लघुसिद्धान्तकौमुदी/अच्सन्धिप्रकरणम्

विकिस्रोतः तः
← संज्ञाप्रकरणम् लघुसिद्धान्तकौमुदी
अच्सन्धिप्रकरणम्
वरदराजः
हल्सन्धिप्रकरणम् →
  1. संज्ञाप्रकरणम्
  2. अच्सन्धिप्रकरणम्
  3. हल्सन्धिप्रकरणम्
  4. विसर्गसन्धिप्रकरणम्
  5. अजन्तपुंलिङ्गप्रकरणम्
  6. अजन्तस्त्रीलिङ्गप्रकरणम्
  7. अजन्तनपुंसकलिङ्गप्रकरणम्
  8. हलन्तपुंलिङ्गप्रकरणम्
  9. हलन्तस्त्रीलिङ्गप्रकरणम्
  10. हलन्तनपुंसकलिङ्गप्रकरणम्
  11. अव्ययप्रकरणम्
  12. भ्वादिप्रकरणम्
  13. अदादिप्रकरणम्
  14. जुहोत्यादिप्रकरणम्
  15. दिवादिप्रकरणम्
  16. स्वादिप्रकरणम्
  17. तुदादिप्रकरणम्
  18. रुधादिप्रकरणम्
  19. तनादिप्रकरणम्
  20. क्र्यादिप्रकरणम्
  21. चुरादिप्रकरणम्
  22. ण्यन्तप्रक्रिया
  23. सन्नन्तप्रक्रिया
  24. यङन्तप्रक्रिया
  25. यङ्लुगन्तप्रक्रिया
  26. नामधातवः
  27. कण्ड्वादिः
  28. आत्मनेपदप्रकिया
  29. परस्मैपदप्रकिया
  30. भावकर्मप्रकिया
  31. कर्मकर्तृप्रकिया
  32. लकारार्थप्रकिया
  33. कृत्यप्रक्रिया
  34. पूर्वकृदन्तप्रकरणम्
  35. उणादिप्रकरणम्
  36. उत्तरकृदन्तप्रकरणम्
  37. विभक्त्यर्थाः (कारकप्रकरणम्)
  38. केवलसमासः
  39. अव्ययीभावसमासः
  40. तत्पुरुषसमासः
  41. बहुव्रीहिसमासः
  42. द्वन्द्वसमासः
  43. समासान्तप्रकरणम्
  44. तद्धिते साधारणप्रत्ययप्रकरणम्
  45. अपत्याधिकारप्रकरणम्
  46. रक्ताद्यर्थकप्रकरणम्
  47. चातुरार्थिकप्रकरणम्
  48. शैषिकप्रकरणम्
  49. विकारार्थप्रकरणम्
  50. ठगधिकारप्रकरणम्
  51. प्राग्घितीयप्रकरणम्
  52. छयतोरधिकारप्रकरणम्
  53. ठञधिकारप्रकरणम्
  54. त्वतलाधिकारप्रकरणम्
  55. भवनाद्यर्थकप्रकरणम्
  56. मत्वर्थीयप्रकरणम्
  57. प्राग्दिशीयप्रकरणम्
  58. प्रागिवीयप्रकरणम्
  59. स्वार्थिकप्रकरणम्
  60. स्त्रीप्रत्ययप्रकरणम्


अथाच्सन्धिः

इको यणचि॥ लसक_१५ = पा_६,१.७७॥
इकः स्थाने यण् स्यादचि संहितायां विषये। सुधी उपास्य इति स्थिते॥

तस्मिन्निति निर्दिष्टे पूर्वस्य॥ लसक_१६ = पा_१,१.६६॥
सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहतिस्य पूर्वस्य बोध्यम्॥

स्थाने ऽन्तरतमः॥ लसक_१७ = पा_१,१.५०॥
प्रसङ्गे सति सदृशतम आदेशः स्यात्। सुध्य् उपास्य इति जाते॥

अनचि च॥ लसक_१८ = पा_८,४.४७॥
अचः परस्य यरो द्वे वा स्तो न त्वचि। इति धकारस्य द्वित्वेन सुध्ध्य् उपास्य इति जाते॥

झलां जश् झशि॥ लसक_१९ = पा_८,४.५३॥
स्पष्टम्। इति पूर्वधकारस्य दकारः॥

संयोगान्तस्य लोपः॥ लसक_२० = पा_८,२.२३॥
संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात्॥

अलो ऽन्त्यस्य॥ लसक_२१ = पा_१,१.५२॥
षष्ठीनिर्दिष्टाऽन्त्यस्याल आदेशः स्यात्। इति यलोपे प्राप्ते - (यणः प्रतिषेधो वाच्यः)। सुद्ध्युपास्यः। मद्धरिः। धात्रशः। लाकृतिः॥

