डाउनलोड
लघुसिद्धान्तकौमुदी
विकिस्रोतः तः
नेविगेशन पर जाएँ
खोज पर जाएँ
लघुसिद्धान्तकौमुदी
वरदराजः
लघुसिद्धान्तकौमुदी
वरदराजः
संज्ञाप्रकरणम्
अच्सन्धिप्रकरणम्
हल्सन्धिप्रकरणम्
विसर्गसन्धिप्रकरणम्
अजन्तपुंलिङ्गप्रकरणम्
अजन्तस्त्रीलिङ्गप्रकरणम्
अजन्तनपुंसकलिङ्गप्रकरणम्
हलन्तपुंलिङ्गप्रकरणम्
हलन्तस्त्रीलिङ्गप्रकरणम्
हलन्तनपुंसकलिङ्गप्रकरणम्
अव्ययप्रकरणम्
भ्वादिप्रकरणम्
अदादिप्रकरणम्
जुहोत्यादिप्रकरणम्
दिवादिप्रकरणम्
स्वादिप्रकरणम्
तुदादिप्रकरणम्
रुधादिप्रकरणम्
तनादिप्रकरणम्
क्र्यादिप्रकरणम्
चुरादिप्रकरणम्
ण्यन्तप्रक्रिया
सन्नन्तप्रक्रिया
यङन्तप्रक्रिया
यङ्लुगन्तप्रक्रिया
नामधातवः
कण्ड्वादिः
आत्मनेपदप्रकिया
परस्मैपदप्रकिया
भावकर्मप्रकिया
कर्मकर्तृप्रकिया
लकारार्थप्रकिया
कृत्यप्रक्रिया
पूर्वकृदन्तप्रकरणम्
उणादिप्रकरणम्
उत्तरकृदन्तप्रकरणम्
विभक्त्यर्थाः (कारकप्रकरणम्)
केवलसमासः
अव्ययीभावसमासः
तत्पुरुषसमासः
बहुव्रीहिसमासः
द्वन्द्वसमासः
समासान्तप्रकरणम्
तद्धिते साधारणप्रत्ययप्रकरणम्
अपत्याधिकारप्रकरणम्
रक्ताद्यर्थकप्रकरणम्
चातुरर्थिकप्रकरणम्
शैषिकप्रकरणम्
विकारार्थप्रकरणम्
ठगधिकारप्रकरणम्
प्राग्घितीयप्रकरणम्
छयतोरधिकारप्रकरणम्
ठञधिकारप्रकरणम्
त्वतलाधिकारप्रकरणम्
भवनाद्यर्थकप्रकरणम्
मत्वर्थीयप्रकरणम्
प्राग्दिशीयप्रकरणम्
प्रागिवीयप्रकरणम्
स्वार्थिकप्रकरणम्
स्त्रीप्रत्ययप्रकरणम्
वर्गः
:
लघुसिद्धान्तकौमुदी
सञ्चरणावलिः
वैयक्तिकोपकरणानि
नैव प्रविष्टः
सम्भाषणम्
अंशदाता
सदस्यता प्राप्यताम्
प्रविश्यताम्
नामावकाशाः
पृष्ठम्
चर्चा
संस्कृतम्
दर्शनानि
पठ्यताम्
सम्पाद्यताम्
इतिहासः दृश्यताम्
अधिक
शोधः
सञ्चरणम्
मुख्यपृष्ठम्
समुदायद्वारम्
वर्तमानकार्यविशेषाः
सद्यपरिवर्तनानि
यादृच्छिकपुटम्
साहाय्यम्
दानम्
उपकरणानि
अत्र कोऽनुबन्धः?
पृष्ठसम्बद्धानि परिवर्तनानि
सञ्चिका उपारोप्यताम्
विशेषपृष्ठानि
स्थायिपरिसन्धिः
पृष्ठसूचनाः
Get shortened URL
लघुसार्वसङ्केतः
अस्य पृष्ठस्य उल्लेखः क्रियताम्
मुद्रणम्/निर्यातः
मम सङ्ग्रहः
मुद्रणयोग्यं संस्करणम्
Download EPUB
Download MOBI
Download PDF
Other formats
अन्याभिः भाषाभिः
भाषापरिसन्धिः योज्यताम्