लघुसिद्धान्तकौमुदी/बहुव्रीहिसमासः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← तत्पुरुषसमासः लघुसिद्धान्तकौमुदी
बहुव्रीहिसमासः
वरदराजः
द्वन्द्वसमासः →
  1. संज्ञाप्रकरणम्
  2. अच्सन्धिप्रकरणम्
  3. हल्सन्धिप्रकरणम्
  4. विसर्गसन्धिप्रकरणम्
  5. अजन्तपुंलिङ्गप्रकरणम्
  6. अजन्तस्त्रीलिङ्गप्रकरणम्
  7. अजन्तनपुंसकलिङ्गप्रकरणम्
  8. हलन्तपुंलिङ्गप्रकरणम्
  9. हलन्तस्त्रीलिङ्गप्रकरणम्
  10. हलन्तनपुंसकलिङ्गप्रकरणम्
  11. अव्ययप्रकरणम्
  12. भ्वादिप्रकरणम्
  13. अदादिप्रकरणम्
  14. जुहोत्यादिप्रकरणम्
  15. दिवादिप्रकरणम्
  16. स्वादिप्रकरणम्
  17. तुदादिप्रकरणम्
  18. रुधादिप्रकरणम्
  19. तनादिप्रकरणम्
  20. क्र्यादिप्रकरणम्
  21. चुरादिप्रकरणम्
  22. ण्यन्तप्रक्रिया
  23. सन्नन्तप्रक्रिया
  24. यङन्तप्रक्रिया
  25. यङ्लुगन्तप्रक्रिया
  26. नामधातवः
  27. कण्ड्वादिः
  28. आत्मनेपदप्रकिया
  29. परस्मैपदप्रकिया
  30. भावकर्मप्रकिया
  31. कर्मकर्तृप्रकिया
  32. लकारार्थप्रकिया
  33. कृत्यप्रक्रिया
  34. पूर्वकृदन्तप्रकरणम्
  35. उणादिप्रकरणम्
  36. उत्तरकृदन्तप्रकरणम्
  37. विभक्त्यर्थाः (कारकप्रकरणम्)
  38. केवलसमासः
  39. अव्ययीभावसमासः
  40. तत्पुरुषसमासः
  41. बहुव्रीहिसमासः
  42. द्वन्द्वसमासः
  43. समासान्तप्रकरणम्
  44. तद्धिते साधारणप्रत्ययप्रकरणम्
  45. अपत्याधिकारप्रकरणम्
  46. रक्ताद्यर्थकप्रकरणम्
  47. चातुरार्थिकप्रकरणम्
  48. शैषिकप्रकरणम्
  49. विकारार्थप्रकरणम्
  50. ठगधिकारप्रकरणम्
  51. प्राग्घितीयप्रकरणम्
  52. छयतोरधिकारप्रकरणम्
  53. ठञधिकारप्रकरणम्
  54. त्वतलाधिकारप्रकरणम्
  55. भवनाद्यर्थकप्रकरणम्
  56. मत्वर्थीयप्रकरणम्
  57. प्राग्दिशीयप्रकरणम्
  58. प्रागिवीयप्रकरणम्
  59. स्वार्थिकप्रकरणम्
  60. स्त्रीप्रत्ययप्रकरणम्


अथ बहुव्रीहिः

शेषो बहुव्रीहिः॥ लसक_९६८ = पा_२,२.२३॥
अधिकारो ऽयं प्राग्द्वन्द्वात्॥

अनेकमन्यपदार्थे॥ लसक_९६९ = पा_२,२.२४॥
अनेकं प्रथमान्तमन्यस्य पदस्यार्थे वर्तमानं वा समस्यते स बहुव्रीहिः॥

सप्तमीविशेषणे बहुव्रीहौ॥ लसक_९७० = पा_२,२.३५॥
सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्वं स्यात्। अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः॥

हलन्तात्सप्तम्याः संज्ञायाम्॥ लसक_९७१ = पा_६,३.९॥
हलन्ताददन्ताच्च सप्तम्या अलुक्। कण्ठेकालः। प्राप्तमुदकं यं स प्राप्तोदको ग्रामः। ऊढरथो ऽनड्वान्। उपहृतपशू रुद्रः। उद्धृतौदना स्थाली। पीताम्बरो हरिः। वीरपुरुषको ग्रामः। (प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः)। प्रपतितपर्णः, प्रपर्णः। (नञो ऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः) अविद्यमानपुत्रः, अपुत्रः॥

