नाट्यशास्त्रम्/अध्यायः २८

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७

॥ नाट्यशास्त्रम् अध्याय २८ जातिविकल्प ॥

      ॥ श्रीरस्तु ॥

भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ अष्टाविंशोऽध्यायः ।
आतोद्यविधिमिदानीं वक्ष्यामः ।
ततं चैवावनद्धं च घनं सुषिरमेव च ।
चतुर्विधं तु विज्ञेयमातोद्यं लक्षणान्वितम् ॥ १॥

ततं तन्त्रीकृतं ज्ञेयमवनद्धं तु पौष्करम् ।
घनं तालस्तु विज्ञेयः सुषिरो वंश उच्यते ॥ २॥

प्रयोगस्त्रिविधो ह्येषां विज्ञेयो नाटकाश्रयः ।
ततं चैवावनद्धं च तथा नाट्यकृतोऽपरः ॥ ३॥

ततः कुतपविन्यासो गायनः सपरिग्रहः ।
वैपञ्‍चिको वैणिकश्‍च वंशवादस्तथैव च ॥ ४॥

मार्दङ्गिकः पाणविकस्तथा दार्दुरिको बुधैः ।
अवनद्धविधावेष कुतपः समुदाहृतः ॥ ५ ॥ ११/२२
उत्तमाधममध्याभिस्तथा प्रकृतिभिर्युतः ।
कुतपो नाट्ययोगे तु नानादेशसमाश्रयः ॥ ६॥

एवं गानं च वाद्यं च नाट्यं च विविधाश्रयम् ।
अलातचक्रप्रतिमं कर्तव्यं नाट्ययोक्तृभिः ॥ ७॥

यत्तु तन्त्रीकृतं प्रोक्तं नानातोद्यसमाश्रयम् ।
गान्धर्वमिति तज्‍ज्ञेयं स्वरतालपदात्मकम् ॥ ८॥

अत्यर्थमिष्टं देवानां तथा प्रीतिकरं पुनः ।
गन्धर्वाणां च यस्माद्धि तस्माद्‍गन्धर्वमुच्यते ॥ ९॥

अस्य योनिर्भवेद्‍गानं वीणा वंशस्तथैव च ।
एतेषां चैव वक्ष्यामि विधिं स्वरसमुत्थितम् ॥ १०॥

गान्धर्वं त्रिविधं विद्यात्स्वरतालपदात्मकम् ।
त्रिविधस्यापि वक्ष्यामि लक्षणं कर्म चैव हि ॥ ११॥

द्व्‍यधिष्ठानाः स्वरा वैणाः शारीराश्च प्रकीर्तिताः ।
एतेषां सम्प्रवक्ष्यामि विधानं लक्षणान्वितम् ॥ १२॥

स्वरा ग्रामौ मूर्च्छनाश्‍च तानाः स्थानानि वृत्तयः ।
शुष्कं साधारणे वर्णा ह्यलङ्काराश्‍च धातवः ॥ १३॥

श्रुतयो यतयश्‍चैव नित्यं स्वरगतात्मकाः ।
दारव्यां समवायस्तु वीणायां समुदाहृतः ॥ १४॥

स्वरा ग्रामावलङ्‍कारा वर्णाः स्थानानि जातयः ।
साधारणे च शरीर्यां वीणायामेष सङ्ग्रहः ॥ १५॥

व्यञ्‍जनानि स्वरा वर्णाः सन्धयोऽथ विभक्‍तयः ।
नामाख्यातोपसर्गाश्‍च निपातास्तद्धिताः कृतः ॥ १६॥

छन्दोविधिरलङ्‍कारा ज्ञेयः पदगतो विधिः ।
निबद्धं चानिबद्धं च द्विविधं तत्पदं स्मृतम् ॥ १७॥

ध्रुवस्त्वावापनिष्कामौ विक्षेपोऽथ प्रवेशनम् ।
शम्या तालः सन्निपातः परिवर्तः सवस्तुकः ॥ १८॥

मात्रा प्रकरणाङ्‍गानि विवारी यतयो लयाः ।
गीतयोऽवयवा मार्गाः पादमार्गाः सपाणयः ॥ १९॥

