शङ्करविजयः

विकिस्रोतः तः
               




   


MADRAS GOVERNMENT ORIENTAL MANUSCRIPTS

SERIES-24

शङ्करविजयः

(व्यासाचलविरचितः)

SANKARA VIJAYA

BY

VYASACALA


EDITED BY

T. CHANDRASEKHARAN, M.A., L.T.,

Curator, Government Oriental Manuscripts

Library, Madras

(Prepared under the orders of the Government of Madras)



PRINTED BY THE SUPERINTENDENT

GOVERNMENT PRESS

M A D R A S

INTRODUCTION


सच्चित्सुखात्मकं शान्तं जगतामेककारणम् ।
मामव्यान्मामकं ज्योतिरान्तरं सर्वदेहिनाम् ॥

शाङ्करो विजयोऽनेकैः कविभिः समुदीरितः ।
व्यासाचलेरितस्तत्र​ प्राकाश्यं नीयतेऽधुना ॥

 The life history of Sri Sankarācārya is well known and it will be presumptuous on my part to narrate the same. However it will not be out of place if a brief summary of the chief incidents in the life of the great philosopher is given here.

 Si Sankara, was the incarnation of the Lord Siva himself. He was born to Sivaguru and Aryāmba at Kaladi in the West Coast. After the Upanayanam in his fifth year, he studied all the Vedas with the accessories and the various systems of philosophy. He became an ascetic very early in life and resorted to Govinda Bhagavatpāda who accepted him as his pupil. He wrote elabotate commentaries on the Brahmasutras, Upanisads, Bhagavadgita, Visnu Sahasranāma, etc., and also a number of independent works bearing on philosophy and devotion. He easily vanquished all his opponents and was held in great esteem by Krsnadvaipayana, Kumarila, and others. Though he was destined to live only for 16 years, by the grace of Sri Veda Vyasa, he lived up to his 32nd year. He undertook an extensive travel and acquired a good number of pupils like Padmapāda, Suresvara, Hastāmalaka and Totaka. He defeated Mandanamisra, the famous Mimāmsaka and got him converted to his fold. He completely annihilated the various followers of the sectarian schools like Saiva, Bhakta, Bhagavata, Vaisnava, Visnu, Hiranyagarbha, Agnivādin, Saura, Mahāganapati, Ganapatya, Ekadesin, Ucchistaganapati, Sakti, Kāpālika, Carvāka, Saugata, Jaina, Bauddha, Mallāri, Visvaksena, Manmatha, Kubera, Indra, Yama, Varuna, Vayu, Bhumi, Udaka, Sunya, Varāha, Loka, Guna, Sankhya, Yoga, Pilu, Karma, Candra, Bhauma, Ksapanaka, Pitr, Sesa, Garuda, Siddha, Gandharva, Bhuta, Vetala, Pasanda, etc. He undertook pilgrimage to the sacred places like Madhyarjuna, Ramesvara, Anantasayana, Gunapura, Bhavānipura, Kuvalayapura, Ujjayini, Anumalla, Varudhapuri, Arthapura, Indraprastha, Dharmaprastha, Prayaga, Varanasi, Kedara, Bhadari,

Sankara, A - 1 Dvaraka, Ayodaya, Gaya, Magadha, Vrsacala, Venkatacala, Kanci, Cidambara, Madurai, Gokarna, Jagannatha, Kasmira, etc. He established on a firm ground the six system, Saura, Vaisnava, Saiva, Sakta, Ganapatya and Bhairava, after reforming them. He founded five Mahalingas, namely, Bhogalinga at Srimatha in Srngeri, Varalinga at Nilakantha Ksetra in Nepal, Bhaktilinga, at Kedara Ksetra, also in Nepal, Moksalinga at Cidambaram and Yogalinga in the Srimatha at Kancipura. He also established Mutts and a number of Mahayantras in various temples like Sricakrayantra in the temple of Sri Kamaksi at Kancipuram. He subdued Sarada by proving his superiority in all the Sastras, including the Kamasastra, which he learnt after entering into the body of a dead king. Finally he ascended the Sarvajnapitha and at the end of his 32nd year, he returned to his permanent abode Kailasa.

