स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः १४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १३ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः १४
वेदव्यासः
अध्यायः १५ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५

॥लोमश उवाच॥
ततो युद्धमतीवासीदसुरैर्विष्णुना सह॥
ततः सिंहाः सपक्षास्ते दंशिताः परमाद्भुताः॥ १४.१ ॥

असुरैरुह्यमानास्ते रहुत्मंतं व्यदारयन्॥
सिंहास्ते दारितास्तेन खंडशश्च विदारिताः॥ १४.२ ॥

विष्णुना च तदा दैत्याश्चक्रेण शकलीकृताः॥
हतांस्तानसुरान्दृष्ट्वा कालनेमिः प्रतापवान्॥ १४.३ ॥

त्रिशूलेनाहनद्विष्णुं रोषपर्याकुलेक्षणः॥
तमायांतं च जगृहे मुकुंदोऽनाथसंश्रयः॥ १४.४ ॥

करेण वामेन जघान लीलया तं कालनेमिं ह्यसुरं महाबलम्॥
तेनैव शूलेन समाहतोऽसौ मूर्च्छान्वितोऽसौ सहसा पपात॥ १४.५ ॥

पतितः पुनरुत्थाय शनैरुन्मील्य लोचने॥
पुरतः स्थितमालोक्य विष्णुं सर्वगुहाशयम्॥ १४.६ ॥

लब्धसंज्ञोऽब्रवीद्वाक्यं कालनेमिर्महाबलः॥
तव युद्धं न दास्यामि नास्ति लोके स्पृहा मम॥ १४.७ ॥

ये येऽसुरा हता युद्धे अक्षयं लोकमाप्नुयुः॥
ब्रह्मणो वचनात्सद्य इंद्रेण सह संगताः॥ १४.८ ॥

भुंजतो विविधान्भोगान्देववद्विचरंति ते॥
इंद्रेण सहिताः सर्वे संसारे च पतंत्यथ॥ १४.९ ॥

तस्माद्युद्धेन मरणं न कांक्षे क्षणभंगुरम्॥
अन्यजन्मनि मे वीर वैरभावान्न संशयः॥
दातुमर्हसि मे नाथ कैवल्यं केवलं परम्॥ १४.१० ॥

तथेति दैत्यप्रवरो निपातितः परेण पुंसा परमार्थदेन॥
दत्त्वाऽभयं देवतानां तदानीं तथा सुधां देवताभ्यः प्रदत्त्वा॥ १४.११ ॥

कालनेमिर्हतो दैत्यो देवा जाता ह्यकटकाः॥
शल्यरूपो महान्सद्यो विष्णुना प्रभविष्णुना॥ १४.१२ ॥

तिरोधानं गतः सद्यो भगवान्कमलेक्षणः॥
इंद्रोऽपि कदनं कृत्वा दैत्यानां परमाद्भुतम्॥ १४.१३ ॥

पतितानां क्लीबरूपाणां भग्नानां भीतचेतसाम्॥
मुक्तकच्छशिखानां च चक्रे स कदनक्रियाम्॥ १४.१४ ॥

अर्थशास्त्रपरो भूत्वा महेंद्रो दुरातिक्रमः॥
दैत्यानां कालरूपोऽसौ शचीपतिरुदारधीः॥ १४.१५ ॥

एवं निहन्य्मानानामसुराणां शचीपतेः॥
निवारणार्थं भगवानागतो नारदस्तदा॥ १४.१६ ॥

॥ नारद उवाच॥
युद्धहताश्च ये वीरा ह्यसुरा रणमण्डले॥
तेषामनु कथं कर्ता भीतानां च विहिंसनम्॥ १४.१७ ॥

ये भीतांश्च प्रपन्नांश्चघातयंति मदोद्धताः॥
ब्रह्मघ्नास्तेऽपि विज्ञेया महापातकसंयुताः॥ १४.१८ ॥

तस्मात्त्वया न कर्त्तव्यं मनसापि विहिंसनम्॥
एवमुक्तस्तदा शक्रो नारदेन महात्मना॥ १४.१९ ॥

सुरसेनान्वितः सद्य आगतो हि त्रिविष्टपम्॥
तदा सर्वे सुरगणाः सुहृद्भ्यश्च परस्परम्॥
बभूवुर्मुदिताः सर्वे यक्षगंधर्वकिंनराः॥ १४.२० ॥

तदा इंद्रोऽमरावत्यां हस शच्याऽभिषेचितः॥ १४.२१ ॥

देवर्षिप्रमुखैश्चैव ब्रह्मर्षिप्रमुखैस्तथा॥
शक्रोऽपि विजयं प्राप्तः प्रसादाच्छंकरस्य च॥ १४.२२ ॥

तदा महोत्सवो विप्रा देवलोके महानभूत्॥
शंखाश्च पटहाश्चैव मृदंगा मुरजा अपि॥
तथानकाश्च भेर्यश्च नेदुर्दुंदुभयः समम्॥ १४.२३ ॥

गायकाश्चैव गंधर्वाः किन्नराश्चाप्सपोगणाः॥
ननृतुर्जगुस्तुष्टुवुश्च सिद्धचारणगुह्यकाः॥ १४.२४ ॥

एवं विजयमापन्नः शक्रो देवेस्वरस्तदा॥
देवैर्हतास्तदा दैत्याः पतितास्ते महीतले॥ १४.२५ ॥

गतासवो महात्मानो बलिप्रमुखतो ह्यमी॥
तपस्तप्तुं पुरा विप्रो भार्गवो मानसोत्तरम्॥ १४.२६ ॥

गतः शिष्यैः परिवृतस्तस्माद्युद्धं न वेद तत्॥
अवशेषाश्च ये दैत्यास्ते गता भार्गवं प्रति ॥ १४.२७ ॥

कथितं वै महद्धृत्तमसुराणां क्षयावहम्॥
निशम्य मन्युमाविष्टो ह्यागतो भृगुनंदनः॥ १४.२८ ॥

शिष्यैः परिवृतो भूत्वा मृतांस्तानसुरानपि॥
विद्यया मृतजीविन्या पतितान्समजीवयत्॥ १४.२९ ॥

निद्रापायगता यद्वदुत्थितास्ते तदाऽसुराः॥
उत्थितः स बलिः प्राह भार्गवं ह्यमितद्युतिम्॥ १४.३० ॥

जीवितेन किमद्यैव मम नास्ति प्रयोजनम्॥
पातितस्त्रिदशेंद्रेण यथा कापुरुषस्तथा॥ १४.३१ ॥

बलिनोक्तं वचः श्रुत्वा शुक्रो वचनमब्रवीत्॥
मनस्विनो हि ये शूराः पतंति समरे बुधा॥ १४.३२ ॥

ये शस्त्रेण हताः सद्यो म्रियमाणा व्रजंति वै॥
त्रिविष्टपं न संदेह इति वेदानुशासनम्॥ १४.३३ ॥

एवमाश्वासयामास बलिनं भृगुनंदनः॥
तपस्तताप विविधं दैत्यानां सिद्धिदायकम्॥ १४.३४ ॥

तथा दैत्य गताः सर्वे भृगुणा च प्रचोदिताः॥
पातालमवसन्सर्वे बलिमुख्याः सुखेन वै॥ १४.३५ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे देवासुरसंग्रामे भार्गवेण मृतदैत्यसंजीवनवर्णनंनाम चतुर्दशोऽध्यायः॥ १४ ॥ छ ॥