लघुसिद्धान्तकौमुदी/तत्पुरुषसमासः

विकिस्रोतः तः
(तत्पुरुषसमासः इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← अव्ययीभावसमासः लघुसिद्धान्तकौमुदी
तत्पुरुषसमासः
वरदराजः
बहुव्रीहिसमासः →
  1. संज्ञाप्रकरणम्
  2. अच्सन्धिप्रकरणम्
  3. हल्सन्धिप्रकरणम्
  4. विसर्गसन्धिप्रकरणम्
  5. अजन्तपुंलिङ्गप्रकरणम्
  6. अजन्तस्त्रीलिङ्गप्रकरणम्
  7. अजन्तनपुंसकलिङ्गप्रकरणम्
  8. हलन्तपुंलिङ्गप्रकरणम्
  9. हलन्तस्त्रीलिङ्गप्रकरणम्
  10. हलन्तनपुंसकलिङ्गप्रकरणम्
  11. अव्ययप्रकरणम्
  12. भ्वादिप्रकरणम्
  13. अदादिप्रकरणम्
  14. जुहोत्यादिप्रकरणम्
  15. दिवादिप्रकरणम्
  16. स्वादिप्रकरणम्
  17. तुदादिप्रकरणम्
  18. रुधादिप्रकरणम्
  19. तनादिप्रकरणम्
  20. क्र्यादिप्रकरणम्
  21. चुरादिप्रकरणम्
  22. ण्यन्तप्रक्रिया
  23. सन्नन्तप्रक्रिया
  24. यङन्तप्रक्रिया
  25. यङ्लुगन्तप्रक्रिया
  26. नामधातवः
  27. कण्ड्वादिः
  28. आत्मनेपदप्रकिया
  29. परस्मैपदप्रकिया
  30. भावकर्मप्रकिया
  31. कर्मकर्तृप्रकिया
  32. लकारार्थप्रकिया
  33. कृत्यप्रक्रिया
  34. पूर्वकृदन्तप्रकरणम्
  35. उणादिप्रकरणम्
  36. उत्तरकृदन्तप्रकरणम्
  37. विभक्त्यर्थाः (कारकप्रकरणम्)
  38. केवलसमासः
  39. अव्ययीभावसमासः
  40. तत्पुरुषसमासः
  41. बहुव्रीहिसमासः
  42. द्वन्द्वसमासः
  43. समासान्तप्रकरणम्
  44. तद्धिते साधारणप्रत्ययप्रकरणम्
  45. अपत्याधिकारप्रकरणम्
  46. रक्ताद्यर्थकप्रकरणम्
  47. चातुरार्थिकप्रकरणम्
  48. शैषिकप्रकरणम्
  49. विकारार्थप्रकरणम्
  50. ठगधिकारप्रकरणम्
  51. प्राग्घितीयप्रकरणम्
  52. छयतोरधिकारप्रकरणम्
  53. ठञधिकारप्रकरणम्
  54. त्वतलाधिकारप्रकरणम्
  55. भवनाद्यर्थकप्रकरणम्
  56. मत्वर्थीयप्रकरणम्
  57. प्राग्दिशीयप्रकरणम्
  58. प्रागिवीयप्रकरणम्
  59. स्वार्थिकप्रकरणम्
  60. स्त्रीप्रत्ययप्रकरणम्


अथ तत्पुरुषः

तत्पुरुषः॥ लसक_९२५ = पा_२,१.२२॥
अधिकारो ऽयं प्राग्बहुव्रीहेः॥

द्विगुश्च॥ लसक_९२६ = पा_२,१.२३॥
द्विगुरपि तत्पुरुषसंज्ञकः स्यात्॥

द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः॥ लसक_९२७ = पा_२,१.२४॥
द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा समस्यते स च तत्पुरुषः। कृष्णं श्रितः कृष्णश्रित इत्यादि॥

तृतीया तत्कृतार्थेन गुणवचनेन॥ लसक_९२८ = पा_२,१.३०॥
तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थेन च सह वा प्राग्वत्। शङ्कुलया खण्डः। धान्येनार्थो धान्यार्थः। तत्कृतेति किम् ? अक्ष्णा काणः॥

कर्तृकरणे कृता बहुलम्॥ लसक_९२९ = पा_२,१.३२॥
कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्राग्वत्। हरिणा त्रातो हरित्रातः। नखैर्भिन्नः नखभिन्नः। (प.) कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्। नखनिर्भिन्नः॥

चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः॥ लसक_९३० = पा_२,१.३६॥
चतुर्थ्यन्तार्थाय यत् तद्वाचिना अर्थादिभिश्च चतुर्थ्यंन्तं वा प्राग्वत्। यूपाय दारु यूपदारु। (तदर्थेन प्रकृतिविकृतिभाव एवेष्टः)। तेनेह न - रन्धनाय स्थाली। (अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्)। द्विजार्थः सूपः। द्विजार्था यवागूः। द्विजार्थं पयः। भूतबलिः। गोहितम्। गोसुखम्। गोरक्षितम्॥

