स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः २८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २७ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः २८
वेदव्यासः
अध्यायः २९ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५

॥लोमश उवाच॥
कुमारं स्वांकमारोप्य उवाच जगदीश्वरः॥
देवान्प्रति तदा रुद्रः सेंद्रान्भर्गः प्रतापवान्॥ २८.१ ॥

किं कार्यं कथ्यतां देवाः कुमारेणाधुना मम॥
तदोचुः सहिताः सर्वे देवं पशुपतिं प्रति॥ २८.२ ॥

तारकाद्भयमुत्पन्नं सर्वेषां जगतां विभो॥
त्राता त्वं जगतां स्वामी तस्मात्त्राणं विधीयताम्॥ २८.३ ॥

कुमारेण हतोऽद्यैव तारको भविता प्रभो॥
तस्मादद्यैव यास्यामस्तारकं हंतुमुद्यताः॥ २८.४ ॥

तथेति मत्वा सहसा निर्जग्मुस्ते तदा सुराः॥
कार्त्तिकेयं पुरस्कृत्य शंकरातमजमेव हि॥ २८.५ ॥

सर्वे मिलित्वा सहसा ब्रह्मविष्णुपुरोगमाः॥
देवानामुद्यमं श्रुत्वा तारकोऽपि महाबलः॥ २८.६ ॥

सैन्येन महता चैव ययौ योद्धुं सुरान्प्रति॥
देवैर्दृष्टं समायातं तारकस्य महद्बलम्॥ २८.७ ॥

तदा नभोगता वाणी ह्युवाच परिसांत्व्य तान्॥
शांकरिं च पुरस्कृत्य सर्वे यूय प्रतिष्ठिताः॥ २८.८ ॥

दैत्यान्विजित्य संग्रामे जयिनो हि भविष्यथ॥ २८.९ ॥

वाचं तु खेचरीं श्रुत्वा देवाः सर्वे समुत्सुकाः॥
कुमारं च पुरस्कृत्य सर्वे ते गतसाध्वसाः॥ २८.१० ॥

युद्धकामाः सुरा यावत्तावत्सर्वे समागताः॥
वरणार्थं कुमारस्य सुता मृत्योर्दुरत्यया॥ २८.११ ॥

ब्रह्मणा नोदिता पूर्वं तपः परममाश्रिता॥
तपसा तेन महता कुमारं प्रति वै तदा॥
आगता दुहिता मृत्योः सेना नामैकसुंदरी॥ २८.१२ ॥

तां दृष्ट्वा तेऽब्रुवन्सर्वे देवं पशुपतिं प्रति॥
एनं कुमारमुद्दिश्य आगता ह्यतिसुंदरी॥ २८.१३ ॥

ब्रह्मणो वचनाच्चैव कुमारेण तदा वृता॥
अथ सेनापतिर्जातः कुमारः शांकरिस्तदा॥ २८.१४ ॥

तदा शंखाश्च भेर्यश्च पटहानकगोमुखाः॥
तथा दुंदुभयो नेदुर्मृदंगाश्च महास्वनाः॥ २८.१५ ॥

तेन नादेन महता पूरितं च नभस्तलम्॥
तदा गौरी च गंगा च कृत्तिका मातरस्तथा॥
परस्परमथोचुस्ताः सुतो मम ममेति च॥ २८.१६ ॥

एवं विवादमापन्नाः सर्वास्ता मातृकादयः॥
निवारिता नारदेन मौढ्यं मा कुरुतेति च॥ २८.१७ ॥

पार्वत्यां शंकराज्जातो देवकार्यार्थसिद्धये॥
तूष्णींभूतास्तदा सर्वाः कृत्तिका मातृभिः सह॥ २८.१८ ॥

गुहेनोक्तास्तदा सर्वा ऋषिपत्न्यश्च कृत्तिकाः॥
नक्षत्राणि समाश्रित्य भवद्भिः स्थीयतां चिरम्॥ २८.१९ ॥

तथा मातृगणस्तेन स्वामिना स्थापितो दिवि॥
मृत्योः कन्यां च संगृह्य कार्त्तिकेयस्त्वरान्वितः॥ २८.२० ॥

