स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः २६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २५ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः २६
वेदव्यासः
अध्यायः २७ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५

॥लोमश उवाच॥
अथ ते पर्वतश्रेष्ठा मेर्वाद्या जातसंभ्रमाः॥
ऊचुस्ते चैकपद्येन हिमवंतं महागिरिम्॥ २६.१ ॥

॥पर्वता ऊचुः॥
कन्यादानं क्रियतां चाद्य शैल श्रीमाञ्छम्भुर्भाग्यतस्तेऽद्य लब्धः॥
हृन्मध्ये वै नात्र कार्यो विमर्शस्तस्मादेषा दीयतामीश्वराय॥ २६.२ ॥

तच्छ्रुत्वा वचनं तेषां सुहृदां वै हिमालयः॥
सम्यक्संकल्पमकरोद्ब्रह्ममा नोदितस्तदा॥
इमां कन्यां तुभ्यमहं ददामि परमेश्वर॥ २६.३ ॥

भार्यार्थं प्रतिगृह्णीष्वमंत्रेणानेन दत्तवान्॥
अस्मै रुद्राय महते देवदवाय शंभव॥
कन्या दत्ता महेशाय गिरींद्रेण महात्मना॥ २६.४ ॥

वेद्यां च बहिरानीतौ दंपतीव कमलेक्षणौ॥
उपवेशितौ बहिर्वेद्यां पार्वतीपरमेश्वरौ॥ २६.५ ॥

आचार्येणाथ तत्रैव कश्यपेन महात्मना॥
आह्वानं हवनार्थाय कृतमग्नेस्तदा द्विजाः॥ २६.६ ॥

ब्रह्मा ब्रह्मासनगतो बभूव शिवसन्निधौ॥
प्रवर्तमाने हवन ऋषयश्च विचक्षणाः॥ २६.७ ॥

ऊचुः परस्परं तत्र नानादर्शनवेदिनः॥
वेदवादरताः केचिदवदन्संमतेन वै॥ २६.८ ॥

एवमेव न चाप्येवमेवमेव न चान्यथा॥
कार्यमेव न वा कार्यं कार्याकार्यं तथा परे॥ २६.९ ॥

इत्येवं ब्रुवतां शब्दः श्रूयते शिवसन्निधौ॥
स्वकीयं मतमास्थाय ह्यब्रुवंस्ते परस्परम्॥
तत्त्वज्ञानविहीनास्ते केवलं वेदबुद्धयः॥ २६.१० ॥

तेषां तद्वचनं श्रुत्वा परस्परजयैषिणाम्॥
प्रहस्य नारदो वाक्यमुवाच शिवसन्निधौ॥ २६.११ ॥

यूयं सर्वे वादिनश्च वेदवादरतास्तथा॥
मौनमास्थाय भोविप्रा हृदि कृत्य सदाशिवम्॥ २६.१२ ॥

आत्मानं परमात्मानं पराणां परमं च तत्॥
येनेदं कारितं विश्वं यतः सर्वं प्रवर्त्तते॥
यस्मिन्निलीयते विश्वं तस्मै सर्वात्मने नमः॥ २६.१३ ॥

सोऽयमास्तेऽधुना गेहे पर्वतेंद्रस्य भो द्विजाः॥
मुखादस्यैव संजाताः सर्वे यूयं विचक्षणाः॥ २६.१४ ॥

एवमुक्तास्तदा तेन नारदेन द्विजोत्तमाः॥
उपदेशकरैर्वाक्यैर्बोधितास्ते द्विजोत्तमाः॥ २६.१५ ॥

वर्त्तमाने च यज्ञे च ब्रह्मा लोकपितामहः॥
ददर्श चरणौ देव्या नखेंदुं च मनोहरम्॥ २६.१६ ॥

दर्शनात्स्खलितः सद्यो बभूवांबुजसंभवः॥
मदनेन समाविष्टो वीर्यं च प्राच्यवद्भुवि॥ २६.१७ ॥

