकरोत् ।
बिभेद पुरुषत्वं च दशधा चैकधा च सः ।। १२ ।।
सौम्यासौम्यौस्तथा शान्ता शान्तेः स्त्रीत्वं च स प्रभुः ।
बिभेद बहधा देवः स्वरूपैरसितैः सितैः ।। १३ ।।
ततो ब्रह्मात्मसम्भूतं पूर्व्व सायम्भुवं प्रभुः ।
आत्मानमेव कृतवान् प्रजापाल्ये मनुं द्रिज ।। १४ ।।
स्वायम्भुवो मनुर्देवः पलीत्वे जगृहे विभुः ।। १५ ।।
तस्माज्व पुरुषाद् देवी सतरूपा व्यजायत ।
प्रियव्रतोत्तानपादौ प्रसूत्याकूतिसंज्ञितम् ।। १६ ।।
कन्यादूयञ्च धर्मज्ञ रूपोदार्य्य गुणान्वितम् ।
ददौ प्रसूतीं दक्षाया तथाकूतिं रुचेः पुरा ।। १७ ।।
प्रजापतिः स जग्राह तयोर्यज्ञः सदक्षिणाः ।
पुत्रोजज्ञे महाभाग दाम्पत्यं मिथुनं ततः ।। १८ ।।
यज्ञस्य दक्षिणायान्तु पुत्रा द्रादश जज्ञिरे ।
यामा इति समाख्याता देवाः स्वायम्भुवे मनौ ।। १९ ।।
प्रसूत्यां च तथा दक्षश्चतसो विंशतिस्तथा ।
ससर्ज्ज कन्यास्तासान्तु सम्यङू नामानि मे श्वृणु ।। २० ।।
श्वद्धा लक्ष्मीर्ध तिस्तुष्टिः पुष्टिर्म्मेधा क्रिया तथा ।
बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्त्रिस्त्रयोदश ।। २१ ।।
पल्यर्थ प्रतिजग्राह धर्म्मे दाक्षायणीः प्रभुः ।
ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ।। २२ ।।
ख्यातिः सत्यथ सम्भूतिः स्मृतिः प्रीतिः क्षमा तथा ।
सन्नतिश्चानसूया च ऊर्ज्ज स्वाहा स्वधा तथा ।। २३ ।।
भृगुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः ।
पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस्तथा ।। २४ ।।
अत्रिर्व्वशिष्ठो वह्रिश्च पितरश्च यथाक्रमम् ।
ख्यात्याद्या जग्वहुः कन्या मुनयो मुनिसत्तम ।। २५ ।।
श्वद्धा कामं चला दर्प नियमं धृतिरात्मजम् ।
सन्तोषञ्च तथा तुष्टिर्लोभं पुष्टिरसूयत ।। २६ ।।
मेधा श्वु तं क्रिया दण्डं नयं विनयमेव च ।
बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम् ।। २७ ।।
व्यवसाय प्रजज्ञे वै क्षेमं शान्तिरसूयत ।
सुखं सिद्धिर्यशः सीर्त्तिरित्येते धर्म्मसूनवः ।।२८ ।।
कामान् नन्दा सुतं हर्ष धर्म्मपौत्रमसूयत ।
हिंसा भार्या त्वधर्म्मस्य तस्या जज्ञे तथातृतम् ।
कन्या च निकृतिस्ताभ्यां भय नरकमेव च ।। २९ ।।
माया च वेदना चैव मिथुनन्त्विदमेतयोः ।
तयोर्जज्ञोऽथ वै माया मृत्यु भूतापरिहारिणम् ।। ३० ।।
वेदना स्वसुतञ्चापि दुः खं जज्ञोऽथ रौरवात् ।
मृत्योर्व्याधिजराशोकतृष्णाक्रोघश्च जज्ञिरे ।। ३१ ।।
दुः शोत्तराः स्मृता ह्मते सर्व्वे चाधर्म्मलक्षणाः ।
नैषां भार्य्यास्ति पुत्रो वा तें सर्व्वे ह्मू र्ध्वरेतसः ।। ३२ ।।
सौद्राणि तानि रूपाणि विष्णुर्मुनिवरात्मज ।
नित्यप्र लयहेतुत्वं जगतोऽस्य प्रयान्ति वै ।। ३३ ।।
दक्षो मरीचिरत्रश्च भृग्वाद्याश्च प्रजेश्वराः।
जगत्यत्र महाभाग नित्यसर्गस्य हेतवः ।। ३४ ।।
मनवो मनुपुत्राश्च भूपा वीर्य्यधनाशच ये ।
सन्मार्गाभिरताः शूरास्ते नित्यस्थितिकारिणः ।। ३५ ।।
येयं नित्या स्थितिर्ब्र ह्मन् नित्यसर्गस्तथेरितः ।
नित्याभावाश्च तेषां वै स्वरूपं मम कथ्यताम् ।। ३६ ।।
पराशार उवाच ।
सर्गस्थितिविनाशांश्च भगवान् मधुसूदनः ।
तैस्तैरूपैरचिन्त्यात्मा करोत्यव्याहतान् विभुः ।। ३७ ।।
नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको द्रिज ।
नित्यश्च सर्व्वभूतानां प्रलयोऽयं चतुर्व्विधः ।। ३८ ।।
ब्राह्मो नैमित्तिकस्तत्र यच्छेते जगतः पतिः ।
प्रयाति प्राकृते चैव ब्रहाण्डं प्रकृतौ लयम् ।। ३९ ।।
ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि ।
नित्यः सदवै जातानां यो विनाशो दिवानिशम् ।। ४० ।।
प्रसूतिः प्राकृतेर्या तु सा सृष्टिः प्राकृती स्मृता ।
दनैन्दिनी तथा प्रोक्ता यान्तरप्रलायादन् ।। ४१ ।।
भूतान्यनुदिनं यत्र जायन्ते मुनिसत्तम ।
नित्यः सर्गः स तु प्रोक्तः पुराणार्थविचक्षणौः ।। ४२ ।।
एवं सर्व्वशरीरेषु भगवान् भूतभावनः ।
संस्थितः कुरुते विष्णुरुत्पत्तिस्थितिसंयमान् ।। ४३ ।।
सृष्टिस्थितिविनाशानां शक्तयः सर्व्वदेहिषु ।
वैष्णव्यः परिवर्त्तन्ते मैत्रेयाऽहर्निशं सदा ।। ४४ ।।
गुणत्रयमय ह्मतद् ब्रह्मन् शक्तित्रय महत् ।
योऽतियाति स चात्येव परं नावर्त्तते पुनः ।। ४५ ।।