इत्येकविंशतिविधं ज्ञेयं तालगतं बुधैः ।
गान्धर्वसङ्ग्रहो ह्येष विस्तरं तु निबोधत ॥ २०॥

तत्र स्वराः -
षड्‍जश्‍च ऋषभश्‍चैव गान्धारो मध्यमस्तथा ।
पञ्‍चमो धैवतश्‍चैव सप्तमोऽथ निषादवान् ॥ २१॥

चतुर्विधत्वमेतेषां विज्ञेयं गानयोक्‍तृभिः ।
वादी चैवाथ संवादी विवादी चानुवाद्यपि ॥ २२॥

संवादो मध्यमग्रामे पञ्‍चमस्यर्षभस्य च ।
षड्‍जग्रामे तु षड्‍जस्य संवादः पञ्‍चमस्य च ॥ २३॥

तिस्रो द्वे च चतस्रश्‍च चतस्रस्तिस्र एव च ।
द्वे चैवाद्य चतस्रश्‍च षड्‍जग्रामे भवेद्विधिः ॥ २४॥

चतुःश्रुतिर्भवेत् षड्‍ज ऋषभस्त्रिश्रुतिः स्मृतः ।
द्विश्रुतिश्‍चैव गान्धारो मध्यमश्‍च चतुःश्रुतिः ॥ २५॥

पञ्‍चमस्तद्वदेव स्यात् त्रिश्रुतिर्धैवतो मतः ।
द्विश्रुतिश्‍च निषादः स्यात् षड्‍जग्रामे विधिर्भवेत् ॥ २६॥

अथ मूर्च्छनाः द्वैग्रामिक्यश्‍चतुर्दश -
आदावुत्तरमन्द्रा स्याद्रजनी चोत्तरायता ।
चतुर्थी शुद्धषड्‍जा तु पञ्‍चमी मत्सरीकृता ॥ २७॥

अश्वक्रान्ता तथा षष्ठी सप्‍तमी चाभिरुद्‍गता ।
षड्‍जग्रामाश्रिता ह्येता विज्ञेयाः सप्तमूर्च्छनाः ॥ २८॥

षड्‍जे चोत्तरमन्द्रा स्यादृषभे चाभिरुद्‍गता ।
अश्वक्रान्ता तु गान्धारे मध्यमे मत्सरीकृता ॥ २९॥

पञ्‍चमे शुद्धषड्‍जा स्याद्‍धैवते चोत्तरायता ।
निषादे रजनी च स्यादित्येताः षड्‍जमूर्च्छनाः ॥ ३०॥

अथ मध्यमग्रामे -
सौवीरी हरिणाश्‍वा च स्यात्कलोपनता तथा ।
शुद्धमध्या तथा मार्गी पौरवी हृष्यका तथा ।
मध्यमग्रामजा ह्येता विज्ञेयाः सप्तमूर्च्छनाः ॥ ३१॥

अपि च -
क्रमयुक्‍ताः स्वराः सप्त मूर्च्छनेत्यभिसंज्ञिताः ।
षट्‍पञ्‍चस्वरकास्तानाः षाडवौडुविताश्रयाः ॥ ३२॥

साधारणकृताश्‍चैव काकलीसमलङ्‍कृताः ।
अन्तरस्वरसंयुक्‍ता मूर्च्छना ग्रामयोर्द्वयोः ॥ ३३॥

यथा -
छायासु भवति शीतं प्रस्वेदो भवति चातपस्थस्य ।
न च नागतो वसन्तो न च निःशेषः शिशिरकालः ॥ ३४॥

भवतश्‍चात्र -
अन्तरस्वरसंयोगो नित्यमारोहिसंश्रयः ।
कार्यो ह्यल्पो विशेषेण नावरोही कदाचन ॥ ३५॥

क्रियमाणोऽवरोही स्यादल्पो वा यदि वा बहुः ।
जातिरागं श्रुतिं चैव नयन्ते त्वन्तरस्वराः ॥ ३६ ॥ इति॥

