स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः ३३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ३२ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः ३३
वेदव्यासः
अध्यायः ३४ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५

॥ऋषय ऊचुः॥
किन्नामा च किरातोऽभूत्किं तेन व्रतमाहितम्॥
तत्त्वं कथय विप्रेंद्र परं कौतूहलं हि नः॥ ३३.१ ॥

तत्सर्वं श्रोतुमिच्छामो याथातथ्येन कथ्यताम्॥
न ह्यन्यो विद्यते लोके त्वद्विना वदतां वरः॥
तस्मात्कथ भो विप्र सर्वं शुश्रूषतां हि नः॥ ३३.२ ॥

एवमुक्तस्तदा तेन शौनकेन महात्मना॥
कथयामास तत्सर्वं पुष्कसेन कृतं यत्॥ ३३.३ ॥

॥लोमश उवाच॥
आसीत्पुरा महारौद्रश्चडोनाम दुरात्मवान्॥
क्रूरसंगो निष्कृतिको भूतानां भयवाहकः॥ ३३.४ ॥

जालेन मत्स्यान्दुष्टात्मा घातयत्यनिशं खलु॥
भल्लैर्मृगाञ्छापदांश्च कृष्णसारांश्च शल्लकान्॥ ३३.५ ॥

खड्गांश्चैव च दुष्टात्मा दृष्ट्वा कांश्चिच्च पापवान्॥
पक्षिणोऽघातयत्क्रुद्धो ब्राह्मणांश्च विशेषतः॥ ३३.६ ॥

लुब्धको हि महापापो दुष्टो दुष्टजनप्रियः॥
भार्या तथाविधआ तस्य पुष्कसस्य महाभया॥ ३३.७ ॥

एवं विहरतस्तस्य बहुकालोत्यवर्तत॥
गते बहुतिथेकाले पापौघनिरतस्य च॥ ३३.८ ॥

निषंगे जलमादाय क्षुत्पिपासार्द्दितो भृशम्॥
एकदा निशि पापीयाच्छ्रीवृक्षोपरि संस्थितः॥
कोलं हंतुं धनुष्पाणिर्जाग्रच्चानिमिषेण हि॥ ३३.९ ॥

माघमासेऽसितायां वै चतुर्दश्यामथाग्रतः॥
मृगमार्गविलोकार्थी बिल्वपत्राण्यपातयत्॥ ३३.१० ॥

श्रीवृक्षपर्णानि बहूनि तत्र स च्छेदयामास रुषान्वितोपि॥
श्रीवृक्षमूले परिवर्तमाने लिंगं तस्योपरिदृष्टभावः॥ ३३.११ ॥

ववर्ष गंडूषजलं दुरात्मा यदृच्छया तानि शिवे पतंति॥
श्रीवृक्षपर्णानि च दैवयोगाज्जातं च सर्वं शिवपूजनं तत्॥ ३३.१२ ॥

गंडूषवारिणा तेन स्नपनं च कृतं महत्॥
बिल्वपत्रैरसंख्यातैरर्चनं महत्कृतम्॥ ३३.१३ ॥

अज्ञानेनापि भो विप्राः पुष्कसेन दुरात्मना॥
माघमासेऽसिते पक्षे चतुर्दश्यां विधूदये॥ ३३.१४ ॥

पुष्कसोऽथ दुराचारो वॉक्षादवततार सः॥
आगत्य जलसंकाशं मत्स्यान्हंतुं प्रचक्रमे॥ ३३.१५ ॥

लुब्ध कस्यापि भार्याभून्नाम्ना चैव घनोदरी॥
दुष्टा सा पापनिरता परद्रव्यापहारिणी॥ ३३.१६ ॥

गृहान्निर्गत्य सायाह्ने पुरद्वारबहिः स्थिता॥
वनमार्गं प्रपश्यंती पत्युरागमनेच्छया॥ ३३.१७ ॥

चिराद्भर्तरी नायाते चिन्तयामास लुब्धकी॥
अद्य सायाह्नवेलायामागताः सर्वलुब्धकाः॥ ३३.१८ ॥

तमः स्तोमेन संछन्नाश्चतस्रो विदिशो दिशः॥
रात्रौ यामद्वयं यातं किं मतंगः समागतः॥ ३३.१९ ॥

किं वा केसरलोभेन सिंहेनैव विदारितः॥
किं भुजंगफणारत्नहारी सर्पविषार्दितः॥ ३३.२० ॥

किं वा वराहदंष्ट्राग्रघातैः पंचत्वमागतः॥
मधुलोभेन वृक्षाग्रात्स वै प्रपतितो भुवि॥ ३३.२१ ॥