एचो ऽयवायावः॥ लसक_२२ = पा_६,१.७८॥ एचः क्रमादय् अव् आय् आव् एते स्युरचि॥

यथासंख्यमनुदेशः समानाम्॥ लसक_२३ = पा_१,३.१०॥
समसंबन्धी विधिर्यथासंख्यं स्यात्। हरये। विष्णवे। नायकः। पावकः॥

वान्तो यि प्रत्यये॥ लसक_२४ = पा_६,१.७९॥
यकारादौ प्रत्यये परे ओदौतोरव् आव् एतौ स्तः। गव्यम्। नाव्यम्। (अध्वपरमाणे चि)। गव्यूतिः॥

अदेङ् गुणः॥ लसक_२५ = पा_१,१.२॥
अत् एङ् च गुणसंज्ञः स्यात्॥

तपरस्तत्कालस्य॥ लसक_२६ = पा_१,१.७०॥
तः परो यस्मात्स च तात्परश्चोच्चार्यमाणसमकालस्यैव संज्ञा स्यात्॥

आद्गुणः॥ लसक_२७ = पा_६,१.८७॥
अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात्। उपेन्द्रः। गङ्गोदकम्॥

उपदेशे ऽजनुनासिक इत्॥ लसक_२८ = पा_१,३.२॥
उपदेशे ऽनुनासिको ऽजित्संज्ञः स्यात्। प्रतिज्ञानुनासिक्याः पाणिनीयाः। लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा॥

उरण् रपरः॥ लसक_२९ = पा_१,१.५१॥
ऋ इति त्रिंशतः संज्ञेत्युक्तम्। तत्स्थाने यो ऽण् स रपरः सन्नेव प्रवर्तते। कृष्णर्द्धिः। तवल्कारः॥

लोपः शाकल्यस्य॥ लसक_३० = पा_८,३.१९॥
अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोपो वाशि परे॥

पूर्वत्रासिद्धम्॥ लसक_३१ = पा_८,२.१॥
सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम्। हर इह, हरयिह। विष्ण इह, विष्णविह॥

वृद्धिरादैच्॥ लसक_३२ = पा_१,१.१॥
आदैच्च वृद्धिसंज्ञः स्यात्॥

वृद्धिरेचि॥ लसक_३३ = पा_६,१.८८॥
आदेचि परे वृद्धिरेकादेशः स्यात्। गुणापवादः। कृष्णैकत्वम्। गङ्गौघः। देवैश्वर्यम्। कृष्णौत्कण्ठ्यम्॥

एत्येधत्यूठ्सु॥ लसक_३४ = पा_६,१.८९॥
अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात्। उपैति। उपैधते। प्रष्ठौहः। एजाद्योः किम् ? उपेतः। मा भवान्प्रेदिधत्। (अक्षादूहन्यामुपिसंख्यानम्)। अक्षौहणी सेना। (प्रादूहोढोढ्येषैष्येषु)। प्रौहः। प्रौढः। प्रौढिः। प्रैषः। प्रैष्यः। (ऋते च तृतीयासमासे)। सुखेन ऋतः सुखार्तः। तृतीयेति किम् ? परमर्तः। (प्रवत्सतरकम्बलवसनार्णदशानामृणे)। प्रार्णम्, वत्सतर्राणम्, इत्यादि॥

उपसर्गाः क्रियायोगे॥ लसक_३५ = पा_१,४.५९॥
प्रादयः क्रियायोगे उपसर्गसंज्ञाः स्युः। प्र परा अप सम् अनु अव निस् निर दुस् दुर वि आङ् नि अधि अपि अति सु उत् अभि प्रति पर उपि - एते प्रादयः॥

भूवादयो धातवः॥ लसक_३६ = पा_१,३.१॥
क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः॥

उपसर्गादृति धातौ॥ लसक_३७ = पा_६,१.९१॥
अवर्णान्तादुपसर्गाद्दकारादौ धातौ परे वृद्धिरेकादेशः स्यात्। प्रार्च्छति॥

एङि पररूपम्॥ लसक_३८ = पा_६,१.९४॥
आदुपसर्गादेङादौ धातौ पररूपमेकादेशः स्यात्। प्रेजते। उपोषति॥

अचो ऽन्त्यादि टि॥ लसक_३९ = पा_१,१.६४॥
अचां मध्ये यो ऽन्त्यः स आदिर्यस्य तट् टिसंज्ञं स्यात्। (शकन्ध्वादिषु पररूपं वाच्यम्)। तच्च टेः। शकन्धुः। कर्कन्धुः मनीषा। आकृतिगणो ऽयम्। मार्त्तण्डः॥

ओमाङोश्च॥ लसक_४० = पा_६,१.९५॥
ओमि आङि चात्परे पररूपमेकादेशः स्यात्। शिवायोंं नमः। शिव एहि॥