 It is no wonder then that ancient and modern poets wrote many a work dealing with the life history of Sri Sankaracarya. Later authors dealing with this topic narrate certain incidents that have been overlooked by the ancient poets.

 Among the works on Sri Sankarta may be mentioned the one by name SANKARAVIJAYA by Sri Bhagavadanandagiri. It contains seventy-four Prakaranas and is a mixed Kavya (Campu) consisting of both prose, passages and verses. Next may be mentioned the prose work by name SANKARAVIJAYAVILASA written by Sricidvilasa, consisting of thirty-two chapters. The third is a brief resume on the life of the great philosopher, by name SAMKSEPASANKARAVIJAYA. Its author is Madhava, and it consists of sixteen Sargas. Again, Sri Govindanatha wrote SANKARACARYACARITA, a prose work of nine chapters. ACARYADIGVIJAYA is a mixed composition of prose and verses by Vadhula Vallisahaya on the topic. The sixth is the SANKARAVIJAYA in verses consisting of twelve Sargas by Vyasacala. Next is the SANKARAVIJAYA written in Kerala. SANKARABHYUDAYA, a prose in six chapters written by Rajacudamani Diksita, is another work on the same topic. The ninth is the BRHACCHANKARAVIJAYA by Citsukhamuni. Other works on the great Sankara are the SANKARADIGVIJAYA by Sadananda, the SANKARAVIJAYASANGRAHA by Purusottama Bharati, the SANKARABHYUDAYA by Tirumala Diksita, the SANKARACARYACARITA by Anantakavi, the SANKARADIGVIJAYASARA by Sri Vrajaraja and another work with the same title as the previous one by Sri Govindcala. Various and varied are the works depicting the life history of the great philosopher.  Works like SIVARAHASYA, PATANJALIVIJAYA, etc., give summaries of the life of Sankaracarya. While describing the life of Sri Sankara, a certain topic or other is narrated briefy in some works. Yet in another work the same incident is treated elaborately. Some works omit the narration of some incidents in his life while certain others deal with the same incidents in a novel and exaggerated fashion. Thus though many works have been written on the same topic, they differ in their ways of narration. This changing of the same idea to suit the author's purpose and taste is not a novel idea, for, it has been done and accepted by great poets and critics dealing with the stories in the Ramayana and Mahabharata.

 In this connection, it has to be pointed out that the overlooking of the SANKARAVIJAYA, a very ancient work, by Vyasacala, is to be regretted and it is indeed very surprising that a work of this kind did not come into print earlier. The fact that the work is very ancient is attested by Sri Madhavacarya in his introductory chapter of the SAMKSEPASANKARAVIJAYA.

व्यासाचलप्रमुखपूर्वेिकपण्डितक्ष्मा-
भृत्सम्भृतोच्चतरकाव्यतरोः सुगूढात् ।
विद्वन्मधुव्रतसुखोरुरसानि सर्वा-
ण्यादातुमर्थकुसुमान्यहमक्षमोऽस्मि ॥

Sri Govindanatha, in his work, SANKARACARYACARITA, gives a brief resume of the life of the great philosopher in its first chapter and herein he refers to Vyasacala with great respect.

सर्वागमास्पदं वन्दे व्यासाचलमिमं कविम् ।
बभूव शङ्कराचार्यकीर्तिकल्लोलिनी यतः ॥

 The Keraliya SANKARAVIJAYA also gives the following verse which praises the poet Vyasacala in high terms :-

अत्युन्नतस्य काव्यद्रोर्व्यासाचलमहीरुहः ।
अर्थप्रसूनान्यादातुमसमर्थोऽहमद्भुतम् ॥

 The above verses not only attest the fact that the work of Vyasacala is very ancient but also show that it was held in high esteem by his followers. The greatness of the work is expressly stated by Madhavacarya in the first Sarga itself.

नेता यत्रोल्लसति भगवत्पादसंज्ञो मद्देशः
शान्तिर्यत्र प्रकचति रसः शेषवानुज्ज्वलाद्यैः ।
यत्राविद्याक्षतिरपि फलं तस्य काव्य​स्य कर्ता
धन्यो व्यासाचल​कविवरस्तत्कृतिज्ञाश्च धन्याः ॥  Madhavacarya has taken many Slokas verbatim from the

SANKARAVIJAYA of Vyasacala and this indicates the superiority and greatness of the latter. So it is a matter of great delight to us that a work of that type is brought to light.