जातीरिदानीं वक्ष्यामः ।
स्वरसाधारणगतास्तिस्रो ज्ञेयास्तु जातयः ।
मध्यमा पञ्‍चमी चैव षड्‍जमध्या तथैव च ॥ ३७॥

आसामंशास्तु विज्ञेयाः षड्‍जमध्यमपञ्‍चमाः ।
यथा स्वं दुर्बलतरा व्यक्‍ता सा पञ्‍चमी तथा ॥ ३८॥

जातयोऽष्टादशेत्येवं ब्रह्मणाभिहितं पुरा ।
तास्त्वहं वर्तयिष्यामि ग्रहांशादिविभागतः ॥ ३९॥

षाड्‍जी चैवार्षभी चैव धैवत्यथ निषादिनी ।
षड्‍जोदीच्यवती चैव तथा वै षड्‍जकैशिकी ॥ ४०॥

षड्‍जमध्या तथा चैव षड्‍जग्रामसमाश्रयाः ।
अत ऊर्ध्वं प्रवक्ष्यामि मध्यमग्रामसंश्रिताः ॥ ४१॥

गान्धारी मध्यमा चैव गान्धारोदीच्यवा तथा ।
पञ्‍चमी रक्‍तगान्धारी तथा गान्धारपञ्‍चमी ॥ ४२॥

मध्यमोदीच्यवा चैव नन्दयन्ति तथैव च ।
कर्मारवी च विज्ञेया तथान्ध्री कैशिकी मता ॥ ४३॥

स्वरसाधारणगतास्तिस्रो ज्ञेयास्तु जातयः ।
मध्यमा षड्‍जमध्या च पञ्‍चमी चैव सूरिभिः ॥ ४४॥

आसामंशास्तु विज्ञेयाः षड्‍जमध्यमपञ्‍चमाः ।
यथास्वं दुर्बलतरं व्यत्यासात्त्वत्र पञ्‍चमी ॥ ४५॥

शुद्धा विकृताश्‍चैव हि समवायाज्जातयस्तु जायन्ते ।
पुनरेवाशुद्धकृता भवन्त्यथैकादशान्यास्तु ॥ ४६॥

तासां यन्निर्वृत्ताः स्वरेष्वथांशेषु जातिषु च जातिः ।
तद्वक्ष्यामि यथावत्संक्षेपेण क्रमेणेह ॥ ४७॥

परस्परविनिष्पन्ना ज्ञेया ह्येवं तु जातयः ।
पृथग्लक्षणसंयुक्‍ता द्वैग्रामिकाः स्वराश्रयाः ॥ ४८॥

चतस्रो जातयो नित्यं ज्ञेयाः सप्‍तस्वरा बुधैः ।
चतस्रः षट्‍स्वरा ज्ञेयाः स्मृताः पञ्‍चस्वरा दश ॥ ४९॥

मध्यमोदीच्यवा चैव तथा वै षड्‍जकैशिकी ।
कार्मारवी च सम्पूर्णा तथा गान्धारपञ्‍चमी ॥ ५०॥

षाड्‍ज्यान्ध्री नन्दयन्ती च गान्धारोदीच्यवा तथा ।
चतस्रः षट्‍स्वरा ह्येताः ज्ञेयाः पञ्‍च स्वरा दश ॥ ५१॥

नैषादी चार्षभी चैव धैवती षड्‍जमध्यमा ।
षड्‍जोदीच्यवती चैव पञ्‍च षड्‍जाश्रिताः स्मृताः ॥ ५२॥

गान्धारी रक्‍तगान्धारी मध्यमा पञ्‍चमी तथा ।
कैशिकी चैव पञ्‍चैता मध्यमग्रामसंश्रयाः ॥ ५३॥

यास्ताः सप्‍तस्वरा ज्ञेया याश्‍चैताः षट्‍स्वराः स्मृताः ।
कदाचित् षाडवीभूताः कदाचिच्‍चौडुवे मताः । ५४॥

षड्‍जग्रामे तु सम्पूर्णा विज्ञेया षड्‍जकैशिकी ।
षट्‍स्वरा चैव विज्ञेया षाड्‍जी गान्धारयोगतः । ५५॥

