लघुसिद्धान्तकौमुदी/हल्सन्धिप्रकरणम्

विकिस्रोतः तः
(हल्सन्धिप्रकरणम् इत्यस्मात् पुनर्निर्दिष्टम्)
← अच्सन्धिप्रकरणम् लघुसिद्धान्तकौमुदी
हल्सन्धिप्रकरणम्
वरदराजः
विसर्गसन्धिप्रकरणम् →
  1. संज्ञाप्रकरणम्
  2. अच्सन्धिप्रकरणम्
  3. हल्सन्धिप्रकरणम्
  4. विसर्गसन्धिप्रकरणम्
  5. अजन्तपुंलिङ्गप्रकरणम्
  6. अजन्तस्त्रीलिङ्गप्रकरणम्
  7. अजन्तनपुंसकलिङ्गप्रकरणम्
  8. हलन्तपुंलिङ्गप्रकरणम्
  9. हलन्तस्त्रीलिङ्गप्रकरणम्
  10. हलन्तनपुंसकलिङ्गप्रकरणम्
  11. अव्ययप्रकरणम्
  12. भ्वादिप्रकरणम्
  13. अदादिप्रकरणम्
  14. जुहोत्यादिप्रकरणम्
  15. दिवादिप्रकरणम्
  16. स्वादिप्रकरणम्
  17. तुदादिप्रकरणम्
  18. रुधादिप्रकरणम्
  19. तनादिप्रकरणम्
  20. क्र्यादिप्रकरणम्
  21. चुरादिप्रकरणम्
  22. ण्यन्तप्रक्रिया
  23. सन्नन्तप्रक्रिया
  24. यङन्तप्रक्रिया
  25. यङ्लुगन्तप्रक्रिया
  26. नामधातवः
  27. कण्ड्वादिः
  28. आत्मनेपदप्रकिया
  29. परस्मैपदप्रकिया
  30. भावकर्मप्रकिया
  31. कर्मकर्तृप्रकिया
  32. लकारार्थप्रकिया
  33. कृत्यप्रक्रिया
  34. पूर्वकृदन्तप्रकरणम्
  35. उणादिप्रकरणम्
  36. उत्तरकृदन्तप्रकरणम्
  37. विभक्त्यर्थाः (कारकप्रकरणम्)
  38. केवलसमासः
  39. अव्ययीभावसमासः
  40. तत्पुरुषसमासः
  41. बहुव्रीहिसमासः
  42. द्वन्द्वसमासः
  43. समासान्तप्रकरणम्
  44. तद्धिते साधारणप्रत्ययप्रकरणम्
  45. अपत्याधिकारप्रकरणम्
  46. रक्ताद्यर्थकप्रकरणम्
  47. चातुरार्थिकप्रकरणम्
  48. शैषिकप्रकरणम्
  49. विकारार्थप्रकरणम्
  50. ठगधिकारप्रकरणम्
  51. प्राग्घितीयप्रकरणम्
  52. छयतोरधिकारप्रकरणम्
  53. ठञधिकारप्रकरणम्
  54. त्वतलाधिकारप्रकरणम्
  55. भवनाद्यर्थकप्रकरणम्
  56. मत्वर्थीयप्रकरणम्
  57. प्राग्दिशीयप्रकरणम्
  58. प्रागिवीयप्रकरणम्
  59. स्वार्थिकप्रकरणम्
  60. स्त्रीप्रत्ययप्रकरणम्


अथ हल् सन्धिः

स्तोः श्चुना श्चुः॥ लसक_६२ = पा_८,४.४०॥
सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः। रामश्शेते। रामश्चिनोति। सच्चित्। शार्ङ्गिञ्जय॥

शात्॥ लसक_६३ = पा_८,४.४४॥
शात्परस्य तवर्गस्य चुत्वं न स्यात्। विश्नः। प्रश्नः॥

ष्टुना ष्टुः॥ लसक_६४ = पा_८,४.४१॥
स्तोः ष्टुना योगे ष्टुः स्यात्। रामष्षष्ठः। रामष्टीकते। पेष्टा। तट्टीका। चक्रिण्ढौकसे॥