 The SANKARAVIJAYA of Vyasacala is fit to be called a Mahakavya as it satisfies the definition of a Mahakavya as given by great literary critics like Dandin.'सर्गबन्धो महाकाव्यमुच्यते’. It consists of twelve Sargas. Its invocatory stanza 'कालट्याख्ये ग्रामवर्ये', etc., comes under he third type of Mangala which straightaway begins the work. The theme of the work also fits in well to be called a Mahakavya in that it describes the life history of a great person. The work statisfies the rule as laid in 'चतुर्वर्गफलोपेतम्' etc., for it is clear that the work shows us the path to reach divinity and the hero is no other than the great Bhagavan Sankara.

 The verses ‘नगरार्णवशैलर्तु', etc., in the definition of a Mahakavya show that a Mahakavya should contain vivid descriptions of city, ocean, mountains and other natural beauties. The contents of the Sankara- vijaya of Vyasacala will clearly reveal to the learned the literary excellence of the work and its accordance to the definition of a Mahakavya. Though there are to be found some flaws here and there, they need not be taken as literary faults, for Dandin says -

न्यूनमप्यत्र​ यैःकैश्चिदङ्गैः काव्यं न दुष्यति ।
यद्युपात्तेषु सम्पत्तिराराधयति तद्विदः ॥

 Figures of speech pertaining to sound and sense are to be found in plenty in this work and hence it is surely commendable to scholars of taste. The last verse of each Sarga briefly indicates the substance of that particular Sarga.

 There are not enough details about the author Vyasacala either in this work or in other works and so it would be a vain attempt to deal with his life history. But the information given by Sri Atreyakrsna Sastri in Tamil in the work SANKARAGURUPARAMPARA is given below. Vyasacala is the fifty-second Guru in the line of sixty-five Gurus beginning from Sarvajnatmendra Sarasvati and ending with Mahadevendra Sarasvati and he occupied the revered seat of the Kamakoti- pitha of Kanci from 1498–1507 A.D. Further his name is to be found in a copper plate of 1507 A.D. during the reign of the Vijayanagara king Narasimhadevaraya. He was born in Kanci and his original name was Kuppanna. When he became the chief of the Kamakotipitha, his name was changed to Mahadevendra Sarasvati. He performed severe penance in a cave in a mountain called Vyasacala and attained divinity on the first day of Krsnapaksa of the month of Asadha. For this reason he is also called as Vyasacala Mahendra Sarasvati and for the same reason, his SANKARAVIJAYA is called VYASACALIYA or the work of Vyasacala.

In preparing this edition of the SANKARAVIJAYA the following six manuscripts were made use of :

(1) R. No. 6833 : Transcribed manuscript, Complete. Deposited in the Government Oriental Manuscripts Library, Madras.

(2) R. No. 7715 : Transcribed manuscript. Deposited in the Government Oriental Manuscripts Library, Madras.

(3) A palm-leaf manuscript belonging to the Maharaja Serfoji's Sarasvati Mahal Library, Tanjore, bearing the No. 4209.

(4) A manuscript from the Adyar Library, Madras, bearing the No. 40-A-89. (This is marked as अ)

(5) A palm-leaf manuscript belonging to the Kanci Kamakoti- pitha Matha in Kumbakonam. This manuscript is of two parts (Nos. 298 and 1897) and incomplete. The first contains only up to the sixty-ninth verse in the ninth chapter. The second begins with the seventieth verse of the ninth chapter and omits the first twenty verses in the twelfth Sarga. (This is marked as क.)

(6) A paper manuscript from the same Matha. This has no number and omits the last three verses. (This is marked as का.)

My heartfelt thanks are due to the Heads of the various Libraries who lent me their manuscripts and to Srimans V. R. Kalyanasundara Sastrigal, N. S. Ramanujam, M. S. Vaidyanatha Sastrigal and T. H. Visvanatha Sastrigal for their untiring efforts in bringing forth this edition by helping me in preparing the press copy, contents and the index.