गान्धारपञ्‍चमी चैव मध्यमोदीच्यवा तथा ।
पुनश्‍च षट्‍स्वरा ज्ञेया गान्धारोदीच्यवा बुधैः । ५६॥

आन्ध्री च नन्दयन्ती च मध्यमग्रामसंश्रयाः ।
एवमेता बुधैर्ज्ञेया द्वैग्रामिक्योऽपि जातयः ॥ ५७॥

अत ऊर्ध्वं प्रवक्ष्यामि तासामंशविकल्पनम् ।
षट्‍स्वराः सप्‍तमे ह्यंशे नेष्यन्ते षड्‍जमध्यमाः ॥ ५८॥

संवाद्यलोपाद्‍गान्धारे तद्‍वदेव हि नेष्यते ।
गान्धारीरक्‍तगान्धारीकैशिकीनां तु पञ्‍चमः ॥ ५९॥

षड्‍जायां चैव गान्धारमंशकं विद्धि षाडवम् ।
षाडवं धैवते नास्ति षड्‍जोदीच्यामथांशके ॥ ६०॥

संवाद्यलोपात्सप्‍तैताः षाट्‍स्वर्येण विवर्जिताः ।
गान्धारीरक्‍तगान्धार्योः षड्‍जमध्यमपञ्‍चमाः ॥ ६१॥

सप्‍तमश्‍चैव विज्ञेयो येषु नौडुवितं भवेत् ।
द्वौ षड्‍जमध्यमांशो तु गान्धारोऽथ निषादवान् ॥ ६२॥

ऋषभश्‍चैव पञ्‍चम्यां कैशिक्यां चैव धैवतः ।
एवं तु द्वादशैवेह वर्ज्याः पञ्‍च स्वराः सदा ॥ ६३॥

तास्त्वनौडुविता नित्यं कर्तव्या हि स्वराश्रयाः ।
सर्वस्वराणां नाशस्तु विहितस्त्वथ जातिषु ॥ ६४॥

न मध्यमस्य नाशस्तु कर्तव्यो हि कदाचन ।
सर्वस्वराणां प्रवरो ह्यनाशी मध्यमः स्मृतः ।
गान्धर्वकल्‍पे विहितः सामस्वपि च मध्यमः ॥ ६५॥

दशकं जातिलक्षणम् -
ग्रहांशौ तारमन्द्रौ च न्यासोऽपन्यास एव च ।
अल्पत्‍वं च बहुत्‍वं च षाडवौडुविते तथा ॥ ६६॥

अथ ग्रहाः ।
ग्रहास्तु सर्वजातीनामंशवत्‍परिकीर्तिताः ।
यत्‍प्रवृत्तं भवेद्‍गेयमंशो ग्रहविकल्‍पितः ॥ ६७॥

तत्रांशो नाम -
यस्मिन् भवति रागश्‍च यस्माच्‍चैव प्रवर्तते ।
मन्द्रश्‍च तारमन्द्रश्‍च योऽत्यर्थं चोपलभ्यते ॥ ६८॥

ग्रहापन्यासविन्याससंन्यासन्यासगोचरः ।
अनुवृत्तश्‍च यस्येह सोंऽशः स्याद्दशलक्षणः ॥ ६९॥

पञ्‍चस्वरपरा तारगतिर्यथा
अंशात्तारगतिं विद्यादाचतुर्थस्वरादिह ।
आ पञ्‍चमात्पञ्‍चमाद्वा नातःपरमिहेष्यते ॥ ७०॥

त्रिधा मन्द्रगतिः । अंशपरा न्यासपरा अपरन्यासपरा चेति ।
मन्द्रस्त्‍वंशपरो नास्ति न्यासौ तु द्वौ व्यवस्थितौ ।
गान्धारन्यासलिङ्‍गे तु दृष्टमार्षभसेवनम् ॥ ७१॥