क्वान्वेषयामि पृच्छामि क्व गच्छामि च कं प्रति॥
एवं विलप्य बहुधा निवृत्ता स्वं गृहं प्रति॥ ३३.२२ ॥

नैवान्नं नो जलं किंचिन्न भुक्तं तद्दिने तया॥
चिंतयंती पतिं चापि लुब्धकी त्वयन्निशाम्॥ ३३.२३ ॥

अथ प्रभाते विमले पुष्कसी वनमाययौ॥
अशनार्थं च तस्यान्नमादाय त्वरिता सती॥ ३३.२४ ॥

भ्रममाणावने तस्मिन्ददर्श महतीं नदीम्॥
तस्यास्तीरे समासीनं स्वपतिं प्रेक्ष्य हर्षिता॥ ३३.२५ ॥

तदन्नं कूलनः स्थाप्य नदीं तर्तुं प्रचक्रमे॥
निरीक्ष्य चाथ मत्स्यान्स जालप्रोतान्समानयत्॥ ३३.२६ ॥

तावत्तयोक्तश्चण्डोऽसावेहि शीघ्रं च भक्षय॥
अन्नं त्वदर्थमानीतमुपोष्य दिवसं मया॥ ३३.२७ ॥

कृतं किमद्य रे मंद गतेऽहनि च किं कृतम्॥
नाऽशितं च त्वया मूढ लंघितेनाद्य पापिना॥ ३३.२८ ॥

नद्यां स्नातौ तथा तौ च दम्पती च शुचि व्रतौ॥
यावद्गतश्च भोक्तुं स तावच्छ्वा स्वयमागतः॥ ३३.२९ ॥

तेन सर्वं भक्षितं च तदन्नं स्वयमेव हि॥
चंडी प्रकुपिता चैव श्वानं हंतुमुपस्थिता॥ ३३.३० ॥

आवयोर्भक्षितं चान्नमनेनैव च पापिना॥
किं च भक्षयसे मूढ भविताद्य वुभुक्षितः॥ ३३.३१ ॥

एवं तयोक्तश्चण्डोऽसौ बभाषे तां शिवप्रियः॥
यच्छुना भक्षितं चान्नं तेनाहं परितोषितः॥ ३३.३२ ॥

किमनेन शरीरेण नश्वरेण गतायुषा॥
शरीरं दुर्लभं लोके पूज्यते क्षणभंगुरम्॥ ३३.३३ ॥

ये पुष्णंति निजं देहं सर्वभावेन चाहताः॥
मूढास्ते पापिनो ज्ञेया लोकद्वयबहिष्कृताः॥ ३३.३४ ॥

तस्मान्मानं परित्यज्य क्रोधं च दुरवग्रहम्॥
स्वस्था भव विमर्शेन तत्त्वबुद्ध्या स्थिरा भव॥ ३३.३५ ॥

बोधिता तेन चंडी सा पुष्कसेन तदा भृशम्॥
जागरादि च संप्राप्तः पुष्कसोऽपि चतुर्दशीम्॥ ३३.३६ ॥

शिवरात्रिप्रसंगाच्च जायते यद्ध्यसंशयम्॥
तज्ज्ञानं परमं प्राप्तः शिवरात्रिप्रसंगतः॥ ३३.३७ ॥

यामद्वयं च संजातममावास्यां तु तत्र वै॥
आगताश्च गणास्तत्र बहवः शिवनोदिताः॥ ३३.३८ ॥

विमानानि बहून्यत्र आगतानि तदंतिकम्॥
दृष्टानि तेन तान्येव विमानानि गणास्तथा॥ ३३.३९ ॥

उवाच परया भक्त्या पुष्कसोऽपि च तान्प्रति॥
कस्मात्समागता यूयं सर्वे रुद्राक्षधारिणः॥ ३३.४० ॥

विमानस्थाश्च केचिच्च वृषारूढाश्च केचन॥
सर्वे स्फटिकसंकाशाः सर्वे चंद्रार्द्धशेखराः॥ ३३.४१ ॥

कपर्द्दिनश्चर्मपरीतवाससो भुजंगभोगैः कृतहारभूषणाः॥
श्रियान्विता रुद्रसमानवीर्या यथातथं भो वदतात्मनोचितम्॥ ३३.४२ ॥

