नाट्यशास्त्रम्/अध्यायः २३

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७

॥ नाट्यशास्त्रम् अध्याय २३ ॥

      ॥ श्रीरस्तु ॥

भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ त्रयोविंशोऽध्यायः ।
विशेषयेत्कलाः सर्वा यस्मात्तस्मात्तु वैशिकः ।
वेशोपचारे साधुर्वा वैशिकः परिकीर्तितः ॥ १॥

यो हि सर्वकलोपेतः सर्वशिल्पविचक्षणः ।
स्त्रीचित्तग्रहणाभिज्ञो वैशिकः स भवेत्पुमान् ॥ २॥

गुणस्तस्य तु विज्ञेयाः स्वशरीरसमुत्थिताः ।
आहार्याः सहजाश्चैव त्रयस्त्रिंशत्समासतः ॥ ३॥

शास्त्रविच्छिल्पसम्पन्नो रूपवान् प्रियदर्शनः
विक्रान्तो धृतिमांश्चैव वयोवेषकुलान्वितः ॥ ४॥

सुरभिर्मधुरस्त्यागि सहिष्णुरविकत्थनः
अशङ्कितः प्रियाभाषी चतुरः शुभदः शुचिः ॥ ५॥

कामोपचारकुशलो दक्षिणो देशकालवित् ।
अदीनवाक्यः स्मितवान् वाग्मी दक्षः प्रियंवदः ॥ ६॥

स्त्रीलुब्धाः संविभागी च श्रद्धधानो दृढस्मृतिः ।
गम्यासु चाप्यविस्रम्भी मानी चेति हि वैशिकः ॥ ७॥

अनुयुक्तः शुचिर्दक्षो दक्षिणः प्रतिपत्तिमान् ।
भवेच्चित्राभिधायी च वयस्यस्तस्य तद्गुणः ॥ ८॥

विज्ञानगुणसम्पना कथिनी लिङ्गिनी तथा ।
प्रातिवेश्या सखी दासी कुमारी कारुशिल्पिनी ॥ ९॥

धात्री पाषण्डिनी चैव तथा रङ्गोपजीविनी ।
प्रोत्साहनेऽथकुशला मधुरकथा दक्षिणाथकालज्ञा ॥ १०॥

लडहा संवृतमन्त्रा दूती त्वेभिर्गुणैः कार्या ।
तयाप्युत्साहनं कार्यं नानादर्शितकारणम् ॥ ११॥

यथोक्तकथनं चैव तथा भावप्रदर्शनम् ।
न जडं रूपसम्पन्नं नार्थवन्तं न चातुरम् ॥ १२॥

दूतं वाऽप्यथवा दूतीं बुधः कुर्यात्कदाचन ।
कुलभोगधनाधिक्यैः कृत्वाधिकविकत्थनम् ॥ १३॥

दूती निवेदयेत्काममर्थांश्चैवानुवर्णयेत् ।
न चाकामप्रवृत्तायाः कृद्धाया वापि सङ्गमः ॥ १४॥

नानुपायः प्रकर्तव्यो दूत्या हि पुरुषाश्रयः ।
उत्सवे रत्रिसञ्चार उद्द्याने मित्रवेश्मनि ॥ १५॥

धात्रिगृहेषु सख्या वा तथा चैव निमन्त्रणे ।
व्याधितव्यपदेशेन शुन्यागारनिवेशने ॥ १६॥

कार्यः समागमो नॄणां स्त्रीभिः प्रथमसङ्गमे ।
एवं समागमं कृत्वा सोपायं विधिपूर्वकम् ॥ १७॥

अनुरक्ता विरक्ता वा लिङ्गाकारैस्तु लक्षयेत् ।
स्वभावभावातिशयैर्नारी या मदनाश्रया ॥ १८॥

करोति निभृतां लीलां नित्यं सा मदनातुरा ।
सखीमध्ये गुणान् ब्रूते स्वधनं च प्रयच्छति ॥ १९॥

पूजयत्यस्य मित्राणि द्वेष्टि शत्रुजनं सदा ।
गमागमे सखीनां या हृष्टा भवति चाधिकम् ॥ २०॥

तुष्यत्यस्य कथाभिस्तु सस्नेहं च निरीक्षते ।
सुप्ते तु पश्चात् स्वपिति चुम्बिता प्रतिचुम्बति ॥ २१॥

उत्तिष्ठत्यपि पूर्वं च तथा क्लेशसहापि च ।
उत्सवे मुदिता या च व्यसने या च दुःखिता ॥ २२॥

एवंविधैर्गुणैर्युक्ता त्वनुरक्ता तु सा स्मृता ।
विरक्तायास्तु चिन्हानि चुम्बिता नाभिचुम्बति ॥ २३॥

इति भारतीये नाट्यशास्त्रे त्रयोविंशः ॥

this is not complete text - please check