लघुसिद्धान्तकौमुदी/मत्वर्थीयप्रकरणम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← भवनाद्यर्थकप्रकरणम् लघुसिद्धान्तकौमुदी
मत्वर्थीयप्रकरणम्]]
वरदराजः
प्राग्दिशीयप्रकरणम् →
  1. संज्ञाप्रकरणम्
  2. अच्सन्धिप्रकरणम्
  3. हल्सन्धिप्रकरणम्
  4. विसर्गसन्धिप्रकरणम्
  5. अजन्तपुंलिङ्गप्रकरणम्
  6. अजन्तस्त्रीलिङ्गप्रकरणम्
  7. अजन्तनपुंसकलिङ्गप्रकरणम्
  8. हलन्तपुंलिङ्गप्रकरणम्
  9. हलन्तस्त्रीलिङ्गप्रकरणम्
  10. हलन्तनपुंसकलिङ्गप्रकरणम्
  11. अव्ययप्रकरणम्
  12. भ्वादिप्रकरणम्
  13. अदादिप्रकरणम्
  14. जुहोत्यादिप्रकरणम्
  15. दिवादिप्रकरणम्
  16. स्वादिप्रकरणम्
  17. तुदादिप्रकरणम्
  18. रुधादिप्रकरणम्
  19. तनादिप्रकरणम्
  20. क्र्यादिप्रकरणम्
  21. चुरादिप्रकरणम्
  22. ण्यन्तप्रक्रिया
  23. सन्नन्तप्रक्रिया
  24. यङन्तप्रक्रिया
  25. यङ्लुगन्तप्रक्रिया
  26. नामधातवः
  27. कण्ड्वादिः
  28. आत्मनेपदप्रकिया
  29. परस्मैपदप्रकिया
  30. भावकर्मप्रकिया
  31. कर्मकर्तृप्रकिया
  32. लकारार्थप्रकिया
  33. कृत्यप्रक्रिया
  34. पूर्वकृदन्तप्रकरणम्
  35. उणादिप्रकरणम्
  36. उत्तरकृदन्तप्रकरणम्
  37. विभक्त्यर्थाः (कारकप्रकरणम्)
  38. केवलसमासः
  39. अव्ययीभावसमासः
  40. तत्पुरुषसमासः
  41. बहुव्रीहिसमासः
  42. द्वन्द्वसमासः
  43. समासान्तप्रकरणम्
  44. तद्धिते साधारणप्रत्ययप्रकरणम्
  45. अपत्याधिकारप्रकरणम्
  46. रक्ताद्यर्थकप्रकरणम्
  47. चातुरार्थिकप्रकरणम्
  48. शैषिकप्रकरणम्
  49. विकारार्थप्रकरणम्
  50. ठगधिकारप्रकरणम्
  51. प्राग्घितीयप्रकरणम्
  52. छयतोरधिकारप्रकरणम्
  53. ठञधिकारप्रकरणम्
  54. त्वतलाधिकारप्रकरणम्
  55. भवनाद्यर्थकप्रकरणम्
  56. मत्वर्थीयप्रकरणम्
  57. प्राग्दिशीयप्रकरणम्
  58. प्रागिवीयप्रकरणम्
  59. स्वार्थिकप्रकरणम्
  60. स्त्रीप्रत्ययप्रकरणम्


अथ मत्वर्थीयाः

तदस्यास्त्यस्मिन्निति मतुप्॥ लसक_११८८ = पा_५,२.९४॥
गावो ऽस्यास्मिन्वा सन्ति गोमान्॥

तसौ मत्वर्थे॥ लसक_११८९ = पा_१,४.१९॥
तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे। गरुत्मान्। वसोः संप्रसारणं। विदुष्मान्। (गुणवचनेभ्यो मतुपो लुगिष्टः)। शुक्लो गुणो ऽस्यास्तीति शुक्लः पटः। कृष्णः॥

प्राणिस्थादातो लजन्यतरस्याम्॥ लसक_११९० = पा_५,२.९६॥
चूडालः। चूडावान्। प्राणिस्थात्किम् ? शिखावान्दीपः। प्राण्यङ्गादेव। मेधावान्॥

लोमादिपामादिपिच्छादिभ्यः शनेलचः॥ लसक_११९१ = पा_५,२.१००॥
लोमादिभ्यः शः। लोमशः। लोमवान्। रोमशः। रोमवान्। पामादिभ्यो नः। पामनः। (ग. सू.) अङ्गात्कल्याणे। अङ्गना। (ग. सू.) लक्ष्म्या अच्च। लक्ष्मणः। पिच्छादिभ्य इलच्। पिच्छिलः। पिच्छवान्॥

दन्त उन्नत उरच्॥ लसक_११९२ = पा_५,२.१०६॥
उन्नता दन्ताः सन्त्यस्य दन्तुरः॥

केशाद्वो ऽन्यतरस्याम्॥ लसक_११९३ = पा_५,२.१०९॥
केशवः। केशी। केशिकः। केशवान्। (अन्येभ्यो ऽपि दृश्यते)। मणिवः। (अर्णसो लोपश्च)। अर्णवः॥

अत इनिठनौ॥ लसक_११९४ = पा_५,२.११५॥
दण्डी। दण्डिकः॥

व्रीह्यादिभ्यश्च॥ लसक_११९५ = पा_५,२.११६॥
व्रीही। व्रीहिकः॥

अस्मायामेधास्रजो विनिः॥ लसक_११९६ = पा_५,२.१२१॥
यशस्वी। यशस्वान्। मायावी। मेधावी। स्रग्वी॥

वचो ग्मिनिः॥ लसक_११९७ = पा_५,२.१२४॥
वाग्ग्मी॥

अर्शआदिभ्यो ऽच्॥ लसक_११९८ = पा_५,२.१२७॥
अर्शो ऽस्य विद्यते अर्शसः। आकृतिगणो ऽयम्॥

अहंशुभमोर्युस्॥ लसक_११९९ = पा_५,२.१४०॥
अहंयुः अहङ्कारवान्। शुभंयुस्तु शुभान्वितः॥

इति मत्वर्थीयाः॥ १३॥