पुष्कसेन तदा पृष्टा ऊचुः सर्वे च पार्पदाः॥
रुद्रस्य देवदेवस्य संनम्राः कमलेक्षणाः॥ ३३.४३ ॥

॥गणा ऊचुः॥
प्रेषिताः स्मो वयं चंड शिवेन परमेष्ठिना॥
आगच्छ त्वरितो भुत्वा सस्त्रीको या नमारुह॥ ३३.४४ ॥

लिंगार्च्चनं कृतं यच्च त्वया रात्रौ शिवस्य च॥
तेन कर्मविपाकेन प्राप्तोऽसि शिवसन्निधिम्॥ ३३.४५ ॥

तथोक्तो वीरभद्रेण उवाच प्रहसन्निव॥
पुष्कसोऽपि स्वया बुद्ध्या प्रस्तावसदृशं वचः॥ ३३.४६ ॥

॥पुष्कस उवाच॥
किं मया कृतमद्यैव पापिना हिंसकेन च॥
मृगयारसिकेनैव पुष्कसेन दुरात्मना॥ ३३.४७ ॥

पापाचारो ह्यहं नित्यं कथं स्वर्गं व्रजाम्यहम्॥
कथं लिंगार्चनमिदं कृतमस्ति तदुच्यताम्॥ ३३.४८ ॥

परं कौतुकमापन्नः पृच्छामि त्वां यथातथम्॥
कथयस्व महाभाग सर्वं चैव यथाविधि॥ ३३.४९ ॥

इत्येवं पृच्छतस्तस्य पुष्कसस्य यथाविधि॥
कथयामास तत्सर्वं शिवधर्म मुदान्वितः॥ ३३.५० ॥

॥वीरभद्र उवाच॥
देवदेवो महादेवो देवानां पतिरीश्वरः॥
परितुष्टोऽद्य हे चंड स महेश उमापतिः॥ ३३.५१ ॥
प्रासंगिकतया माघे कृतं लिंगार्चनं त्वया॥
शिवतुष्टिकरं चाद्य पूतोऽसि त्वं न संशयः॥
शिवरात्र्यां प्रसंगेन कृतमर्चनमेव च॥ ३३.५२ ॥

कोलं निरीक्षमाणेन बिल्वपत्राणि चैव हि॥
च्छेदितानि त्वया चंड पतितानि तदैव हि॥
लिंगस्य मस्तके तानि तेन त्वं सुकृती प्रभो॥ ३३.५३ ॥

ततश्च जागरो जातो महान्वृक्षोपरि ध्रुवम्॥
तेनैव जागरेणैव तुतोष जगदीश्वरः॥ ३३.५४ ॥

छलेनैव महाभाग कोलसंदर्शनेन हि॥
शिवरात्रिदिने चात्र स्वप्नस्ते न च योषितः॥ ३३.५५ ॥

तेनोपवासेन च जागरेण तुष्टो ह्यसौ देववरो महात्मा॥
तव प्रसादाय महानुभावो ददाति सर्वान्वरदो महांश्च॥ ३३.५६ ॥

एवमुक्तस्तदा तेन वीरभद्रेण धीमता॥
पुष्कसोऽपि विमानाग्र्यमारुहोह च पश्यताम्॥ ३३.५७ ॥

गणानां देवतानां च सर्वेषां प्राणिनामपि॥
तदा दुंदुभयो नेदुर्भेर्यस्तूर्याण्यनेकशः॥ ३३.५८ ॥

वीणावेणुमृदंगानि तस्य चाग्रे गतानि च॥
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः॥ ३३.५९ ॥

विद्याधरगणाः सर्वे तुष्टुवुः सिद्धचारणाः॥
चामरैवर्वीज्यमानो हि च्छत्रैश्च विविधैरपि॥
महोत्सवेन महता आनीतो गंधमादनम्॥ ३३.६० ॥

शिवसान्निध्यमागच्चंडोसौ तेन कर्मणा॥
शिवरात्र्युपवासेन परं स्थानं समागमत्॥ ३३.६१ ॥

पुष्कसोऽपि तथा प्राप्तः प्रसंगेन सदाशिवम्॥
किं पुनः श्रद्धया युक्ताः शिवाय परमात्मने॥ ३३.६२ ॥

पुष्पादिकं फलं गंधं तांबूलं भक्ष्यमृद्धिमत्॥
ये प्रयच्छंति लोकेऽस्मिन्रुद्रास्ते नात्र संशयः॥ ३३.६३ ॥