अथ न्यास एकविंशतिसङ्‍ख्यः । अङ्‍गसमाप्‍तौ न्यासः ।
तद्वदपन्यासो ह्यङ्‍गमध्ये षट्‍पञ्‍चाशत्सङ्‍ख्यः ।
यथा -
न्यासोऽङ्‍गसमाप्‍तौ स चैकविंशतिसङ्‍ख्यस्तथा ।
१६ अक्षराणि षट्‍पञ्‍चाशत्सङ्ख्योऽपन्यासोऽङ्‍गमध्ये भवेत् ॥ ७२॥

तत्र प्रथमं विदारीमध्ये न्यासस्वरप्रयुक्‍तस्तु ।
विवदनशीलं मुक्‍त्वा संन्यासः सोऽभिधातव्यः ।
कृत्‍वा पदावसाने विन्यासात्क्‍वापि विन्यासः ॥ ७३॥

तथा -
अल्‍पत्वेऽथ बहुत्‍वे बलवदबलता विनिश्‍चयादेव ।
जातिस्वरैस्तु नित्यं जात्यल्‍पत्वं द्विविधमेतत् ॥ ७४॥

सञ्‍चारांशे बलस्थानामल्पत्वे दुर्बलासु च ।
न्यासश्‍चान्तरमार्गस्तु जातीनां व्यक्तिकारकः ॥ ७५॥

पञ्‍चस्वरमौडुवितं विज्ञेयं दशविधं प्रयोगज्ञैः ।
त्रिंशत्प्रकारविहितं पूर्वोक्‍तं लक्षणं चास्य ॥ ७६॥

षट्‍स्वरस्य प्रयोगोऽस्ति तथा पञ्‍चस्वरस्य च ।
चतुःस्वरप्रयोगोऽपि ह्यवकृष्टध्रुवास्विह ॥ ७७॥

द्वैग्रामिकीणां जातीनां सर्वासामपि नित्यशः ।
अंशास्त्रिषष्टिर्विज्ञेयास्तेषां चैवांशवद् ग्रहाः ॥ ७८॥

अंशग्रहमिदानीं वक्ष्यामः । तत्र -
मध्यमोदीच्यवायास्तु नन्दयन्त्यास्तथैव च ।
तथा गान्धारपञ्‍चम्याः पञ्‍चमोंऽशो ग्रहस्तथा ॥ ७९॥

धैवत्याश्‍च तथा ह्यंशौ विज्ञेयौ धैवतर्षभौ ।
पञ्‍चम्याश्‍च तथा ज्ञेयौ ग्रहांशौ पञ्‍चमर्षभौ ॥ ८०॥

गान्धारोदीच्यवायास्तु ग्रहांशौ षड्‍जमध्यमौ ।
आर्षभ्याश्‍च ग्रहा अंशा धैवतर्षभसप्‍तमाः ॥ ८१॥

गान्धारश्‍च निषादश्‍च ह्यार्षभश्‍च तथापरः ।
निषादिन्यास्त्रयो ह्येते ग्रहा अंशाश्‍च कीर्तिताः ॥ ८२॥

षड्‍जपञ्‍चमगान्धारैस्‍त्रिभिरेव प्रकीर्तिताः ।
अंशैर्ग्रहैस्तथा चैव विज्ञेया षड्‍जकैशिकी ॥ ८३॥

षड्‍जश्‍च मध्यमश्‍चैव निषादो धैवतस्तथा ।
षड्‍जोदीच्यवतीजातेर्ग्रहा अंशाश्‍च कीर्तिताः ॥ ८४॥

पञ्‍चमश्‍चार्षभश्‍चैव निषादो धैवतस्तथा ।
कार्मारव्या बुधैरंशा ग्रहाश्‍च परिकीर्तिताः ॥ ८५॥

गान्धारश्‍चार्षभश्‍चैव पञ्‍चमोऽथ निषादवान् ।
चत्वरोंशा भवन्त्यान्‍ध्र्या ग्रहाश्‍चैव तथैव हि ॥ ८६॥

षड्‍जश्‍चाथर्षभश्‍चैव मध्यमः पञ्‍चमस्तथा ।
मध्यमाया ग्रहा ज्ञेया अंशाश्‍चैव सधैवताः ॥ ८७॥

