स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः २०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १९ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः २०
वेदव्यासः
अध्यायः २१ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५

॥ऋषय ऊचुः॥
ब्रह्मा विष्णुश्च रुद्रश्च सगुणाः कीर्तितास्त्वया॥
लिंगरूपी तथैवेशो निर्गुणोऽसौ कथं वद॥ २०.१ ॥

त्रिभिर्गुणैर्व्याप्तमिदं चराचरं जगन्महद्व्याप्यथ वाल्पकं वा॥
मायामयं सर्वमिदं विभाति लिंगं विना केन कुतोविभाति॥ २०.२ ॥

यद्दृश्यमानं महदल्पकं च तन्नश्वरं कृतकत्वाच्च सूत॥ २०.३ ॥

तस्माद्विमृश्य भोः सूत संशयं छेत्तुमर्हसि॥
व्यासप्रसादात्सकलं जानासि त्वं न चापरः॥ २०.४ ॥

॥सुत उवाच॥
व्यासेन कथितं सर्वमस्मिन्नर्थे शुकं प्रति॥
शुक उवाच॥
लिंगरूपी कथं शंभुर्निर्गुणः कथते त्वया॥
एतन्मे संशयं तात च्छेत्तुमर्हस्यशेषतः॥ २०.५ ॥

॥व्यास उवाच॥
श्रुणु वत्स ब्रवीम्येतत्पुरा प्रोक्तं च नंदिना॥
अगस्त्यं पृच्छमानं च येन सर्वं श्रुतं शुक॥ २०.६ ॥

निर्गुणं परमात्मानं विद्धि लिंगस्वरूपिणम्॥
परा शक्तिस्तथा ज्ञेया निर्गुणा शाश्वती सती ॥ २०.७ ॥

यया कृतिमिदं सर्वं गुणत्रयविभावितम्॥
एतच्चराचरं विश्वं नश्वरं परमार्थतः॥ २०.८ ॥

एक एव परो ह्यात्मा लिंगरूपी निरंजनः॥
प्रकृत्या सह ते सर्वे त्रिगुणा विलयं गताः॥ २०.९ ॥

यस्मिन्नेव ततो लिंगं लयनात्कथितं पुरा॥
तस्माल्लिंगे लयं प्राप्ता परा शक्तिः कुतोऽपरे॥ २०.१० ॥

लीना गुणाश्च रुद्रोक्त्या यैरिदं बद्धमेव च॥
चराचरं महाभाग तस्माल्लिंगं प्रपूजयेत्॥ २०.११ ॥

लिंगं च निर्गुणं साक्षाज्जानीध्वं भो द्रिजोतमाः॥
लयाल्लिंगस्य माहात्म्यं गुणानां परिकीर्त्यते॥ २०.१२ ॥

शंकरः सुखदाता हि उच्यमानो मनीषिभिः॥
सर्वो हि कथ्यते विप्राः सर्वेषामाश्रयो हि स॥ २०.१३ ॥

शंभुर्हि कथ्यते विप्रा यस्माच्च शुभसंभवः॥ २०.१४ ॥

एवं सर्वाणि नामानि सार्थकानि महात्मनः॥
तेनावृतं जगत्सर्वं शंभुना परमेष्ठिना॥ २०.१५ ॥

॥ऋषय ऊचुः॥
यदा दाक्षायणी चाग्नौ पतिता यज्ञकर्मणि॥
दक्षस्य च महाभागा तिरोधानगता सती॥ २०.१६ ॥

प्रादुर्भूता कदा सूत कथ्यतां तत्त्वयाऽधुना॥
परा शक्तिर्महेशस्य मिलिता च कथं पुनः॥ २०.१७ ॥

एतत्सर्वं महाभाग पूर्ववृत्तं च तत्त्वतः॥
कथनीयं च अस्माकं नान्यो वक्तास्ति कश्चन॥ २०.१८ ॥