T. CHANDRASEKHARAN,
Curator,

GOVERNMENT ORIENTAL MANUSCRIPTS

LIBRARY, MADRAS-5
Dated, 3rd November 1953,

प्रास्ताविकम्


सच्चित्सुखात्मकं शान्तं जगतामेककारणम् ।
मामव्यान्मामकं ज्योतिरान्तरं सर्वदेहिनाम् ॥

शाङ्करो विजयोऽनेकैः कविभिः समुदीरितः ।
व्यासाचलेरितस्तत्र प्राकाश्यं नीयतेऽधुना ॥


 अत्रेदमस्माकमत्याश्चर्यनिदानं प्रतिभाति यदयं ग्रन्थकृत् व्यासाचलः शङ्करगुरुपरम्परानाम्नि निबन्धे श्रीयुत-आत्रेयकृष्णशास्त्रिचरणैः प्रतिपादितया दिशा श्रीकाञ्चीकामकोटिपीठमध्यासीनोऽपि तत्सम्बन्धिनं कमपि वा विषयं कुत्रापि लेशेतोऽपि स्वारचितेऽत्र प्रबन्धे न समुपास्थापयदिति

 If what Atreya Krishna Sastri says is correct, it is rather strange that Vyasacala who was a head of the Kānci Kamakoti Mutt, has not even mentioned by name that mutt, the life of the founder of which is described in this work.


टकादिसच्छिष्यसङ्घातः, स्वघिषणावैभववशीकृतमण्डनादिपण्डितप्रकाण्डः,निराकृतशैव-भक्त-भागवत-वैष्णव-पाञ्चरात्र-वैस्वानस - विष्णु-हिरण्यगर्भ-अग्निवादि-सौर- महागणपति-गाणपत्येकदेशि-उच्छिष्टगणपति - गणपतिमतत्रय-शक्ति-कापालिक-

चार्वाक-सौगत-जैन-बौद्ध-मल्लारि-विष्वक्सेन-मन्मथ-कुबेर-इन्द्र-यम- वरुण-वायु-भूमि -उदक-शून्य-वराह-लोक-गुण-सांख्य-योग-पीलु-कर्म-चन्द्र-भौमादिग्रह-पञ्चक-क्षपणक-पितृशेष-गरुड-सिद्ध-गन्धर्व-भूत-वेतालादिपाषण्डादिदुर्मतसञ्चयः, समटित-मध्यार्जुन-रामेश्वर-अनन्तशयन-गुणपुर - भवानीपुर-कुवलयपुर-उज्जयीनी-अनुमल्ल-वरूधपुरी-अर्थपुर-इन्द्रप्रस्थ - धर्मप्रस्थ -प्रयाग-वाराणसी - केदार-बदरी

viii

द्वारका-अयोध्या-गया-मगध-वृषाचल-वेङ्कटाचल-काञ्चीनगर - चिदम्बर - मधुरा- गोकर्ण-जगन्नाथ-काश्मीरादिपुण्य​क्षेत्रः, संस्थापित-सौर-वैष्णव-शैव-शाक्त-गाणपत्य- भैरवात्मक-षण्मत' शृङ्ग-गिरीयश्रीमठः-नेपालीयश्रीनीलकण्ठकेदारक्षेत्र-श्रीचिदम्बर- काञ्चीक्षेत्रीय - श्रीमठादिपुण्य​स्थलसम्प्रतिष्ठापितभोग - वर - मुक्ति-मोक्ष-योगात्मकपञ्चमहालिङ्गः नानपुण्यक्षेत्रसंप्रतिष्ठापितानेकमहायन्त्रसंपीठः श्रीकाञ्ची- कामक्षी सन्निधिसन्निधापितश्रीचक्रः समादर्शितपरकायप्रवेशनादिस्वयोगमहिमानुभावः संविजितशरदः संविधाय सर्वज्ञपीठाधिरोहणमन्ते द्वात्रिंशद्धायनपरिमिते स्वायुष्काले स्वावासं कैलासमनुप्राविशदित्येतदतिविचित्रं भगवतः शङ्करस्य चरित्रमपि प्रसिद्धमेवात्र भारते देशेऽन्यत्र विदेशेषु च ॥