न पदान्ताट्टोरनाम्॥ लसक_६५ = पा_८,४.४२॥
पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात्। षट् सन्तः। षट् ते। पदान्तात्किम् ? ईट्टे। टोः किम् ? सर्पिष्टमम्। (अनाम्नवतिनगरीणामिति वाच्यम्)। षण्णवतिः। षण्णगर्य्यः॥

तोः षि॥ लसक_६६ = पा_८,४.४३॥
न ष्टुत्वम्। सन्षष्ठः॥

झलां जशो ऽन्ते॥ लसक_६७ = पा_८,२.३९॥
पदान्ते झलां जशः स्युः। वागीशः॥

यरो ऽनुनासिके ऽनुनासिको वा॥ लसक_६८ = पा_८,४.४५॥
यरः पदान्तस्यानुनासिके परे ऽनुनासिको वा स्यात्। एतन्मुरारिः, एतद् मुरारिः। (प्रत्यये भाषायां नित्यम्)। तन्मात्रम्।
चिन्मयम्॥

तोर्लि॥ लसक_६९ = पा_८,४.६०॥
तवर्गस्य लकारे परे परसवर्णः। तवर्गस्य लकारे परे परसवर्णः। तल्लयः। विद्वांल्लिखति। नस्यानुनासिको लः।

उदः स्थास्तम्भोः पूर्वस्य॥ लसक_७० = पा_८,४.४१॥
उदः परयोः स्थास्तम्भोः पूर्वसवर्णः॥

तस्मादित्युत्तरस्य॥ लसक_७१ = पा_१,१.६७॥
पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम्॥

आदेः परस्य॥ लसक_७२ = पा_१,१.५४॥
परस्य यद्विहितं तत्तस्यादेर्बोध्यम्। इति सस्य थः॥

झरो झरि सवर्णे॥ लसक_७३ = पा_८,४.६५॥
हलः परस्य झरो वा लोपः सवर्णे झरि॥

खरि च॥ लसक_७४ = पा_८,४.५५॥
खरि झलां चरः। इत्युदो दस्य तः। उत्थानम्। उत्तम्भनम्॥

झयो हो ऽन्यतरस्याम्॥ लसक_७५ = पा_८,४.६२॥
झयः परस्य हस्य वा पूर्वसवर्णः। नादस्य घोषस्य संवारस्य महाप्राणस्य तादृशो वर्गचतुर्थः। वाग्घरिः, वाघरिः॥

शश्छो ऽटि॥ लसक_७६ = पा_८,४.६३॥
झयः परस्य शस्य छो वाटि। तद् शिव इत्यत्र दस्य श्चुत्वेन जकारे कृते खरि चेति जकारस्य चकारः। तच्छिवः, तच्शिवः। (छत्वममीति वाच्यम्) तच्छ्लोकेन॥

मो ऽनुस्वारः॥ लसक_७७ = पा_८,३.२३॥
मान्तस्य पदस्यानुस्वारो हलि। हरिं वन्दे॥

नश्चापदान्तस्य झलि॥ लसक_७८ = पा_८,३.२४॥
नस्य मस्य चापदान्तस्य झल्यनुस्वारः। यशांसि। आक्रंस्यते। झलि किम् ? मन्यते॥

अनुस्वारस्य ययि परसवर्णः॥ लसक_७९ = पा_८,४.५८॥
स्पष्टम्। शान्तः॥

वा पदान्तस्य॥ लसक_८० = पा_८,४.५९॥
त्वङ्करोषि, त्वं करोषि॥

मो राजि समः क्वौ॥ लसक_८१ = पा_८,३.२५॥
क्विबन्ते राजतौ परे समो मस्य म एव स्यात्। सम्राट्॥

हे मपरे वा॥ लसक_८२ = पा_८,३.२६॥
मपरे हकारे परे मस्य मो वा। किम् ह्मलयति, किं ह्मलयति। (यवलपरे यवला वा)/ किंय्ह्यः, किं ह्यः। किंव्ह्वलयति, किं ह्वलयति। किंल् ह्लादयति, किं ह्लादयति॥

