नाट्यशास्त्रम्/अध्यायः ११

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७

॥ नाट्यशास्त्रम् अध्याय ११ ॥

                ॥ श्रीरस्तु ॥

        
एताश्चार्यो मया प्रोक्ता यथावच्छस्त्रमोक्षणे ।
चारीसंयोगजानीह मण्डलानि निबोधत ॥ १॥

अतिक्रान्तं विचित्रं च तथा ललितसञ्चरम् ।
सूचीविद्धं दण्डपादं विहृतालातके तथा ॥ २॥

वामबन्धं सललितं क्रान्तञ्चाकाशगामि च ।
मण्डलानि द्विजश्रेष्ठाः ! भूमिगानि निबोधत ॥ ३॥

भ्रमरास्कन्दिते स्यातामावर्तं च ततः परम् ।
समाक्रन्दितमप्याहुरेडकाक्रीडितं तथा ॥ ४॥

अड्डितं शकटास्यं च तथाऽध्यर्धकमेव च ।
पिष्टकुट्टं च विज्ञेयं तथा चाषगतं पुनः ॥ ५॥

एतान्यपि दशोक्तानि भूमिगानीह नामतः ।
आद्यं पादं च जनितं कृत्वोद्वाहितमाचरेत् ॥ ६॥

अलातं वामकं चैव पार्श्वक्रान्तं च दक्षिणम् ।
सूचीवामं पुनश्चैव पार्श्वक्रान्तं च दक्षिणम् ॥ ७॥

सूचीं वामक्रमं दद्यादपक्रान्तं च दक्षिणम् ।
सूचीवामं पुनश्चैव त्रिकं च परिवर्तयेत् ॥ ८॥

तथा दक्षिणमुद्वृत्तमलातञ्चैव वामकम् ।
परिच्छिन्नं तु कर्तव्यं बाह्यभ्रमरकेण हि ॥ ९॥

अतिक्रान्तं पुनर्वामं दण्डपादञ्च दक्षिणम् ।
विज्ञेयमेतद् व्यायामे त्वतिक्रान्तं तु मण्डलम् ॥ १०॥

आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम् ।
आस्पन्दितं तु वामेन पार्श्वक्रान्तं च दक्षिणम् ॥ ११॥

वामं सूचीपदं दद्यादपक्रान्तञ्च दक्षिणम् ।
भुजङ्गत्रासितं वाममतिक्रान्तं च दक्षिणम् ॥ १२॥

उद्वृत्तं दक्षिणं चैवाऽलातं चैवात्र वामकम् ।
पार्श्वक्रान्तं पुनः सव्यं सूचीवामक्रमं तथा ॥ १३॥

विक्षेपो दक्षिणस्य स्यादपक्रान्तं च वामकम् ।
बाह्यभ्रमरकं चैव विक्षेपं चैव योजयेत् ॥ १४॥

विज्ञेयमेतद्व्यायामे विचित्रं नाम मण्डलम् ।
कृत्वोर्ध्वजानुचरणमाद्यं सूचीं प्रयोजयेत् ॥ १५॥

अपक्रान्तः पुनर्वाम आद्यः पार्श्वगतो भवेत् ।
वामसूचीं पुनर्दद्यात् त्रिकञ्च परिवर्तयेत् ॥ १६॥

पार्श्वक्रान्तं पुनश्चाद्यमतिक्रान्तञ्च वामकम् ।
सूचीवामक्रमं कृत्वा ह्यपक्रान्तश्च वामकम् ॥ १७॥

पार्श्वक्रान्तं पुनश्चाद्यमतिक्रान्तं च वामकम् ।
परिच्छिन्नं च कर्तव्यं बाह्यभ्रमणकेन हि ॥ १८॥

एष चारीप्रयोगस्तु कार्यो ललितसञ्चरैः ।
सूचीवामपदं दद्यात् त्रिकञ्च परिवर्तयेत् ॥ १९॥

पार्श्वक्रान्तः पुनश्चाद्यो वामोऽतिक्रान्त एव च ।
सूचीमाद्यं पुनर्दद्यादतिक्रान्तञ्च वामकम् ॥ २०॥

पार्श्वक्रान्तं पुनश्चाद्यं सूचीविद्धे तु मण्डले ।
आद्यस्तु जनितो भूत्वा स च दण्डक्रमो भवेत् ॥ २१॥

वामसूचीं पुनर्दद्यात् त्रिकञ्च परिवर्तयेत् ।
उद्वृत्तो दक्षिणश्च स्यादलातश्चैव वामकः ॥ २२॥