तदिदमतिविचित्रं पुण्यमखिलपुरुषार्थदं सर्वजनानुस्म​रणीयं चरित्रमधिकृत्य प्राच्यैराधुनिकैश्च कविवरैरनेकैरनेके प्रबन्धाः समारचिताः प्रकाशिताः केचन पूर्वतनैरप्रकाशिताः केचिदधुनातनैर्द​रीदृश्यन्ते ।

तत्र भगवदानन्दगिरिप्रणीतश्चतुरधिकसप्ततिप्रकरणात्मा शङ्करविजयनामा गद्यपद्योभयात्मा प्रबन्ध एकः ।

श्रीचिद्विलासयतिवरप्रणीतो द्वात्रिंशत्सर्गामा शङ्करविजयविलसनामा पद्यप्रबन्धो द्वितीयः ।

माधवमुनिप्रणीतष्षोडशसर्गात्मा सङ्क्षेपशङ्करविजयनामा पद्यप्रबन्धस्तृतीयः ।

श्रीगोविन्द​नाथप्रणीतोऽध्यायनवकात्मा शङ्कराचार्यचरितनामा पद्यप्रबन्धस्तुरीयः ।

वाघूल​वल्लीसहायकविवर​​प्र​णीतः सप्ताधिककोलाहलात्मा आचार्यदिग्विजयनामा गद्यपद्योभयामा प्रबन्धः पञ्चमः ।

श्रीव्यासाचलप्रणीतो द्वादशसर्गात्मा शङ्करविजयनामा पद्यप्रवन्धः प्रकृतः षष्टः ।

केरलीयशङ्करविजयनामा प्रवन्घः सप्तमः ।

राजचूडामणिदीक्षितप्रणीतः सर्गषट्कात्मा शङ्कराभ्युदयनामा पद्यप्रबन्धोऽष्टमः |

चित्सुखमुनिप्रणीतो बृहच्छङ्करविजयनामा प्रबन्धो नवमः ।

ix

शङ्करानन्दप्रणीतः शङ्करविजयनामा प्रबन्धो दशमः ।

सदानन्दप्रणीतः शङ्करदिग्विजयनामा प्रबन्ध एकादशः ।

पुरुषोत्तमभारतीप्रणीतः शङ्करविजयसङ्ग्रहनामा प्रवन्धो द्वादशः ।

तिरुमलदीक्षितप्रणीतः शङ्कराभ्युदयनामा प्रबन्धस्त्रयोदशः !

अनन्तकविप्रणीतः शङ्कराचार्यचरितनामा प्रबन्धश्चतुर्दशः ।

श्रीव्र​जराजप्रणीत शङ्करदिग्विजयसारनामा प्रवन्धः पञ्चदशः ।

श्रीगोविन्दाचलप्रणीतः शङ्करदिग्विजयसारनामा प्रबन्धः षोडशः ।

एवमन्येऽपि बहवः प्रबन्धाः स्तुत्यादिरूपा अपि चरितमेतदधिकृत्य सम्प्रणीताः समुपलभ्यन्ते ।

शिवरहस्यपतञ्जलिविजयादिप्रबन्धेष्वपि केषुचिच्चरितमिदं सङ्गृहीतं समालक्ष्यते । कथावस्तु च तत्र तत्र एकत्र सङ्गृहीतम​न्य​न्न विस्तार्यतेऽन्यत्र विस्तृतमपरत्र सङ्गृह्यते । एकत्रानुक्तं परत्र नूत्ननयोच्यतेऽन्यत्रोक्तं परत्र तथैवानूद्यते । परत्रान्यथोक्तमपरत्रान्यथाप्युच्यत इत्येवंनयेनावेदितम् । न चेयं नूत्ना सरणिर्यतो रामायणभारतादिकथावस्तुष्वप्येषव सरणिः कविवरैरादृता । अनुमोदिता च सा प्रामाणिकैः सहृदयवरैः ।

तदेतादृक्षु प्रबन्धेष्वन्यतमोऽतिप्राचीनोऽपि नाद्यावधि प्रकटतामुपनीतोंऽसौ श्रीव्यासाचलमुनिप्रणीतः शङ्करविजयनामा पद्यप्रबन्ध इति महदेवेदमाश्चर्यनिदानम् ।