नपरे नः॥ लसक_८३ = पा_८,३.२७॥
नपरे हकारे मस्य नो वा। किन् ह्नुते, किं ह्नुते॥

आद्यन्तौ टकितौ॥ लसक_८४ = पा_१,१.४६॥
टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः॥

ङ्णोः कुक्टुक् शरि॥ लसक_८५ = पा_८,३.२८॥
वा स्तः। (चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्)। प्राङ्ख् षष्ठः, प्राङ्क्षष्ठः, प्राङ् षष्ठः। सुगण्ठ् षष्ठः सुगण्ट् षष्ठः, सुगण् षष्ठः॥

डः सि धुट्॥ लसक_८६ = पा_८,३.२९॥
डात्परस्य सस्य धुड्वा। षट्त्सन्तः, षट् सन्तः॥

नस्च॥ लसक_८७ = पा_८,३.३०॥
नान्तात्परस्य सस्य धुड्वा। सन्त्सः, सन्सः॥

शि तुक्॥ लसक_८८ = पा_८,३.३१॥
पदान्तस्य नस्य शे परे तुग्वा। सञ्छम्भुः, सञ्च्छम्भुः, सञ्च्शम्भुः, सञ्शम्भुः॥

ङमो ह्रस्वादचि ङमुण् नित्यम्॥ लसक_८९ = पा_८,३.३२॥
ह्रस्वात्परे यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो ङमुट्। प्रत्यङ्ङात्मा। सुगण्णीशः। सन्नच्युतः॥

समः सुटि॥ लसक_९० = पा_८,३.५॥
समो रुः सुटि॥

अत्रानुनासिकः पूर्वस्य तुवा॥ लसक_९१ = पा_८,३.२॥
अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा॥

अनुनासिकात्परो ऽनुस्वारः॥ लसक_९२ = पा_८,३.४॥
अनुनासिकं विहाय रोः पूर्वस्मात्परो ऽनुस्वारागमः॥

खरवसानयोर्विसर्जनीयः॥ लसक_९३ = पा_८,३.१५॥
खरि अवसाने च पदान्तसाय रेफस्य विसर्गः। (संपुंकानां सो वक्तव्यः)। संस्स्कर्ता, संस्स्कर्ता॥

पुमः खय्यम्परे॥ लसक_९४ = पा_८,३.६॥
अम्परे खयि पुमो रुः। पुंस्कोकिलः, पुंस्कोकिलः॥

नश्छव्यप्रशान्॥ लसक_९५ = पा_८,३.७॥
अम्परे छवि नान्तस्य पदस्यरुः॑ न तु प्रशान्शब्दस्य॥

विसर्जनीयस्य सः॥ लसक_९६ = पा_८,३.३४॥
खरि। चक्रिंस्त्रायस्व, चक्रिंस्त्रायस्व। अप्रशान् किम् ? प्रशान्तनोति। पदस्येति किम् ? हन्ति॥

नॄन् पे॥ लसक_९७ = पा_८,३.१०॥
नॄनित्यस्य रुर्वा पे॥

कुप्वोः एक एपौ च॥ लसक_९८ = पा_८,३.३७॥
कवर्गे पवर्गे च विसर्गस्य एक एपौ स्तः, चाद्विसर्गः। नॄं पाहि, नॄंः पाहि, नॄंः पाहि। नॄन् पाहि॥

तस्य परमाम्रेडितम्॥ लसक_९९ = पा_८,१.२॥
द्विरुक्तस्य परमाम्रेडितम् स्यात्॥

कानाम्रेडिते॥ लसक_१०० = पा_८,३.१२॥
कान्नकारस्य रुः स्यादाम्रेडिते। कांस्कान्, कांस्कान्॥

छे च॥ लसक_१०१ = पा_६,१.७३॥
ह्रस्वस्य छे तुक्। शिवच्छाया॥

पदान्ताद्वा॥ लसक_१०२ = पा_६,१.७९॥
दीर्घात् पदान्तात् छे तुग्वा। लक्ष्मीच्छाया, लक्ष्मी छाया॥

इति हल्सन्धिः।