निषादषड्‍जगान्धारमध्यमाः पञ्‍चमस्तथा ।
गान्धारीरक्‍तगान्धार्योर्ग्रहा अंशाः प्रकीर्तिताः ॥ ८८॥

षड्‍जी धैवतगान्धारषड्‍जमध्यमपञ्‍चमैः ।
ग्रहैरंशैश्‍च विज्ञेया विकृता स्वरयोगतः ॥ ८९॥

कैशिक्याश्‍चार्षभं हित्वा ग्रहांशाः षट् स्वराः स्मृताः ।
सप्‍तस्वरग्रहांशा तु विज्ञेया षड्‍जमध्यमा ॥ ९०॥

एते त्रिषष्टिर्विज्ञेयाः सर्वास्वंशास्तु जातिषु ।
अंशवच्‍च ग्रहास्तासां सर्वासामेव नित्यशः ॥ ९१॥

सर्वासामेव जातीनां त्रिजातिस्तु गणः स्मृतः ।
ते च सप्‍त गणा ज्ञेया वर्धमानस्वरा बुधैः ॥ ९२॥

एकस्वरो द्विस्वरश्‍च त्रिस्वरोऽथ चतुःस्वरः ।
पञ्‍चस्वरश्‍चतुर्था स्यादेकधा सप्‍तषट्‍स्वरौ ॥ ९३॥

एतदुक्‍तं मया त्वासां ग्रहांशपरिकल्पनम् ।
पुनश्‍चैव प्रवक्ष्यामि न्यासापन्यासयोगतः ॥ ९४॥

पञ्‍चांशा तु भवेत् षाड्‍जी निषादर्षभवर्जिता ।
अपन्यासो भवेदत्र गान्धारः पञ्‍चमस्तथा ॥ ९५॥

न्यासश्‍चात्र भवेत् षड्‍जो लोप्यः सप्‍तम एव च ।
षड्‍जगान्धारसञ्‍चारः षड्‍जधैवतयोस्तथा ॥ ९६॥

षाडवं सप्‍तमोपेतमल्पौ वै सप्‍तमर्षभौ ।
गान्धारस्य च बाहुल्यं त्वत्र कार्यं प्रयोक्‍तुभिः ॥ ९७॥

आर्षभ्यामृषभस्त्वंशो निषादो धैवतस्तथा ।
एत एव ह्यपन्यासा न्यासश्‍चाप्यृषभः स्मृतः ।
षट्‍पञ्‍चस्वरता चात्र षड्‍जपञ्‍चमयोर्विना ॥ ९८॥

धैवत्यां धैवतो न्यासस्त्वंशावृषभधैवतो ।
अपन्यासा भवन्त्यत्र धैवतार्षभमध्यमाः ॥ ९९॥

षड्‍जपञ्‍चमहीनं तु पाञ्‍च्स्वर्यं विधीयते ।
पञ्‍चमेन विना चैव षाडवं परिकीर्तितम् ॥ १००॥

आरोहिणौ च तौ कार्यौ लङ्‍घनीयौ तथैव च ।
निषादश्‍चर्षभश्‍चैव गान्धारो बलवांस्तथा ॥ १०१॥

निषादिन्यां निषादोंऽशो सगान्धारर्षभस्तथा ।
एत एव ह्यपन्यासा न्यासश्‍चैवात्र सप्‍तमः ॥ १०२॥

धैवत्या इव कर्तव्ये षाडवौडुविते तथा ।
तद्‍वच्च लङ्‍घनीयौ तु बलवन्तौ तथैव च ॥ १०३॥

अंशास्तु षड्‍जकैशिक्याः षड्‍जगान्धारपञ्‍चमाः ।
अपन्यासा भवन्त्यत्र षड्‍जपञ्‍चमसप्तमाः ॥ १०४॥

गान्धारश्‍च भवेन्‍न्यासो हैनस्वर्यं न चात्र तु ।
दौर्बल्यं चात्र कर्तव्यं धैवत(मध्यम) स्यार्षभस्य च ॥ १०५॥