॥सूत उवाच॥
जज्ञे दाक्षायणी ब्रह्मन्विदग्धावयवा यदा॥
विना शक्त्या महेशोऽपि तताप परमं तपः॥ २०.१९ ॥

लीलागृहीतवपुषा पर्वते हिमवद्गिरौ॥
भृंगिणा सह विश्वेन नंदिना च तथैव च॥ २०.२० ॥

तथा चंडेन मुंडेन तथान्यैर्बहुभिर्वृतः॥
दशभिः कोटिगुणितैर्गणैश्च परिवारितः॥ २०.२१ ॥

गणानां चैव कोट्या च तथा षष्टिसहस्रकैः॥
एवं तत्र गणैर्देव आवृतो वृषभध्वजः॥ २०.२२ ॥

तपो जुषाणः सहसा महात्मा हिमालयस्याग्रगतस्तथैव॥
गणैर्वृतो वीरभद्रप्रधानैः स केवलो मूलविद्याविहीनः॥ २०.२३ ॥

एतस्मिन्नंतरे दैत्याः प्रादुर्भूता ह्यविद्यया॥
विष्णुना हि बलिर्बद्धस्तथा ते वै महाबलाः॥ २०.२४ ॥

जाता दैत्यास्ततो विप्रा इंद्रोपद्रवकारकाः॥
कालखंजा महारौद्राः कालकायास्तथापरे॥ २०.२५ ॥

निवातकवचाः सर्वे रवरावकसंज्ञकाः॥
अन्ये च बहवो दैत्याः प्रजासंहारकारकाः॥ २०.२६ ॥

तारको नमुचेः पुत्रस्तपसा परमेण हि॥
ब्रह्माणं तोषयामास ब्रह्मा तस्य तुतोष वै॥ २०.२७ ॥

वरान्ददौ यथेष्टांश्च तारकाय दुरात्मने॥
वरं वृणीष्व भद्रं ते सर्वान्कामान्ददामि ते॥ २०.२८ ॥

तच्छत्वा वचनं तस्य ब्रह्मणः परमेष्ठिनः॥
वरयामास च तदा वरं लोकभयावहम्॥ २०.२९ ॥

यदि मे त्वं प्रसन्नऽसि अजरामरतां प्रभो॥
देहि मे यद्विजानासि अजेयत्वं तथैव च॥ २०.३० ॥

एवमुक्तस्तदा तेन तारकेण दुरात्मना॥
उवाच प्रहसन्वाक्यममरत्वं कुतस्तव॥ २०.३१ ॥

जातस्य हि ध्रुवो मृत्युरेतज्जानीहि तत्त्वतः॥
प्रहस्य तारकः प्राह अजेयत्वं च देहि मे॥ २०.३२ ॥

ब्रह्मोवाच तदा दैत्यजेयत्वं तवानघ॥
विनार्भकेण दत्तं वै ह्यर्भकस्त्वां विजेष्यते॥ २०.३३ ॥

तदा स तारकः प्राह ब्रह्माणं प्रणतः प्रभो॥
कृतार्थोऽहं हि देवेश प्रसादात्तव संप्रति॥ २०.३४ ॥

एवं लब्धवरो भूत्वा तारको हि महाबलः॥
देवान्युद्धार्थमाहूय युयुधे तैः सहासुरः॥ २०.३५ ॥

मुचुकुन्दं समाश्रित्य देवास्ते जयिनोऽभवन्॥
पुनः पुनर्विकुर्वाणा देवास्ते तारकेण हि॥ २०.३६ ॥

मुचुकुन्दबलेनैव जयमापुःसुरास्तदा॥
किं कर्तव्यं हि चास्माकं युध्यमानैर्निरंतरम्॥ २०.३७ ॥

भवितव्यमिति स्मृत्वा गतास्ते ब्रह्मणः पदम्॥
ब्रह्मणश्चाग्रतो भूत्वा ह्यब्रुवंस्ते सवासवाः॥ २०.३८ ॥

