लघुसिद्धान्तकौमुदी/पूर्वकृदन्तप्रकरणम्

विकिस्रोतः तः
← कृत्यप्रक्रिया लघुसिद्धान्तकौमुदी
पूर्वकृदन्तप्रकरणम्
वरदराजः
उणादिप्रकरणम् →
  1. संज्ञाप्रकरणम्
  2. अच्सन्धिप्रकरणम्
  3. हल्सन्धिप्रकरणम्
  4. विसर्गसन्धिप्रकरणम्
  5. अजन्तपुंलिङ्गप्रकरणम्
  6. अजन्तस्त्रीलिङ्गप्रकरणम्
  7. अजन्तनपुंसकलिङ्गप्रकरणम्
  8. हलन्तपुंलिङ्गप्रकरणम्
  9. हलन्तस्त्रीलिङ्गप्रकरणम्
  10. हलन्तनपुंसकलिङ्गप्रकरणम्
  11. अव्ययप्रकरणम्
  12. भ्वादिप्रकरणम्
  13. अदादिप्रकरणम्
  14. जुहोत्यादिप्रकरणम्
  15. दिवादिप्रकरणम्
  16. स्वादिप्रकरणम्
  17. तुदादिप्रकरणम्
  18. रुधादिप्रकरणम्
  19. तनादिप्रकरणम्
  20. क्र्यादिप्रकरणम्
  21. चुरादिप्रकरणम्
  22. ण्यन्तप्रक्रिया
  23. सन्नन्तप्रक्रिया
  24. यङन्तप्रक्रिया
  25. यङ्लुगन्तप्रक्रिया
  26. नामधातवः
  27. कण्ड्वादिः
  28. आत्मनेपदप्रकिया
  29. परस्मैपदप्रकिया
  30. भावकर्मप्रकिया
  31. कर्मकर्तृप्रकिया
  32. लकारार्थप्रकिया
  33. कृत्यप्रक्रिया
  34. पूर्वकृदन्तप्रकरणम्
  35. उणादिप्रकरणम्
  36. उत्तरकृदन्तप्रकरणम्
  37. विभक्त्यर्थाः (कारकप्रकरणम्)
  38. केवलसमासः
  39. अव्ययीभावसमासः
  40. तत्पुरुषसमासः
  41. बहुव्रीहिसमासः
  42. द्वन्द्वसमासः
  43. समासान्तप्रकरणम्
  44. तद्धिते साधारणप्रत्ययप्रकरणम्
  45. अपत्याधिकारप्रकरणम्
  46. रक्ताद्यर्थकप्रकरणम्
  47. चातुरार्थिकप्रकरणम्
  48. शैषिकप्रकरणम्
  49. विकारार्थप्रकरणम्
  50. ठगधिकारप्रकरणम्
  51. प्राग्घितीयप्रकरणम्
  52. छयतोरधिकारप्रकरणम्
  53. ठञधिकारप्रकरणम्
  54. त्वतलाधिकारप्रकरणम्
  55. भवनाद्यर्थकप्रकरणम्
  56. मत्वर्थीयप्रकरणम्
  57. प्राग्दिशीयप्रकरणम्
  58. प्रागिवीयप्रकरणम्
  59. स्वार्थिकप्रकरणम्
  60. स्त्रीप्रत्ययप्रकरणम्


अथ पूर्वकृदन्तम्

ण्वुल्तृचौ॥ लसक_७८७ = पा_३,१.१३३॥
धातोरेतौ स्तः। कर्तरि कृदिति कर्त्रर्थे॥

युवोरनाकौ॥ लसक_७८८ = पा_७,१.१॥
यु वु एतयोरनाकौ स्तः। कारकः। कर्ता॥

नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः॥ लसक_७८९ = पा_३,१.१३४॥
नन्द्यादेर्ल्युः, ग्रह्यादेर्णिनिः, पचादेरच् स्यात्। नन्दयतीति नन्दनः। जनमर्दयतीति जनार्दनः। लवणः। ग्राही। स्थायी। मन्त्री। पचादिराकृतिगणः॥

इगुपधज्ञाप्रीकिरः कः॥ लसक_७९० = पा_३,१.१३५॥
एभ्यः कः स्यात्। बुधः। कृशः। ज्ञः। प्रियः। किरः॥