षड्‍जश्‍च मध्यमश्‍चैव निषादो धैवतस्तथा ।
स्युः षड्‍जोदीच्यवांशास्तु न्यासश्‍चैव तु मध्यमः ॥ १०६॥

अपन्यासो भवत्यस्य धैवतः षड्‍ज एव च ।
परस्परांशगमनमिष्टतश्‍च विधीयते ॥ १०७॥

षाट्‍स्वर्यमृषभापेतं कार्यं गान्धर्ववेदिभिः ।
पञ्‍चमार्षभहीनं तु पाञ्‍चस्वर्यं तु तत्र वै ॥ १०८॥

षड्‍जश्‍चाप्यृषभश्‍चैव गान्धारश्‍च बली भवेत् ।
गान्धारस्य च बाहुल्यं मन्द्रस्थाने विधीयते ॥ १०९॥

सर्वेंशाः षड्‍जमध्यायामपन्यासास्तथैव च ।
षड्‍जश्‍च मध्यमश्‍चापि न्यासौ नार्यौ प्रयोक्‍तृभिः ॥ ११०॥

गान्धारसप्‍तमापेतं पाञ्‍चस्वर्यं विधीयते ।
षाडवं सप्‍तमापेतं कार्यं चात्र प्रयोगतः ॥ १११॥

सर्वस्वराणां सञ्‍चार इष्टतस्तु विधीयते ।
षड्‍जग्रामाश्रिता ह्येता विज्ञेयाः सप्‍त जातयः ॥ ११२॥

अतः परं प्रवक्ष्यामि मध्यमग्रामसंश्रयाः ।
गान्धार्याः पञ्‍च एवांशा धैवतर्षभवर्जिताः ॥ ११३॥

षड्‍जश्‍च पञ्‍चमश्‍चैव ह्यपन्यासौ प्रकीर्तितौ ।
गान्धारश्‍च भवेन्‍न्यासः षाडवं चर्षभं विना ॥ ११४॥

धैवतर्षभयोर्हीनं तथा चौडुवितं भवेत् ।
लङ्‍घनीयौ च तौ नित्यमार्षभाद्धैवतं व्रजेत् ।
विहितस्त्विति गान्धार्याः स्वरन्यासांशगोचरः ॥ ११५॥

लक्षणं रक्‍तगान्धार्या गान्धार्या एव यत्स्मृतम् ।
धैवतो बलवानत्र दौर्बल्यं तस्य लोपतः ॥ ११६॥

गान्धारषड्‍जयोश्‍चात्र सञ्‍चारश्‍चार्षभाद्विना ।
अपन्यासस्तथा चैव मध्यमस्तु विधीयते ॥ ११७॥

गान्धारोदीच्यवांशौ तु विज्ञेयौ षड्‍जमध्यमौ ।
पाञ्‍चस्वर्यं न चैवात्र षाट्‍स्वर्यमृषभं विना ॥ ११८॥

कार्यश्‍चान्तरमार्गश्‍च न्यासोपन्यास एव च ।
षड्‍जोदीच्यवतीवत्तु पाञ्‍चस्वर्येण जातुचित् ॥ ११९॥

मध्यमाया भवन्त्यंशा विना गान्धारसप्‍तमौ ।
एत एव ह्यपन्यासा न्यासश्‍चैव तु मध्यमः ॥ १२०॥

गान्धारसप्‍तमापेतं पाञ्‍चस्वर्यं विधीयते ।
षाडवं चाप्यगान्धारं कर्तव्यं तु प्रयोगतः ॥ १२१॥

षड्‍जमध्यमयोश्‍चात्र कार्यं बाहुल्यमेव हि ।
गान्धारलङ्‍घनं चात्र कार्यं नित्यं प्रयोक्‍तृभिः ॥ १२२॥

मध्यमोदीच्यवा पूर्णा ह्यंश एकस्तु पञ्‍चमः ।
शेषो विधिस्तु कर्तव्यो गान्धारोदीच्यवां गतः ॥ १२३॥

द्वावंशावथ पञ्‍चम्यामृषभः पञ्‍चमस्तथा ।
स(ऋ)निषादावपन्यासौ न्यासश्‍चैव तु पञ्‍चमः ॥ १२४॥