पार्श्वक्रान्तः पुनश्चाद्यो भुजङ्गत्रासितस्तथा ।
अतिक्रान्तः पुनर्वामो दण्डपादश्च दक्षिणः ॥ २३॥

वामसूचीत्रिकावर्तो दण्डपादे तु मण्डले ।
आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम् ॥ २४॥

आस्पन्दितं च वामेन ह्युद्वृत्तं दक्षिणेन च ।
अलातं वामकं पादं सूचीं दद्यात्तु दक्षिणम् ॥ २५॥

पार्श्वक्रान्तः पुनर्वाम आक्षिप्तो दक्षिणस्तथा ।
समावर्त्य त्रिकं चैव दण्डपादं प्रसारयेत् ॥ २६॥

सूचीवामपदं दद्यात् त्रिकं तु परिवर्तयेत् ।
भुजङ्गत्रासितश्चाद्यो वामोऽतिक्रान्त एव च ॥ २७॥

एष चारीप्रयोगस्तु विहृते मण्डले भवेत् ।
सूचीमाद्यक्रमं कृत्वा चाऽपक्रान्तं च वामकम् ॥ २८॥

पार्श्वक्रान्तस्ततश्चाद्योऽप्यलातश्चैव वामकः ।
भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् ॥ २९॥

षट्सङ्ख्यं सप्तसङ्ख्यं च ललितैः पादविक्रमैः ।
अधिकुर्यादपक्रान्तमतिक्रान्तं च वामकम् ॥ ३०॥

अपक्रन्तः पुनश्चाद्यो वामोऽतिक्रान्त एव च ।
पादभ्रमरकश्च स्यादलाते खलु मण्डले ॥ ३१॥

सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् ।
आद्यो दण्डक्रमश्चैव सूचीपादस्तु वामकः ॥ ३२॥

कार्यस्त्रिकविवर्तश्च पार्श्वक्रान्तश्च दक्षिणः ।
आक्षिप्तं वामकं कुर्यात् दण्डपार्श्वं च दक्षिणम् ॥ ३३॥

उरुद्वृत्तं च तेनैव कर्तव्यं दक्षिणेन तु ।
सूचीवामक्रमं कृत्वा त्रिकं च परिवर्तयेत् ॥ ३४॥

अलातश्च भवेद्वामः पार्श्वक्रान्तश्च दक्षिणः ।
अतिक्रान्तः पुनर्वामो वामबन्धे तु मण्डले ॥ ३५॥

सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् ।
पार्श्वक्रान्तः पुनश्चाद्यो भुजङ्गत्रासितः स च ॥ ३६॥

अतिक्रान्तः पुनर्वाम आक्षिप्तो दक्षिणस्तथा ।
अतिक्रान्तः पुनर्वाम उरुद्वृत्तस्तथैव च ॥ ३७॥

अलातश्च पुनर्वामः पार्श्वक्रान्तश्च दक्षिणः ।
सूचीवामं पुनर्दद्यादपक्रान्तस्तु दक्षिणः ॥ ३८॥

अतिक्रान्तः पुनर्वामः कार्यो ललितसंज्ञकः ।
एष पादप्रसारस्तु ललिते मण्डले भवेत् ॥ ३९॥

सूचीवामक्रमं कृत्वा ह्यपक्रान्तश्च वामकम् ।
पार्श्वक्रान्तं पुनश्चाद्यं वामपार्श्वक्रमं तथा ॥ ४०॥

भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् ।
वामसूचीं ततो दद्यादपक्रान्तं च दक्षिणम् ॥ ४१॥

स्वभावगमने ह्येतन्मण्डलं संविधीयते ।
क्रान्तमेतत्तु विज्ञेयं नामतो नाट्ययोक्तृभिः ॥ ४२॥

एतान्याकाशगामीनि ज्ञेयान्येवं दशैव तु ।
अतः परं प्रवक्ष्यामि भौमानामिह लक्षणम् ॥ ४३॥

आद्यस्तु जनितः कार्यो वामश्चास्पन्दितो भवेत् ।
शकटास्यः पुनश्चाद्यो वामश्चापि प्रसारितः ॥ ४४॥

आद्यो भ्रमरकः कार्यस्त्रिकं च परिवर्तयेत् ।
आस्कन्दितः पुनर्वामः शकटास्यश्च दक्षिणः ॥ ४५॥

वामः पृष्ठापसर्पी च दद्याद् भ्रमरकं तथा ।
स एवास्पन्दितः कार्यस्त्वेतद् भ्रमरमण्डलम् ॥ ४६॥

आद्यो भ्रमरकः कार्यो वामश्चैवाड्डितो भवेत् ।
कार्यस्त्रिकविवर्त्तश्च शकटास्यश्च दक्षिणः ॥ ४७॥