स्त्रियाः पुंवद्भाषितपुंस्कादनूङ्समानाधिकरणे स्त्रियामपूरणीप्रियादिषु॥ लसक_९७२ = पा_६,३.३४॥
उक्तपुंस्कादनूङ् ऊङोऽभावो ऽस्यामिति बहुव्रीहिः। निपातनात्पञ्चम्या अलुक् षष्ठ्याश्च लुक्। तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात्पर ऊङोऽभावो यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्येव रूपं स्यात् समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे न तु पूरण्यां प्रियादौ च परतः। गोस्त्रियोरिति ह्रस्वः। चित्रगुः। रूपवद्भार्यः। अनूङ् किम् ? वामोरूभार्यः॥ पूरण्यां तु - .

अप्पूरणीप्रमाण्योः॥ लसक_९७३ = पा_५,४.११६॥
पूरणार्थप्रत्ययान्तं यत्स्त्रीलिङ्गं तदन्तात्प्रमाण्यन्ताच्च बहुव्रीहे रप्स्यात्। कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणी पञ्चमा रात्रयः। स्त्री प्रमाणी यस्य स स्त्रीप्रमाणः। अप्रियादिषु किम् ? कल्याणीप्रिय इत्यादि॥

बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्॥ लसक_९७४ = पा_५,४.११३॥
स्वाङ्गवाचिसक्थ्यक्ष्यन्ताद्बहुव्रीहेः षच् स्यात्। दीर्घसक्थः। जलजाक्षी। स्वाङ्गात्किम् ? दीर्घसक्थि शकटम्। स्थूलाक्षा वेणुयष्टिः। अक्ष्णो ऽदर्शनादिति वक्ष्यमाणो ऽच्॥

द्वित्रिभ्यां ष मूर्ध्नः॥ लसक_९७५ = पा_५,४.११५॥
आभ्यां मूर्ध्नः षः स्याद्बहुव्रीहौ। द्विमूर्धः। त्रिमूर्धः॥

अन्तर्बहिभ्यां च लोम्नः॥ लसक_९७६ = पा_५,४.११७॥
आभ्यां लोम्नो ऽप्स्याद्बहुव्रीहौ। अन्तर्लोमः। बहिर्लोमः॥

पादस्य लोपो ऽहस्त्यादिभ्यः॥ लसक_९७७ = पा_५,४.१३८॥
हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोपः स्याद्बहुव्रीहौ। व्याघ्रस्येव पादावस्य व्याघ्रपात्। अहस्त्यादिभ्यः किम् ? हस्तिपादः। कुसूलपादः॥

संख्यासुपूर्वस्य॥ लसक_९७८ = पा_५,४.१४०॥
पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ। द्विपात्। सुपात्॥

उद्विभ्यां काकुदस्य॥ लसक_९७९ = पा_५,४.१४८॥
लोपः स्यात्। उत्काकुत्। विकाकुत्॥

पूर्णाद्विभाषा॥ लसक_९८० = पा_५,४.१४९॥
पूर्णकाकुत्। पूर्णकाकुदः॥

सुहृद्दुर्हृदौ मित्रामित्रयोः॥ लसक_९८१ = पा_५,४.१५०॥
सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते। सुहृन्मित्रम्। दुर्हृदमित्रः॥

उरः प्रभृतिभ्यः कप्॥ लसक_९८२ = पा_५,४.१५१॥

सो ऽपदादौ॥ लसक_९८३ = पा_८,३.३८॥
पाशकल्पककाम्येषु विसर्गस्य सः॥

कस्कादिषु च॥ लसक_९८४ = पा_८,३.४८॥
एष्विण उत्तरस्य विसर्गस्य षो ऽन्यस्य तु सः। इति सः। व्यूढोरस्कः॥

इणः षः॥ लसक_९८५ = पा_८,३.३९॥
इण उत्तरस्य विसर्गस्य षः पाशकल्पककाम्येषु परेषु। प्रियसर्पिष्कः॥

निष्ठा॥ लसक_९८६ = पा_२,२.३६॥
निष्ठान्तं बहुव्रीहौ पूर्वं स्यात्। युक्तयोगः॥

शेषाद्विभाषा॥ लसक_९८७ = पा_५,४.१५४॥
अनुक्तसमासान्ताद्बहुव्रीहेः कब्वा। महायशस्कः, महायशाः॥

इति बहुव्रीहिः॥ ४॥