आतश्चोपसर्गे॥ लसक_७९१ = पा_३,१.१३६॥
प्रज्ञः। सुग्लः॥

गेहे कः॥ लसक_७९२ = पा_३,१.१४४॥
गेहे कर्तरि ग्रहेः कः स्यात्। गृहम्॥

कर्मण्यण्॥ लसक_७९३ = पा_३,२.१॥
कर्मण्युपपदे धातोरण् प्रत्ययः स्यात्। कुम्भं करोतीति कुम्भकारः॥

आतो ऽनुपसर्गे कः॥ लसक_७९४ = पा_३,२.३॥
आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यात्। अणो ऽपवादः। आतो लोप इटि च। गोदः। धनदः। कम्बलदः। अनुपसर्गे किम् ? गोसन्दायः। (वा.) मूलविभुजादिभ्यः कः। मूलानि विभुजति मूलविभुजो रथः। आकृतिगणो ऽयम्। महीध्रः। कुध्रः॥

चरेष्टः॥ लसक_७९५ = पा_३,२.१६॥
अधिकरणे उपपदे। कुरुचरः॥

भिक्षा सेनादायेषु च॥ लसक_७९६ = पा_३,२.१७॥
&न्ब्स्प्॑भिक्षाचारः। सेनाचारः। आदायेति ल्यबन्तम्। आदायचरः॥

कृञो हेतुताच्छील्यानुलोम्येषु॥ लसक_७९७ = पा_३,२.२०॥
एषु द्योत्येषु करोतेष्टः स्यात्॥

अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य॥ लसक_७९८ = पा_८,३.४६॥
आदुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सादेशः करोत्यादिषु परेषु। यशस्करी विद्या। श्राद्धकरः। वचनकरः॥

एजेः खश्॥ लसक_७९९ = पा_३,२.२८॥
ण्यन्तादेजेः खश् स्यात्॥

अरुर्द्विषदजन्तस्य मुम्॥ लसक_८०० = पा_६,३.६७॥
अरुषो द्विषतो ऽजन्तस्य च मुमागमः स्यात्खिदन्ते परे न त्वव्ययस्य। शित्त्वाच्छबादिः। जनमेजयतीति जनमेजयः॥

प्रियवशे वदः खच्॥ लसक_८०१ = पा_३,२.३८॥
प्रियंवदः। वशंवदः॥

अन्येभ्यो ऽपि दृश्यन्ते॥ लसक_८०२ = पा_३,२.७५॥
मनिन् क्वनिप् वनिप् विच् एते प्रत्यया धातोः स्युः॥

नेड्वशि कृति॥ लसक_८०३ = पा_७,२.८॥
वशादेः कृत इण् न स्यात्॥ शॄ हिंसायाम्॥ सुशर्मा प्रातरित्वा॥

विड्वनोरनुनासिकस्याऽत्॥ लसक_८०४ = पा_६,४.४१॥
अनुनासिकस्याऽत्स्यात्। विजायत इति विजावा॥ ओणृ अपनयने॥ अवावा। विच्॥ रुष रिष हिंसायाम्॥ रोट्। रेट्। सुगण्॥

क्विप् च॥ लसक_८०५ = पा_३,२.७६॥
अयमपि दृश्यते। उखास्रत्। पर्णध्वत्। बाहभ्रट्॥

सुप्यजातौ णिनिस्ताच्छील्ये॥ लसक_८०६ = पा_३,२.७८॥
अजात्यर्थे सुपि धातोर्णिनिस्ताच्छील्ये द्योत्ये। उष्णभोजी॥

मनः॥ लसक_८०७ = पा_३,२.८२॥
सुपि मन्यतेर्णिनिः स्यात्। दर्शनीयमानी॥

आत्ममाने खश्च॥ लसक_८०८ = पा_३,२.८३॥
स्वकर्मके मनने वर्त्तमानान्मन्यतेः सुपि खश् स्यात् चाण्णिनिः। पण्डितमात्मानं मन्यते पण्डितंमन्यः। पण्डितमानी॥

खित्यनव्ययस्य॥ लसक_८०९ = पा_६,३.६६॥
खिदन्ते परे पूर्वपदस्य ह्रस्वः। ततो मुम्। कालिम्मन्या॥

करणे यजः॥ लसक_८१० = पा_३,२.८५॥
करणे उपपदे भूतार्थे यजेर्णिनिः कर्तरि। सोमेनेष्टवान् सोमयाजी। अग्निष्टोमयाजी॥