उरुद्वृत्तः स एव स्याद्वामश्चैवापसर्पितः ।
कार्यस्त्रिकविवर्त्तश्च दक्षिणः स्पन्दितो भवेत् ॥ ४८॥

शकटास्यो भवेद्वामस्तदेवास्फोटनं भवेत् ।
एतदास्पन्दितं नाम व्यायामे युद्धमण्डलम् ॥ ४९॥

आद्यस्तु जनितं कृत्वा वामश्चैव निकुट्टकम् ।
शकटास्यः पुनश्चाद्य उरुद्वृत्तः स एव तु ॥ ५०॥

पृष्ठापसर्पी वामश्च स च चाषगतिर्भवेत् ।
आस्पन्दितः पुनर्दक्षः शकटास्यश्च वामकः ॥ ५१॥

आद्यो भ्रमरकश्चैव त्रिकं च परिवर्तयेत् ।
पृष्ठापसर्पी वामश्चेत्यावर्तं मण्डलं भवेत् ॥ ५२॥

समपादं बुधः कृत्वा स्थानं हस्तौ प्रसारयेत् ।
निरन्तरावूर्ध्वतलावावेष्ट्योद्वेष्ट्य चैव हि ॥ ५३॥

कटीतटे विनिक्षिप्य चाद्यमावर्त्तयेत् क्रमात् ।
यथाक्रमं पुनर्वाममावर्तेन प्रसारयेत् ॥ ५४॥

चारया चानया भ्रान्त्वा पर्यायेणाथ मण्डलम् ।
समोत्सरितमेतत्तु कार्यं व्यायाममण्डलम् ॥ ५५॥

पादैस्तु भूमिसंयुक्तैः सूचीविद्धैस्तथैव च ।
एडकाक्रीडितैश्चैव तूर्णैस्त्रिकविवर्तितैः ॥ ५६॥

सूचीविद्धापविद्धैश्च क्रमेणावृत्त्य मण्डलम् ।
एडकाक्रीडितं विद्यात् खण्डमण्डलसंज्ञितम् ॥ ५७॥

सव्यमुद्घट्टितं कृत्वा तेनैवावर्तमाचरेत् ।
तेनैवास्कन्दितः कार्यः शकटास्यश्च वामकः ॥ ५८॥

आद्यः पृष्ठापसर्पी च स च चाषगतिर्भवेत् ।
अड्डितश्च पुनर्वाम आद्यश्चैवापसर्पितः ॥ ५९॥

वामो भ्रमरकः कार्य आद्य आस्कन्दितो भवेत् ।
तेनैवास्फोटनं कुर्यादेतदड्डितमण्डलम् ॥ ६०॥

आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम् ।
स एव शकटास्यश्च वामश्चास्कन्दितो भवेत् ॥ ६१॥

विज्ञेयं शकटास्यं तु व्यायामे युद्धमण्डलम् ।
पादैश्च शकटास्यस्थैः पर्यायेणाथ मण्डलम् ॥ ६२॥

आद्यस्तु जनितो भूत्वा स एवास्कन्दितो भवेत् ।
अपसर्पी पुनर्वामः शकटास्यश्च दक्षिणः ॥ ६३॥

भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् ।
अध्यर्धमेतद्विज्ञेयं नियुद्धे चापि मण्डलम् ॥ ६४॥

सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् ।
भुजङ्गत्रासितश्चाद्य एवमेव तु वामकः ॥ ६५॥

भुजङ्गत्रासितैर्भ्रान्त्वा पादैरपि च मण्डलम् ।
पिष्टकुट्टं च विज्ञेयं चारीभिर्मण्डलं बुधैः ॥ ६६॥

सर्वैश्चाषगतैः पादैः परिभ्राम्य तु मण्डलम् ।
एतच्चाषगतं विद्यान्नियुद्धे चापि मण्डलम् ॥ ६७॥

नानाचारीसमुत्थानि मण्डलानि समासतः ।
उक्तान्यतः परं चैव समचारीणि योजयेत् ॥ ६८॥

समचारीप्रयोगो यस्तत्समं नाम मण्डलम् ।
आचार्यबुद्ध्या तानीह कर्तव्यानि प्रयोक्तृभिः ॥ ६९॥

एतानि खण्डानि समण्डलानि युद्धे नियुद्धे च परिक्रमे च ।
लीलाङ्गमाधुर्यपुरस्कृतानि कार्याणि वाद्यानुगतानि तज्ज्ञैः ॥ ७०॥

इति भरतीये नाट्यशास्त्रे मण्डलविधानं नाम एकादशोऽध्यायः समाप्तः ।