रेतसा क्षरमाणेन लज्जितोऽभूत्पितामहः॥
चरणाभ्यां ममर्द्दाथ महद्गोप्यं दुरत्ययम्॥ २६.१८ ॥

बहवश्चर्षयो जाता वालखिल्याः सहस्रशः॥
उपतस्थुस्तदा सर्वेताततातेति चाब्रुवन्॥ २६.१९ ॥

नारदेन तदोक्तास्ते वालखिल्याः प्रकोपिना॥
गच्छंतु बटवो यूयं पर्वतं गंधमादनम्॥ २६.२० ॥

न स्थातव्यं भवद्भिश्च भवतां न प्रयोजनम्॥
इत्येवमुक्तास्ते सर्वे वालखिल्याश्च पर्वतम्॥
नारदेन समादिष्टा ययुः सर्वे त्वरान्विताः॥ २६.२१ ॥

नारदेन ततो ब्रह्माऽऽश्वासितो वचनैः शुभैः॥
तावच्च हवनं पूर्णं जातं तस्य महात्मनः॥ २६.२२ ॥

महेशस्य तथा विप्राः शांतिपाठपरा बभुः॥
ब्रह्मघोषेण महता व्याप्त मासीद्दिगंतरम्॥ २६.२३ ॥

ततो नीराजितो देवो देवपत्नीभिरुत्तमः॥
तथैव ऋषिपत्नीभिरर्चितः पूजितस्तथा॥ २६.२४ ॥

तथा गिरीन्द्रस्य मनोरमाः शुभा नीराजयामासुरथैव योषितः॥
गीतैः सुगीतज्ञविशारदाश्च तथैव चान्ये स्तुतिभिर्महर्षयः॥ २६.२५ ॥

रत्नानि च महार्हाणि ददौ तेभ्यो महामनाः॥
हिमालयो महाशैलः संहृष्टः परितोषयन्॥ २६.२६ ॥

बभौ तदानीं सुरसिद्धसंघैर्वेद्यां स्थितोऽसौ सकलत्रको विभुः॥
सर्वैरुपेती निजपार्षदैर्गणैः प्रहृष्टचेता जगदेकसुन्दराः॥ २६.२७ ॥

एतस्मिन्नंतरे तत्र ब्रह्मविष्णुपुरोगमाः॥
ऋषिगंधर्वयक्षाश्च येन्ये तत्र समागताः॥ २६.२८ ॥

सर्वान्समभ्यर्च्य तदा महात्मा महान्गिरीशः परमेण वर्चसा॥
सद्रत्नवस्त्राभरणानि सम्यग्ददौ च ताम्बूलसुगन्धवार्यपि॥ २६.२९ ॥

तदा शिवं पुरस्कृत्याभ्यव जह्रुः सुरेश्वराः॥
तथा सर्वे मिलित्वा तु ऐकपद्येन मोदिताः॥ २६.३० ॥

पंक्तीभूताश्च बुभुर्लिंगिना श्रृंगिणा सह॥
केचिद्गणाः पृथग्भूता नानाहास्यरसैर्विभुम्॥ २६.३१ ॥

अतोषयन्नारदाद्या अनेकालीकसंयुताः॥
तथा चण्डीगणाः सर्वे बभुजुः कृतभाजनाः॥ २६.३२ ॥

वैतालाः क्षेत्रपालाश्च बुभुजुः कृतभाजनाः॥
शाकिनी डाकिनी चैव यक्षिण्यो मातृकादयः॥ २६.३३ ॥

योगिन्योऽथ चतुः षष्टिर्योगिनो हि तथा परे॥
दश कोट्यो गणानां च कोट्येका च महात्मनाम्॥ २६.३४ ॥

एवं तु ऋषयः सर्वे तथानये विबुधादयः॥
योगिनो हि मया चान्ये कथिताः पूर्वमेव हि॥ २६.३५ ॥