॥ देवा ऊचूः॥
बलिना सह पातालमास्तेऽसौ मधुसूदनः॥
विष्णुं विना हि ते सर्वे वृषाद्याः पतिताः परैः॥ २०.३९ ॥

दैत्येंद्रैश्च महाभाग त्रातुमर्हसि नः प्रभो॥
तदा नभोगता वाणी ह्युवाच परिसांत्व्य वै॥ २०.४० ॥

हे देवाः क्रियतामाशु मम वाक्यं हि तत्त्वतः॥
शिवात्मजो यदा देवा भविष्यति महाबलः॥ २०.४१ ॥

युद्धे पुनस्तारकं च वधिष्यति न संशयः॥
येनोपायेन भगवाञ्छंभुः सर्वगुहाशयः॥ २०.४२ ॥

दारापरिग्रही देवास्तथा नीतिर्विधीयताम्॥
क्रियतां च परो यत्नो भवद्भिर्नान्यथा वचः॥ २०.४३ ॥

यूयं देवा विजानीध्वमित्युवाचाशरीरवाक्॥
परं विस्मयमापन्ना ऊचुर्देवाः परस्परम्॥ २०.४४ ॥

श्रुत्वा नभोगतां वाणीमाजग्मुस्ते हिमालयम्॥
बृहस्पतिं पुरस्कृत्य सर्वे देवा वचोऽब्रुवन्॥२०.४५ ॥

हिमालयं महाभागाः सर्वे कार्यार्थगौरवात्॥
हिमालय महाभाग श्रूयतां नोऽधुना वचः॥ २०.४६ ॥

तारकस्त्रासयत्यस्मान्साहाय्यं तद्वधे कुरु॥
त्वं शरण्यो भवास्माकं सर्वेषां च तपस्विनाम्॥
तस्मात्सर्वे वयं याता महेंद्रसहिता विभो॥ २०.४७ ॥

॥ लोमश उवाच॥
एवमभ्यर्थितो देवैर्हिमवान्गिरिसत्तमः॥
उवाच देवान्प्रहसन्वाक्यं वाक्यविदां वरः॥ २०.४८ ॥

महेन्द्र मुद्दिश्य तदा ह्युपहाससमन्वितः॥
अक्षमाश्च वयं सर्वे महेन्द्रेण कृताः सुराः॥ २०.४९ ॥

किं कुर्मः सुरकार्यं च तारकस्य वधं प्रति॥
पक्षयुक्ता वयं सर्वे यदि स्याम सुरोत्तमाः॥ २०.५० ॥

तदा वयं घातयामस्तारकं सह बांधवैः॥
अचलोहं विपक्षश्च किं कार्यं करवाणि व॥ २०.५१ ॥

तस्य तद्वचनं श्रुत्वा सर्वे देवास्तमब्रुवन्॥
सर्वे यूयं वयं चैव असमर्था वधं प्रति॥
तारकस्य महाभाग एतत्कार्यं विचंत्यताम्॥ २०.५२ ॥

येन साध्यो भवेच्छत्रुस्तारको हि महाबलः॥
तदोवाच महातेजा हिमवान्स सुरान्प्रति॥ २०.५३ ॥

केनोपायेन भो देवास्तारकं हंतुमिच्छथ॥
कथयंतुत्वरेणैव कार्यं वेत्तुं ममैव हि॥ २०.५४ ॥

तदा सुरैः कथितं सर्वमेतद्वाण्या चोक्तं यत्पुरा कार्यहेतोः॥
श्रुतं तदा गिरिणा वाक्यमेत xxxxxxx हिमवान्पर्वतो हि॥ २०.५५ ॥