मध्यमावत्तु कर्तव्ये षाडवौडुविते तथा ।
दौर्बल्यं चात्र कर्तव्यं षड्‍जगान्धारमध्यमैः ॥ १२५॥

कुर्यादप्यत्र सञ्‍चारं पञ्‍चमस्यार्षभस्य च ।
गान्धारगमनं चैव कार्यं त्वल्पश्‍च (ल्पं च)
सप्‍तमः (मात्) ॥ १२६॥

अथ गान्धारपञ्‍चम्याः पञ्‍चमोंऽशः प्रकीर्तितः ।
तारगत्या तु षड्‍जोऽपि कदाचिन्‍नातिवर्तते ॥ १२७॥

ऋषभः पञ्‍चमश्‍चैव ह्यपन्यासौ प्रकीर्तितौ ।
न्यासश्‍चैव तु गान्धारो सा च पूर्णस्वरा सदा ।
पञ्‍चम्या यश्‍च गान्धार्याः सञ्‍चारः स विधीयते ॥ १२८॥

पञ्‍चमश्‍चार्षभश्‍चैव गान्धारोऽथ निषादवान् ।
चत्वारोंऽशा भवन्त्यान्‍ध्र्यामपन्यासास्त एव हि ॥ १२९॥

गान्धारश्‍च भवेन्‍न्यासः षड्‍जापेतं तु षाडवम् ।
गान्धारार्षभयोश्‍चापि सञ्‍चारस्तु परस्परम् ॥ १३०॥

सप्‍तमस्य च षष्ठस्य न्यासो गत्यनुपूर्वशः ।
षड्‍जस्य लङ्‍घनं चात्र नास्ति चौडुवितं सदा ॥ १३१॥

नन्दयन्त्याः क्रमान् न्यासापन्यासांशाः प्रकीर्तिताः ।
गान्धारो मध्यमश्‍चैव पञ्‍चमश्‍चैव नित्यशः ॥ १३२॥

षड्‍जो लोप्यश्‍च लङ्‍घ्यश्‍च नान्ध्रीसञ्‍चरणं भवेत् ।
लङ्‍घनं ह्यृषभस्यापि तच्‍च मन्द्रगतं स्मृतम् ॥ १३३॥

तारगत्या तु षड्‍जस्तु कदाचिन्‍नातिवर्तते ।
गान्धारो वा ग्रहः कार्यस्तथा न्यासश्‍च नित्यशः ॥ १३४॥

कार्मारव्याः स्मृता ह्यंशा आर्षभः पञ्‍चमस्तथा ।
धैवतश्‍च निषादश्‍चाप्यपन्यासास्त एव तु ।
पञ्‍चमश्‍च भवेन्‍न्यासो हैनस्वर्यं न चात्र तु ॥ १३५॥

गान्धारस्य विशेषेण सर्वतो गमनं भवेत् ॥ १३६॥

कैशिक्यास्तु तथा ह्यंशाः सर्वे चैवार्षभं विना ।
एत एव ह्यपन्यासा न्यासौ गान्धारसप्‍तमौ ॥ १३७॥

धैवतेंशे निषादे च न्यासः पञ्‍चम इष्यते ।
अपन्यासः कदाचित्तु ऋषभोऽपि विधीयते ॥ १३८॥

आर्षभे षाडवं चात्र धैवतर्षभवर्जितम् ।
तथा चौडुवितं कुर्याद् बलिनौ चान्त्यपञ्‍चमौ ॥ १३९॥

दौर्बल्यमृषभस्यात्र लङ्‍घनं च विशेषतः ।
अंशवत् कल्पितश्‍चान्यैः षाडवे तु विधीयते ।
षड्‍जमध्यावदत्रापि सञ्‍चारस्तु भवेदिह ॥ १४०॥

एवमेता बुधैर्ज्ञेया जातयो दशलक्षणाः ।
यथा यस्मिन् रसे याश्‍च गदतो मे निबोधत ॥ १४१॥

॥ इति जातिविकल्‍पाध्यायोऽष्टाविंशः समाप्‍तः॥