दृशेः क्वनिप्॥ लसक_८११ = पा_३,२.९४॥
कर्मणि भूते। पारं दृष्टवान् पारदृश्वा॥

राजनि युधि कृञ॥ लसक_८१२ = पा_३,२.९५॥
क्वनिप्स्यात्। युधिरन्तर्भावितण्यर्थः। राजानं योधितवान् राजयुध्वा। राजकृत्वा॥

सहे च॥ लसक_८१३ = पा_३,२.९६॥
कर्मणीति निवृत्तम्। सह योधितवान् सहयुध्वा। सहकृत्वा॥

सप्तम्यां जनेर्डः॥ लसक_८१४ = पा_३,२.९७॥

तत्पुरुषे कृति बहुलम्॥ लसक_८१५ = पा_६,३.१४॥
ङेरलुक्। सरसिजम्, सरोजम्॥

उपसर्गे च संज्ञायाम्॥ लसक_८१६ = पा_३,२.९९॥
प्रजा स्यात्संततौ जने॥

क्तक्तवतू निष्ठा॥ लसक_८१७ = पा_१,१.२६॥
एतौ निष्ठासंज्ञौ स्तः॥

निष्ठा॥ लसक_८१८ = पा_३,२.१०२॥
भूतार्थवृत्तेर्धातोर्निष्ठा स्यात्। तत्र तयोरेवेति भावकर्मणोः क्तः। कर्तरि कृदिति कर्तरि क्तवतुः। उकावितौ। स्नातं मया। स्तुतस्त्वया विष्णुः। विश्वं कृतवान् विष्णुः॥

रदाभ्यां निष्ठातो नः पूर्वस्य च दः॥ लसक_८१९ = पा_८,२.४२॥
&न्ब्स्प्॑रदाभ्यां परस्य निष्ठातस्य नः स्यात् निष्ठापेक्षया पूर्वस्य धातोर्दस्य च॥ शृ हिंसायाम्॥ ऋत इत्। रपरः। णत्वम्। शीर्णः। भिन्नः। छिन्नः॥

संयोगादेरातो धातोर्यण्वतः॥ लसक_८२० = पा_८,२.४३॥
निष्ठातस्य नः स्यात्। द्राणः। ग्लानः॥

ल्वादिभ्यः॥ लसक_८२१ = पा_८,२.४४॥
एकविंशतेर्लूञादिभ्यः प्राग्वत्। लूनः॥ ज्या धातुः॥ ग्रहिज्येति संप्रसारणम्॥

हलः॥ लसक_८२२ = पा_६,४.२॥
अङ्गावयवाद्धलः परं यत्संप्रसारणं तदन्तस्य दीर्घः। जीनः॥

ओदितश्च॥ लसक_८२३ = पा_८,२.४५॥
भुजो भुग्नः। टुओश्वि, उच्छूनः॥

शुषः कः॥ लसक_८२४ = पा_८,२.५१॥
निष्ठातस्य कः॥ शुष्कः॥

पचो वः॥ लसक_८२५ = पा_८,२.५२॥
पक्वः॥ क्षै क्षये॥

क्षायो मः॥ लसक_८२६ = पा_८,२.५३॥
क्षामः॥

निष्ठायां सेटि॥ लसक_८२७ = पा_६,४.५२॥
णेर्लोपः। भावितः। भावितवान्। दृह हिंसायाम्॥

दृढः स्थूलबलयोः॥ लसक_८२८ = पा_७,२.२०॥
स्थूले बलवति च निपात्यते॥

दधातेर्हिः॥ लसक_८२९ = पा_७,४.४२॥
&न्ब्स्प्॑तादौ किति। हितम्॥

दो दद् घोः॥ लसक_८३० = पा_७,४.४६॥
घुसंज्ञकस्य दा इत्यस्य दथ् स्यात् तादौ किति। चर्त्वंम्। दत्तः॥

लिटः कानज्वा॥ लसक_८३१ = पा_३,२.१०६॥

क्वसुश्च॥ लसक_८३२ = पा_३,२.१०७॥
लिटः कानच् क्वसुश्च वा स्तः। तङानावात्मनेपदम्। चक्राणः॥