पञ्चमी भयेन॥ लसक_९३१ = पा_२,१.३७॥
चोराद्भयं चोरभयम्॥

स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन॥ लसक_९३२ = पा_२,१.३९॥

पञ्चम्याः स्तोकादिभ्यः॥ लसक_९३३ = पा_६,३.२॥
अलुगुत्तरपदे। स्तोकान्मुक्तः। अन्तिकादागतः। अभ्याशादागतः। दूरादागतः। कृच्छ्रादागतः॥

षष्ठी॥ लसक_९३४ = पा_२,२.८॥
सुबन्तेन प्राग्वत्। राजपुरुषः॥

पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे॥ लसक_९३५ = पा_२,२.१॥
अवयविना सह पूर्वादयः समस्यन्ते एकत्वसंख्याविशिष्टश्चेदवयवी। षष्ठीसमासापवादः। पूर्वं कायस्य पूर्वकायः। अपरकायः। एकाधिकरणे किम् ? पूर्वश्छात्राणाम्॥

अर्धं नपुंसकम्॥ लसक_९३६ = पा_२,२.२॥
समांशवाच्यर्धशब्दो नित्यं क्लीबे, स प्राग्वत्। अर्धं पिप्पल्याः अर्धपिप्पली।

सप्तमी शौण्डैः॥ लसक_९३७ = पा_२,१.४०॥
सप्तम्यन्तं शौण्डादिभिः प्राग्वत्। अक्षेषु शौण्डः अक्षशोण्ड इत्यादि। द्वितीयातृतीयेत्यादियोगविभागादन्यत्रापि तृतीयादिविभक्तीनां प्रयोगवशात्समासो ज्ञेयः॥

दिक्संख्ये संज्ञायाम्॥ लसक_९३८ = पा_२,१.५०॥
संज्ञायामेवेति नियमार्थं सूत्रम्। पूर्वेषुकामशमी। सप्तर्षयः। तेनेह न - उत्तरा वृक्षाः। पञ्च ब्राह्मणाः॥

तद्धितार्थोत्तरपदसमाहारे च॥ लसक_९३९ = पा_२,१.५१॥
तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वत्। पूर्वस्यां शालायां भवः - पूर्वा शाला इति समासे जाते (सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः)॥

दिक्पूर्वपदादसंज्ञायां ञः॥ लसक_९४० = पा_४,२.१०७॥
अस्माद्भवाद्यर्थे ञः स्यादसंज्ञायाम्॥

तद्धितेष्वचामादेः॥ लसक_९४१ = पा_७,२.११७॥
ञिति णिति च तद्धितेष्वचामादेरचो वृद्धिः स्यात्। यस्येति च। पौर्वशालः। पञ्च गावो धनं यस्येति त्रिपदे बहुव्रीहौ। (द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्य समासवचनम्)॥

गोरतद्धितलुकि॥ लसक_९४२ = पा_५,४.९२॥
गो ऽन्तात्तत्पुरुषाट्टच् स्यात् समासान्तो न तु तद्धितलुकि। पञ्चगवधनः॥

तत्पुरुषः समानाधिकरणः कर्मधारयः॥ लसक_९४३ = पा_१,२.४२॥

संख्यापूर्वो द्विगुः॥ लसक_९४४ = पा_२,१.५२॥
तद्धितार्थेत्यत्रोक्तस्त्रिविधः संख्यापूर्वो द्विगुसंज्ञः स्यात्॥

द्विगुरेकवचनम्॥ लसक_९४५ = पा_२,४.१॥
द्विग्वर्थः समाहार एकवत्स्यात्॥

स नपुंसकम्॥ लसक_९४६ = पा_२,४.१७॥
समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यात्। पञ्चानां गवां समाहारः पञ्चगवम्।

विशेषणं विशेष्येण बहुलम्॥ लसक_९४७ = पा_२,१.५७॥
भेदकं भेद्येन समानाधिकरणेन बहुलं प्राग्वत्। नीलमुत्पलं नीलोत्पलम्। बहुलग्रहणात्क्वचिन्नित्यम् - कृष्णसर्पः। क्वचिन्न - रामो जामदग्न्यः॥

उपमानानि सामान्यवचनैः॥ लसक_९४८ = पा_२,१.५५॥
घन इव श्यामो घनश्यामः। (शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम्)। शाकप्रियः पार्थिवः शाकपार्थिवः। देवपूजको ब्राह्मणो देवब्राह्मणः॥

नञ्॥ लसक_९४९ = पा_२,१.६॥
नञ् सुपा सह समस्यते॥

नलोपो नञः॥ लसक_९५० = पा_६,३.७३॥
नञो नस्य लोप उत्तरपदे। न ब्राह्मणः अब्राह्मणः॥

तस्मान्नुडचि॥ लसक_९५१ = पा_६,३.७४॥
लुप्तनकारान्नञ उत्तरपदस्याजादेर्नुडागमः स्यात्। अनश्वः। नैकधेत्यादौ तु नशब्देन सह सुप्सुपेति समासः॥

कुगतिप्रादयः॥ लसक_९५२ = पा_२,२.१८॥
एते समर्थेन नित्यं समस्यन्ते। कुत्सितः पुरुषः कुपुरुषः॥

ऊर्यादिच्विडाचश्च॥ लसक_९५३ = पा_१,४.६१॥
ऊर्यादयश्च्व्यन्ता डाजन्ताश्च क्रियायोगे गतिसंज्ञाः स्युः। ऊरीकृत्य। शुक्लीकृत्य। पटपटाकृत्य। सुपुरुषः॥ (प्रादयो गताद्यर्थे प्रथमया)। प्रगत आचार्यः प्राचार्यः। (अत्यादयः क्रान्ताद्यर्थे द्वितीयया)। अतिक्रान्तो मालामिति विग्रहे - .