चंडेन वै पुष्कसेन सफलं तस्य चाभवत्॥
प्रसंगेनापि तेनैव कृतं तच्चाल्पबुद्धिना॥ ३३.६४ ॥

॥ऋषय ऊचुः॥
किं फलं तस्य चोद्देशः केन चैव पुना कृतम्॥
कस्माद्व्रतमिदं जातं कृतं केन पुरा विभो॥ ३३.६५ ॥

॥लोमश उवाच॥
यदा सृष्टं जगत्सर्वं ब्रह्मणा परमेष्ठिना॥
कालचक्रं तदा जातं पुरा राशिमन्विताम्॥ ३३.६६ ॥

द्वादश राशयस्तत्र नक्षत्राणि तथैव च॥
सप्तविंशतिसंख्यानि मुख्यानि xxxxxx सिद्धये॥ ३३.६७ ॥

एभिः सर्वं प्रचंडं च राशिभिरुडुभिस्तथा॥
कालचक्रान्वितः कालः क्रीडयन्सृजते जगत्॥ ३३.६८ ॥

आब्रह्मस्तंबपर्यंतं सृजत्य वति हंति च॥
निबद्धमस्ति तेनैव कालेनैकेन भो द्विजाः॥ ३३.६९ ॥

कालो हि बलवाँल्लोके एक एव न चापरः॥
तस्मात्कालात्मकं सर्वमिदं नास्त्यत्र संशयः॥ ३३.७० ॥

आदौ कालः कालनाच्च लोकनायकनायकः॥
ततो लोका हि संजाताः सृष्टिश्च तदनंतरम्॥ ३३.७१ ॥

सृष्टेर्लवो हि संजातो लवाच्च क्षणमेव च॥
क्षणाच्च निमिषं जातं प्राणिनां हि निरंतरम्॥ ३३.७२ ॥

निमिषाणां च षष्ट्या वै फल इत्यभिधीयते॥
पंचदश्या अहोरात्रैः पक्षइत्यभिधीयते॥ ३३.७३ ॥

पक्षाभ्यां मास एव स्यान्मासा द्वादश वत्सरः॥
तं कालं ज्ञातुकामेन कार्यं ज्ञानं विचक्षणैः॥ ३३.७४ ॥

प्रतिपद्दिनमारभ्य पौर्णमास्यंतमेव च॥
पक्षं पूर्णो हि यस्माच्च पूर्णिमेत्यभिधीयते॥ ३३.७५ ॥

पूर्णचंद्रमसी या तु सा पूर्णा देवताप्रिया॥
नष्टस्तु चंद्रो यस्यां वा अमा सा कथिता बुधैः॥ ३३.७६ ॥

अग्निष्वात्तादिपितॄणां प्रियातीव बभूव ह॥
त्रिंशद्दिनानि ह्येतानि पुण्यकालयुतानि च॥
तेषां मध्ये विशेषो यस्तं श्रृणुध्वं द्विजोत्तमाः॥ ३३.७७ ॥

योगानां वा व्यतीपात ऊडूनां श्रवणस्तथा॥
अमावास्या तिथीनां च पूर्णिमा वै तथैव च॥ ३३.७८ ॥

संक्रांतयस्तथाज्ञेयाः पवित्रा दानकर्मणि॥
तथाष्टमी प्रिया शंभोर्गणेशस्य चतुर्थिका॥ ३३.७९ ॥

पञ्चमी नागराजस्य कुमारस्य च षष्ठिका॥
भानोश्च सप्तमी ज्ञेया नवमी चण्डिकाप्रिया॥ ३३.८० ॥

ब्रह्मणो दशमी ज्ञेया रुद्रस्यैकादशी तथा॥
विष्णुप्रिया द्वादशी च अंतकस्य त्रयोदशी॥ ३३.८१ ॥

चतुर्द्दशी तथा शंभोः प्रिया नास्त्यत्र संशयः॥
निशीथसंयुता या तु कृष्णपक्षे चतुर्द्दशी॥
उपोष्या सा तिथिः श्रेष्ठा शिवसायुज्यकारिणी॥ ३३.८२ ॥

शिवरात्रितिथिः ख्याता सर्वपापप्रणाशिनी॥
अत्रैवोदाहरंतीममितिहासं पुरातनम्॥ ३३.८३ ॥

ब्राह्मणी विधवा काचित्पुरा ह्यासीच्च चंचला॥
श्वपचाभिरता सा च कामुकी कामहेतुतः॥ ३३.८४ ॥