इंद्रं प्रोवाच भगवान्कुमारः शंकरात्मजः॥
दिवं याहि सुरैः सार्द्धं राज्यं कुरु निरन्तरम्॥ २८.२१ ॥

इंद्रेणोक्तः कुमारो हि तारकेण प्रपीडिताः॥
स्वर्गाद्विद्राविताः सर्वे वयं याता दिशो दश॥ २८.२२ ॥

किं पृच्छसि महाभाग अस्मान्पदपरिच्युतान्॥
एवमुक्तस्तदा तेन वज्रिणाशंकरात्मजः॥
प्रहस्येंद्रं प्रति तदा मा भैषीत्यभयं ददौ॥ २८.२३ ॥

यावत्कथयतस्तस्य शांकरेश्च महात्नः॥
कैलासं तु गते रुद्रे पार्वत्या प्रमथैः सह॥ २८.२४ ॥

आजगाम महादैत्यो दैत्यसेनाभिरावृतः॥
रणदुंदुभयो नेदुस्तता प्रलयभीषणाः॥ २८.२५ ॥

रणकर्कशतूर्याणि डिंडिमान्यद्भुतानि च॥
गोमुखाः खरश्रृंगाणि काहलान्येव भूरिशः॥ २८.२६ ॥

वाद्यभेदा आवाद्यंत तस्मिन्दैत्यसमागमे॥
गर्जमानास्तदा वीरस्तारकेण सहैव तु॥ २८.२७ ॥

उवाच नारदो वाक्यं तारकं देवकण्टकम्॥ २८.२८ ॥

॥नारद उवाच॥
पुरा देवैः कृतो यत्नो वधार्थं नात्र संशयः॥
तवैव चासुरश्रेष्ठ मयोक्तं नान्यथा भवेत्॥ २८.२९ ॥

कुमारोऽयं च शर्वस्य तवार्थं चोपपादितः॥
एवं ज्ञात्वा महाबाहो कुरु यत्नं समाहितः॥ २८.३० ॥

नारदोक्तं निशम्याथ तारकः प्रहसन्निव॥
उवाच वाक्यं मेधावी गच्छ त्वं च पुरंदरम्॥ २८.३१ ॥

मम वाक्यं महर्षे त्वं वद शीघ्रं यथातथम्॥
कुमारं च पुरस्कृत्य मया योद्धुं त्वमिच्छसि॥ २८.३२ ॥

मूढभावं समाश्रित्य कर्तुमिच्छसि नान्यथा॥
मनुष्यमेकमाश्रित्य मुचुकुन्दाख्यमेव च॥ २८.३३ ॥

तत्प्रभावेऽमरावत्यां स्थितोऽसि त्वं न चान्यथा॥
कौमारं बलमाश्रित्य तिष्ठसे त्वं ममाग्रतः॥ २८.३४ ॥

त्वां हनिष्याम्यहं मन्दलोकपालैः सहैव हि॥
एवं कथय देवेन्द्रं देवर्षे नान्यथा वद॥ २८.३५ ॥

तथेति मत्वा भगवान्स नारदो ययौ सुराञ्छक्रपुरोगमांश्च॥
आचष्ट सर्वं ह्यसुरेन्द्रभाषितं सहोपहासं मतिमांस्तथैव॥ २८.३६ ॥

॥नारद उवाच॥
भवद्भिः श्रूयतां देवा वचनं मम नान्यथा॥
तारकेण यदुक्तं च सानुगे नावधार्यताम्॥ २८.३७ ॥

॥तारक उवाच॥
त्वां हनिष्यामि रे मूढ नान्यथा मम भाषितम्॥ २८.३८ ॥

मुचुकुन्दं समासाद्य लोकपालैश्च पूजितः॥
न त्वया भीरुणा योत्स्ये देवो भूत्वा नराश्रितः॥ २८.३९ ॥

तस्य वाक्यं निशम्योचुः सर्वे देवाः सवासवाः॥
कुमारं च पुरस्कृत्य नारदं चर्षिसत्तमम्॥ २८.४० ॥

जानासि त्वं हि देवर्षे कुमारस्य बलाबलम्॥
अज्ञो भूत्वा कथं वाक्यमुक्तं तस्य ममाग्रतः॥ २८.४१ ॥