एकविभक्ति चापूर्वनिपाते॥ लसक_९५४ = पा_१,२.४४॥
विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यान्न तु तस्य पूर्वनिपातः॥

गोस्त्रियोरुपसर्जनस्य॥ लसक_९५५ = पा_१,२.४८॥
उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात्। अतिमालः। (अवादयः क्रुष्टाद्यर्थे तृतीयया)। अवक्रुष्टः कोकिलया - अवकोकिलः। (पर्यादयो ग्लानाद्यर्थे चतुर्थ्या)। परिग्लानो ऽध्ययनाय पर्यध्ययनः। (निरादयः क्रान्ताद्यर्थे पञ्चम्या)। निष्क्रान्तः कौशाम्ब्याः - निष्कौशाम्बिः॥

तत्रोपपदं सप्तमीस्थम्॥ लसक_९५६ = पा_३,१.९२॥
सप्तम्यन्ते पदे कर्मणीत्यादौ वाच्यत्वेन स्थितं यत्कुम्भादि तद्वाचकं पदमुपपदसंज्ञं स्यात्॥

उपपदमदिङ्॥ लसक_९५७ = पा_२,२.१९॥
उपपदं सुबन्तं समर्थेन नित्यं समस्यते। अतिङन्तश्चायं समासः। कुम्भम् करोति कुम्भकारः। अतिङ् किम् ? मा भवान् भूत्। माङि लुङिति सप्तमीनिर्देशान्माङुपपदम्। (प.) गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः। व्याघ्री। अश्वक्रीती। कच्छपीत्यादि॥

तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः॥ लसक_९५८ = पा_५,४.८६॥
संख्याव्ययादेरङ्गुल्यन्तस्य समासान्तो ऽच् स्यात्। द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलम्। निर्गतमङ्गुल्यो निरङ्गुलम्॥

अहःसर्वैकदेशसंख्यातपुण्याच्च रात्रेः॥ लसक_९५९ = पा_५,४.८७॥
एभ्यो रात्रेरच् स्याच्चात्संख्याव्ययादेः। अहर्ग्रहणं द्वन्द्वार्थम्॥

रात्राह्नाहाः पुंसि॥ लसक_९६० = पा_२,४.२९॥
एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव। अहश्च रात्रिश्चाहोरात्रः। सर्वरात्रः। संख्यातरात्रः। (संख्यापूर्वं रात्रं क्लीबम्)। द्विरात्रम्। त्रिरात्रम्॥

राजाहः सखिभ्यष्टच्॥ लसक_९६१ = पा_५,४.९१॥
एतदन्तात्तत्पुरुषाट्टच् स्यात्। परमराजः॥

आन्महतः समानाधिकरणजातीययोः॥ लसक_९६२ = पा_६,३.४६॥
महत आकारो ऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे। महाराजः। प्रकारवचने जातीयर्। महाप्रकारो महाजातीयः॥

द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः॥ लसक_९६३ = पा_६,३.४७॥
आत्स्यात्। द्वौ च दश च द्वादश। अष्टाविंशतिः॥

त्रेस्त्रयः॥ लसक_९६४ = पा_६,३.४८॥
त्रयोदश। त्रयोविंशतिः। त्रयस्त्रिंशत्॥

परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः॥ लसक_९६५ = पा_२,४.२६॥
एतयोः परपदस्येव लिङ्गं स्यात्। कुक्कुटमयूर्याविमे। मयूरीकुक्कुटाविमौ। (द्विगुप्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधो वाच्यः)। पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः॥

प्राप्तापन्ने च द्वितीयया॥ लसक_९६६ = पा_२,२.४॥
समस्येते। अकारश्चानयोरन्तादेशः। प्राप्तो जीविकां प्राप्तजीविकः। आपन्नजीविकः। अलं कुमार्यै - अलंकुमारिः। अत एव ज्ञापकात्समासः। निष्कौशाम्बिः॥

अर्धर्चाः पुंसि च॥ लसक_९६७ = पा_२,४.३१॥
&न्ब्स्प्॑र्धर्चादयः शब्दाः पुंसि क्लीबे च स्युः। अर्धर्चः। अर्धर्चम्। एवं ध्वजतीर्थशरीरमण्डपयूपदेहाङ्कुशपात्रसूत्रादयः। सामान्ये नपुंसकम्। मृदु पचति। प्रातः कमनीयम्॥

इति तत्पुरुषः॥ ३॥