तस्यां तस्य सुतो जातः श्वपचस्य दुरात्मनः॥
दुः सहो दुष्टनामात्मा सर्वधर्मबहिष्कृतः॥ ३३.८५ ॥

महापापप्रयोगाच्च पापमारभते सदा॥
कितवश्च सुरापायी स्तेयी च गुरुतल्पगः॥ ३३.८६ ॥

मृगयुश्च दुरात्मासौ कर्मचण्डाल एव सः॥
अधर्मिष्ठो ह्यसद्वृत्तः कदाचिच्च शिवालयम्॥
शिवरात्र्यां च संप्राप्तो ह्युषितः शिवसन्निधौ॥ ३३.८७ ॥

श्रवणं शैवशास्त्रस्य यदृच्छाजातमंतिके॥
शिवस्य लिंगरूपस्य स्वयंभुवो यदा तदा॥ ३३.८८ ॥

स एकत्रोषितो दुष्टः शिवरात्र्यां तु जागरात्॥
तेन कर्मविपाकेन पुण्यां योनिमवाप्तवान्॥ ३३.८९ ॥

भुक्त्वा पुण्यतामाँल्लोकानुषित्वा शाश्वतीः समाः॥
चित्रांगदस्य पुत्रोभूद्भूपालेश्वरलक्षणः॥ ३३.९० ॥

नाम्ना विचित्रवीर्योऽसौ सुभगः संदुरी प्रियः॥
राज्यं महत्तरं प्राप्य निःस्तंभो हि महानभूत्॥ ३३.९१ ॥

शिवे भक्तिं प्रकुर्वाणः शिवकर्मपरोऽभवत्॥
शैवशास्त्रं पुरस्कृत्य शिवपूजनतत्परः॥
रात्रौ जागरणं यत्नात्करोति शिवसन्निधौ॥ ३३.९२ ॥

शिवस्य गाथा गायंस्तु आनंदाश्रुकणान्मुहुः॥
प्रमुंचंश्चैव नेत्राभ्यां रोमांचपुलकावृतः॥ ३३.९३ ॥

आयुष्यं च गतं तस्य शिवध्यानपरस्य च॥
शिवो हि सुलभो लोके पशूनां ज्ञाननिनामपि॥ ३३.९४ ॥

संसेवितुं सुखप्राप्त्यै ह्येक एव सदाशिवः॥
शिवरात्र्युपवासेन प्राप्तो ज्ञानमनुत्तमम्॥ ३३.९५ ॥

ज्ञानात्सर्वमनुप्राप्तं भूतसाम्यं निरंतरम्॥
सर्वभूतात्मकं ज्ञात्वा केवलं च सदा शिवम्॥
विना शिवेन यत्किंचिन्नास्ति वस्त्वत्र न क्वचित्॥ ३३.९६ ॥

एवं पूर्णं निष्प्रपंचं ज्ञानं प्राप्नोति दुर्लभम्॥
प्राप्तज्ञानस्तदा राजा जातो हि शिववल्लभः॥ ३३.९७ ॥

मुक्तिं सायुज्यतां प्राप्तः शिवरात्रेरुपोषणात्॥
तेन लब्धं शिवाज्जन्म पुरा यत्कथितं मया॥ ३३.९८ ॥

दाक्षायणीवीयो गाच्च जटाजूटेन विस्तरात्॥
य उत्पन्नो मस्तकाच्च शिवस्य परमात्मनः॥
वीरभद्रेति विख्यातो दक्षयज्ञविनाशनः॥ ३३.९९ ॥

शिवरात्रिव्रतेनैव तारिता बहवः पुरा॥
प्राप्ताः सिद्धिं पुरा विप्रा भरताद्याश्च देहिनः॥ ३३.१०० ॥

मांधाता धुन्धुमारिश्च हरिश्चन्द्रादयो नृपाः॥
प्राप्ताः सिद्धिमनेनेव व्रतेन परमेण हि॥ ३३.१०१ ॥

ततो गिरीशो गिरिजासमेतः क्रीडान्वितोऽसौ गिरिराजमस्तके॥
द्यूतं तथैवाक्षयुतं परेशो युक्तो भवान्या स भृशं चकार॥ ३३.१०२ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्त्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवरात्रिव्रतमाहात्म्यवर्णनंनाम त्रयस्त्रिंशोऽध्यायः॥ ३३ ॥ छ ॥