शिवस्य पुत्रेण च धीमता यदा वध्यो दैत्यस्तारको वै महात्मा॥
तदा सर्वं सुरगकार्यं शुभंस्याद्वाण्या चोक्तं सत्यमेतद्भवेच्च॥ २०.५६ ॥

तस्मात्तदेनत्क्रियतां भवद्भिर्यथा महेशः कुरुते परिग्रहम्॥
कन्या यथा तस्य शिवस्य योग्या निरीक्ष्यतामाशु सुरैरिदानीम्॥ २०.५७ ॥

तस्य तद्वचनं श्रुत्वा प्रहस्योचुः सुरास्तदा॥
जनितव्या त्वया कन्या शिवार्थं कार्यसिद्धये॥ २०.५८ ॥

सुराणां च गिरे वाक्यं कुरु शीघ्रं महामते॥
आधारस्त्वं तु देवानां भविष्यसि न संशयः॥ २०.५९ ॥

इत्युक्तो गिरिराजोऽथ देवैः स्वगृहमामाविशत्॥
पत्नीं मेनां च पप्रच्छ सुकार्यं समागतम्॥ २०.६० ॥

जनितव्या सुकन्यैका सुरकार्यार्थसिद्धये॥
देवानां च ऋषीणां च तथैव च तपस्विनाम्॥ २०.६१ ॥

प्रियं न भवति स्त्रीणां कन्याजननसेव च॥
तथापि जनितव्या च कन्यैका च वरानने॥ २०.६२ ॥

प्रहस्य मेना प्रोवाच स्वपतिं च हिमालयम्॥
यदुक्तं भवता वाक्यं श्रूयतां मे त्वयाऽधुना॥ २०.६३ ॥

कन्या सदा दुःखकरी नृणां पते स्त्रीणां तथा शोककरी महामते॥
तस्माद्विमृश्य सुचिरं स्वयमेव बुद्ध्या यथा हितं शैलपते तदुच्यताम्॥ २०.६४ ॥

हिमवांस्तदुपश्रुत्या प्रियाया वचनं तदा॥
उवाच वाक्यं मेधावी परोपकरणान्वितम्॥ २०.६५ ॥

येनयेन प्रकारेण परेषामुपजीवनम्॥
भविष्यति च तत्कार्यं धीमता पुरुषेण हि॥ २०.६६ ॥

स्त्रियापि चैव तत्कार्यं परोपकरणान्वितम्॥
एवं प्रवर्तिता तेन गिरिणा महिषी तदा॥
दधार जठरे कन्यां मेना भाग्यवती तदा॥ २०.६७ ॥

महाविद्या महामाया महामेधास्वरूपिणी॥
रुद्रकाली च अंबा च सती दाक्षायणी परा॥ २०.६८ ॥

तां विभूतिं विशालाक्षी जठरे परमां सती॥
बभार सा महाभागा मेना चारुविलोचना॥ २०.६९ ॥

स्तुतिं चक्रुस्तदा देवा ऋषयो यक्षकिन्नराः॥
मेनाया भूरिभाग्यायास्तथा हिमवतो गिरेः॥ २०.७० ॥

एतस्मिन्नंतरे जाता गिरिजा नाम नामतः॥
प्रादुर्भूता यदा देवी सर्वेषां च सुखप्रदा॥ २०.७१ ॥

देवदुंदुभयो नेदुर्ननृतुश्चाप्सरोगणाः॥
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः॥ २०.७२ ॥

पुष्पवर्षेण महता ववृषुर्विबुधास्तथा॥
तदा प्रसन्नमभवत्सर्वं त्रैलोक्यमेव च॥ २०.७३ ॥

यदावतीर्णा गिरिजा महासती तदैव दैत्या भयमाविशंस्ते॥
प्राप्ता मुदं देवगणा महर्षयः सचारणाः सिद्धगणास्तथैव॥ २०.७४ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे श्रीभवान्युत्पत्तिवर्णनंनाम विंशोऽध्यायः॥ २० ॥ छ ॥