प्रहस्य नारदो वाक्यमुवाच तस्य सन्निधौ॥
अहमप्युपहासं च वाक्यं तारकमुक्तवान्॥ २८.४२ ॥

जानीध्वममराः सर्वे कुमारं जयिनं सुराः॥
भविष्यत्यत्र मे वाक्यं नात्र कार्याविचारणा॥ २८.४३ ॥

नारदस्य वचः श्रुत्वा सर्वे देवा मुदान्विताः॥
ऐकपद्येन चोत्तस्थुर्योद्धुकामाश्च तारकम्॥ २८.४४ ॥

कुमारं गजमारोप्य देवेन्द्रो ह्यग्रगोऽभवत्॥
सुरसैन्येन महता लोकपालैः समावृतः॥ २८.४५ ॥

तदा दुन्दुभयो नेदुर्भेरीतूर्याण्यनेकशः॥
वीणावेणुमृदंगानि तथा गन्धर्वनि स्वनाः॥ २८.४६ ॥

गजं दत्त्वा महेंद्राय कुमारो यानमारुहत्॥
अनेकरत्नसंवीतं नानाश्चर्यसमन्वितम्॥
विचित्रचित्रं सुमहत्तथाश्चर्यसमन्वितम्॥ २८.४७ ॥

विमानमारुह्य तदा महायशाः स शांकरिः सर्वगणैरुपेतः॥
श्रिया समेतः परया बभौ महान्स वीज्यमानश्चमरैर्महाप्रभैः॥ २८.४८ ॥

प्राचे तसं छत्र महामणिप्रभं रत्नैरुपेतं बहुभिर्विराजितम्॥
धृतं तदा तेन कुमारमूर्द्धनि चन्द्रैः किरणैः सुशोभितम्॥ २८.४९ ॥

संमीलितास्तदा सव देवा इन्द्रपुरोगमाः॥
बलैः स्वैः स्वैः परिक्रांता योद्धुकामा महाबलाः॥ २८.५० ॥

यमेऽपि स्वगणैः सार्द्धं मरुद्भिश्च सदागतिः॥
पाथोभिर्वरुणस्तत्र कुबेरो गुह्यकैः सह॥
ईशोऽपि प्रमथैः सार्द्धं नैर्ऋतो व्याधिभिः सह॥ २८.५१ ॥

एवं तेऽष्टौ लोकपा योद्धुकामाः सर्वे मिलित्वा तारकं हंतुमेव॥
पुरस्कृत्वा शांकरिं विश्ववंद्यं सेनापतिं चात्मविदां वरिष्ठम्॥ २८.५२ ॥

एवं ते योद्धुकामा हि अवतेरुश्च भूतलम्॥
अंतर्वेद्यां स्थिताः सर्वे गंगा यमुनमध्यगाः॥ २८.५३ ॥

पातालाच्च समायातास्तारकस्योपजीविनः॥
चेरुरंगबलोपेता हन्तुकामाः सुरान्रणे॥ २८.५४ ॥

तारको हि समायातो विमानेन विराजितः॥
छत्रेण च महातेजा ध्रियमाणेन मूर्द्धनि॥ २८.५५ ॥

चामरैर्विज्यमानो हि शुशुभे दैत्यराट् स्वयम्॥ २८.५६ ॥

एवं देवाश्च दैत्याश्च अंतर्वेद्यां स्थितास्तदा॥
सैन्येन महता तत्र व्यूहान्कृत्वा पृथक्पृथक्॥ २८.५७ ॥

गजान्कृत्वा ह्येकतश्च हयांश्च विविधांस्तथा॥
स्यंदनानिविचित्राणि नानारत्नयुतानि च॥ २८.५८ ॥

पदाता बहवस्तत्र शक्तिशूलपरश्वधैः॥
खड्गतोमरनाराचैः पाशमुद्गरशोभिताः॥ २८.५९ ॥

ते सेने सुरदैत्यानां शुशुभाते परस्परम्॥
हंतुकामास्तदा ते वै स्तूयमानाश्च बन्धुभिः॥ २८.६० ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवशास्त्रे देवैः सह तारकासुरस्य संग्रामे देवदैत्यसेनाहवर्णनंनामाष्टाविंशोऽध्यायः॥ २८ ॥ छ ॥