म्वोश्च॥ लसक_८३३ = पा_८,२.६५॥
मान्तस्य धातोर्नत्वं म्वोः परतः। जगन्वान्॥

लटः शतृशानचावप्रथमासमानाधिकरणे॥ लसक_८३४ = पा_३,२.१२४॥
अप्रथमान्तेन समानाधिकरणे लट एतौ वा स्तः। शबादि। पचन्तं चैत्रं पश्य॥

आने मुक्॥ लसक_८३५ = पा_७,२.८२॥
अदन्ताङ्गस्य मुगागमः स्यादाने परे। पचमानं चैत्रं पश्य। लडित्यनुवर्तमाने पुनर्लड्ग्रहणात् प्रथमासामानाधिकरण्ये ऽपि क्वचित्। सन् द्विजः॥

विदेः शतुर्वसुः॥ लसक_८३६ = पा_७,१.३६॥
वेत्तेः परस्य शतुर्वसुरादेशो वा। विदन्। विद्वान्॥

तौ सत्॥ लसक_८३७ = पा_३,२.१२७॥
तौ शतृशानचौ सत्संज्ञौ स्तः॥

ऌटः सद्वा॥ लसक_८३८ = पा_३,३.१४॥
व्यवस्थितविभाषेयम्। तेनाप्रथमासामानाधिकरण्ये प्रत्योत्तरपदयोः संबोधने लक्षणहेत्वोश्च नित्यम्। करिष्यन्तं करिष्यमाणं पश्य॥

आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु॥ लसक_८३९ = पा_३,२.१३४॥
क्विपमभिव्याप्य वक्ष्यमाणाः प्रत्ययास्तच्छीलादिषु कर्तृषु बोध्याः॥

तृन्॥ लसक_८४० = पा_३,२.१३४॥
कर्ता कटान्॥

जल्पभिक्षकुट्टलुण्टवृङः षाकन्॥ लसक_८४१ = पा_३,२.१५५॥

षः प्रत्ययस्य॥ लसक_८४२ = पा_१,३.६॥
प्रत्ययस्यादिः ष इत्संज्ञः स्यात्। जल्पाकः। भिक्षाकः। कुट्टाकः। लुण्टाकः। वराकः। वराकी॥

सनाशंसभिक्ष उः॥ लसक_८४३ = पा_३,२.१६८॥
चिकीर्षुः। आशंसुः। भिक्षुः॥

भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्॥ लसक_८४४ = पा_३,२.१७७॥
विभ्राट्। भाः॥

राल्लोपः॥ लसक_८४५ = पा_६,४.२१॥
रेफाच्छ्वोर्लोपः क्वौ झलादौ क्ङिति। धूः। विद्युत्। ऊर्क। पूः। दृशिग्रहणस्यापकर्षाज्जवतेर्दीर्घः। जूः। ग्रावस्तुत्। (क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घो ऽसम्प्रसारणं च)। वक्तीति वाक्॥

च्छ्वोः शूडनुनासिके च॥ लसक_८४६ = पा_६,४.१९॥
सतुक्कस्य छस्य वस्य च क्रामात् श् ऊठ् इत्यादेशौ स्तो ऽनुनासिके क्वौ झलादौ च क्ङिति। पृच्छतीति प्राट्। आयतं स्तौतीति आयतस्तूः। कटं प्रवते कटप्रूः। जूरुक्तः। श्रयति हरिं श्रीः॥

दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे॥ लसक_८४७ = पा_३,२.१८२॥
दाबादेः ष्ट्रन् स्यात्करणेर्ऽथे। दात्यनेन दात्रम्। नेत्रम्॥

तितुत्रतथसिसुसरकसेषु च॥ लसक_८४८ = पा_७,२.९॥
एषां दशानां कृत्प्रत्ययानामिण् न/ शस्त्रम्। योत्रम्। योक्त्रम्। स्तोत्रम्। तोत्त्रम्। सेत्रम्। सेक्त्रम्। मेढ्रम्। पत्रम्। दंष्ट्रा। नद्ध्री॥

अर्तिलूधूसूखनसहचर इत्रः॥ लसक_८४९ = पा_६,२.१८४॥
अरित्रम्। लवित्रम्। धुवित्रम्। सवित्रम्। खनित्रम्। सहित्रम्। चरित्रम्॥

पुवः संज्ञायाम्॥ लसक_८५० = पा_३,२.१८५॥ ॡEईट्Eऋ ष्. १३९
पवित्रम्॥

इति पूर्वकृदन्तम्॥