अन्तादिवच्च॥ लसक_४१ = पा_६,१.८५॥
यो ऽयमेकादेशः स पूर्वस्यान्तवत्परस्यादिवत्। शिवेहि॥

अकः सवर्णे दीर्घः॥ लसक_४२ = पा_६,१.१०१॥
अकः सवर्णे ऽचि परे पूर्वपरयोर्दीर्घ एकादेशः स्यात्। दैत्यारः। श्रीशिः। विष्णूदयः। होतॄकारः॥

एङः पदान्तादति॥ लसक_४३ = पा_६,१.१०९॥
पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात्। हरेऽव। विष्णो ऽव॥

सर्वत्र विभाषाः गोः॥ लसक_४४ = पा_६,१.१२२॥
लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः पदान्ते। गोअग्रम्, गो ऽग्रम्। एङन्तस्य किम् ? चित्रग्वग्रम्। पदान्ते किम्? गोः॥

अनेकाल् शित्सर्वस्य॥ लसक_४५ = पा_१,१.५५॥
इति प्राप्ते॥

ङिच्च॥ लसक_४६ = पा_१,१.५३॥
ङिदनेकालप्यन्त्यस्ययैव स्यात्॥

अवङ् स्फोटायनस्य॥ लसक_४७ = पा_६,१.१३३॥
पदान्ते एङन्तस्य गोरवङ् वाचि। गवाग्रम्, गो ऽग्रम्। पदान्ते किम् ? गवि॥

इन्द्रे च॥ लसक_४८ = पा_६,१.१२४॥
गोरवङ् स्यादिन्द्रे। गवेन्द्रः॥

दूराद्धूते च॥ लसक_४९ = पा_८,२.८४॥
दूरात्सम्बोधने वाक्यस्य टेः प्लुतो वा॥

प्लुतप्रगृह्या अचि नित्यम्॥ लसक_५० = पा_६,१.१२५॥
एते ऽचि प्रकृत्या स्युः। आगच्छ कृष्ण ३ अत्र गौश्चरति॥

ईदूदेद् द्विवचनं प्रगृह्यम्॥ लसक_५१ = पा_१,१.११॥
ईदूदेदन्तं द्विवचनं प्रगृह्यं स्यात्। हरी एतौ। विष्णू इमौ। गङ्गे अमू॥

अदसो मात्॥ लसक_५२ = पा_१,१.१२॥
अस्मात्परावीदूतौ प्रगृह्यौ स्तः। अमी ईशाः। रामकृष्णावमू आसाते। मात्किम् ? अमुके ऽत्र॥

चादयो ऽसत्वे॥ लसक_५३ = पा_१,४.५७॥
अद्रव्यार्थाश्चादयो निपाताः स्युः॥

प्रादयः॥ लसक_५४ = पा_१,४.५८॥
एते ऽपि तथा॥

निपात एकाजनाङ्॥ लसक_५५ = पा_१,१.१४॥
एको ऽज् निपात आङ्वर्जः प्रगृह्यः स्यात्। इ इन्द्रः। उ उमेशः। ऽवाक्यस्मरणयोरङित्॑ आ एवं नु मन्यसे। आ एवं किल तत्। अन्यत्र ङित् ॑ आ ईषदुष्णम् ओष्णम्॥

ओत्॥ लसक_५६ = पा_१,१.१५॥
ओदन्तो निपातः प्रगृह्यः स्यात्। अहो ईशाः॥

सम्बुद्धौ शाकल्यस्येतावनार्षे॥ लसक_५७ = पा_१,१.१६॥
सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्यो ऽवैदिके इतौ परे। विष्णो इति, विष्ण इति, विष्णविति॥

मय उञो वो वा॥ लसक_५८ = पा_८,३.३३॥
मयः परस्य उञो वो वाचि। किम्वुक्तम्, किमु उक्तम्॥

इको ऽसवर्णे शाकल्यस्य ह्रस्वश्च॥ लसक_५९ = पा_६,१.१२७॥
पदान्ता इको ह्रस्वा वा स्युरसवर्णे ऽचि। ह्रस्वविधिसामर्थ्यान्न स्वरसन्धिः। चक्रि अत्र, चक्रय्त्र। पदान्ता इति किम् ? गौर्यौ -.

अचो रहाभ्यां द्वे॥ लसक_६० = पा_८,४.४६॥
अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः। गौर्य्यौ। (न समासे)। वाप्यश्वः॥

ऋत्यकः॥ लसक_६१ = पा_६,१.१२८॥
ऋति परे पदान्ता अकः प्राग्वद्वा। ब्रह्म ऋषिः, ब्रह्मर्षिः। पदान्ताः किम् ? आर्छत्॥

इत्यच्सन्धिः