योगिन्यश्चैव कथितास्तासां भक्ष्यं वदामि वः॥
खड्गानां केचिदानीय क्रव्यं पवित्रमेव च॥ २६.३६ ॥

भुंजंति चास्थिसंयुक्तं तथांत्राणि बुभुक्षिताः॥
आनीय केचिच्छीर्षाणि महिषाणां गुरूणि च॥ २६.३७ ॥

तथा केचिन्नृत्यमानास्तदानीं रोरूय्यमाणाः प्रमथाश्चैव चान्ये॥
केचित्तूष्णीमास्थिता रुद्ररूपाः परेचान्याँल्लोकमानास्तथैव॥ २६.३८ ॥

योगिनीचक्रमध्यस्थो भैरवो हि ननर्त च॥
तथान्ये भूतवेताला मामेत्येवं प्रलापिनः॥ २६.३९ ॥

एवं तेषामुद्धवं हि निरिक्ष्य मधुसूदनः॥
उवाच प्रहसन्वाक्यं शंकरं लोकशंकरम्॥ २६.४० ॥

एतान्गणान्वारय भो अत्र मत्तांश्च संप्रति॥
अस्मिन्काले च यत्कार्यं सर्वैस्तत्कार्यमे व च॥ २६.४१ ॥

पांडित्येन महादेव तस्मादेतान्निवारय॥
तच्छ्रुत्वा भगवान्रुद्रो वीरभद्रमुवाच ह॥ २६.४२ ॥

॥रुद्र उवाच॥
वारयस्व प्रमत्तांश्च क्षीबांश्चैव विशेषतः॥
तेनोक्तो वीरभद्रश्च शंभुना परमेष्ठिना॥ २६.४३ ॥

आज्ञापिताः प्रमत्ताश्च वीरभद्रेण धीमता॥
प्रमथा वारितास्तेन तूष्णीमाश्रित्य ते स्थिताः॥ २६.४४ ॥

निश्चला योगिनीमध्ये भूतप्रमथगुह्यकाः॥
शाकिन्यो यातुधानाश्च कूष्मांडाः कोपिकर्पटाः॥ २६.४५ ॥

तथान्ये भूतवेतालाः क्षेत्रपालाश्च भैरवाः॥
सर्वे शांताः प्रमत्ताश्च बभूवुः प्रमथादयः॥ २६.४६ ॥

एवं विस्तारसंयुक्तं कृतमुद्वहनं तदा॥
हिमाद्रिणा परं विप्राः सुमंगल्यं सुशोभनम्॥ २६.४७ ॥

चत्वारो दिवसा जाताः परिपूर्णेन चेतसा॥
हिमाद्रिणा कृता पूजा देवदेवस्य शूलिनः॥ २६.४८ ॥

वस्त्रालंकाराभरणै रत्नैरुच्चावचैस्ततः॥
पूजयित्वा महादेवं विष्णोर्वचनपरोऽभवत्॥ २६.४९ ॥

लक्ष्मीसमेतं विष्णुं च वस्त्रालंकरणैः शुभैः॥
पूजयामास हिमवांस्तथा ब्रह्माणमेव च॥ २६.५० ॥

इंद्रं पुरोधसा सार्द्धमिंद्राण्या सहितं विभुम्॥
तथैव लोकपालांश्च पूजयित्वा पृथक्पृथक्॥ २६.५१ ॥

तथैव पूजिता चंडी भूतप्रमथगुह्यकैः॥
वस्त्रालंकरणैश्चैव रत्नैर्नानाविधैरपि॥
ये चान्य आगतास्तत्र ते च सर्वे प्रपूजिताः॥ २६.५२ ॥

एवं तदानीं प्रतिपूजिताश्च देवाश्च सर्वे ऋषयश्च यक्षाः॥
गंधर्वविद्याधरसिद्धचारणास्तथैव मर्त्त्याप्सरसां गणाश्च॥ २६.५३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे शिवपार्वतिविवाहमंगलोत्सववर्णनं नाम षड्विशोऽध्यायः॥ २६ ॥ छ ॥