अतिप्राचीनता चास्य प्रबन्धमिममधिकृत्यारचितैर्माधवीयशङ्करविजयादिषु परिदृश्यमानैः पद्यविशेषैरवगम्यते । तद्यथा-

संक्षेपशङ्करविजयनाम्नि श्रीमाधवाचार्यप्रणीते प्रवन्धे प्रथमे उपोद्धातात्मनि सर्गे प्रथमतः पद्यमिदं दरीदृश्यते --

"व्यासाचलप्रमुखपूर्विक​प​ण्डितक्ष्मा
भृत्संभृतोच्चतरकाव्यतरोः 1सुगूढात् ।
विद्वन्मधुव्रतसुखोरुरसानि सर्वा-
ण्यादातुमर्थकुसुमान्यहमक्षमोऽस्मि" ॥ इति ॥

1सुरीते: ।

x

शङ्कराचार्यचरितनाम्नि श्रीगोविन्दनाथप्रणीते प्रबन्धे प्रथमे कथासंक्षेपात्मन्यध्याये पद्यमिदं संदृश्यते--

"सर्वागमास्पदं वन्दे व्यासाचलमिमं कविम् ।
बभूव शङ्कराचार्यकीर्तिकल्लोलिनी यतः” ॥ इति ॥

केरलीयशङ्करविजयनाम्नि प्रबन्धे पद्यमिदं संलक्ष्यते-

“अत्युन्नतस्य काव्यद्रोर्व्यासाचलमहीरुहः ।
अर्थप्रसूनान्यादातुमसमथोंऽहमद्भुतम् ” ॥ इति ॥

तदेभिः पद्यैः न केवलं प्रबन्धस्यास्यातिप्राचीनत्वं परमाविष्कृतं यावता निरुपममहिमत्वमप्यस्यावेद्यत एव । सुस्फुटञ्चायमर्थो माधवाचार्येः कण्ठरवेणाप्युक्तोऽन्यत्र प्रथम एव सर्गे--

"नेता यत्रोल्लसति भगवत्पादसंज्ञो महेशः
शान्तिर्यत्र प्रकचति रसः शेषवानुज्ज्वलाद्यैः ।
यत्राविद्यक्षतिरपि फलं तस्य काव्यस्य कर्ता
धन्यो व्यासाचलकविवरस्तत्कृतिज्ञाश्च धन्याः” ॥ इति ॥

अत एव च श्रीमाधवाचर्यैरेव ग्रन्थादमुष्मात् संघशः सर्गशश्च तत्र तत्रानूदिताः स्वग्रन्थे ​ब​हवः श्लोकाः ।

तत्तादृशोऽयं प्रवन्ध इदानीमपि वा प्राकरयं नीयत इति महदिदं प्रमोदनिदानमस्माकं भारतीयानाम् ।

‘सर्गबन्धो महाकाव्यमुच्यत' इत्युक्तनयेन द्वादशसर्गबन्धात्मासौ प्रबन्धः काव्यविभागेषु महाकाव्यतापदमधितिष्ठति ।

'आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्’ इत्युक्तनयेषु वस्तुनिर्देशात्मकमत्र मङ्गलमाचरितं दृश्यते - यथा --

"कालव्याख्ये ग्रामवर्ये द्विजाग्र्यः
सत्सन्तोषी केरलेष्वातिथेयः ।
जज्ञे कर्ता कर्मणां चोदितानां
त्यक्ता नित्यं निन्दितानां विनीतः” ॥ इति ॥

xi

“इतिहासकथोद्भुतमितरद्वा सदाश्रयम्’ इत्युक्तोभयात्मकमप्यस्य कथाव​स्तु भवतीत्यन्यतोऽस्य वैशे​मप्यङ्गीकार्यं यत एतत्कथावस्तु शिवरहस्येक्तंभगवत्पादाश्रयमपि ।

‘चतुर्वर्गफलोपेतं चतुरोदात्तनायकम्’ इत्युक्तलक्षणकाव्यलक्षणसम्पतिस्त्व​त्रानुक्तिसिद्धैवेति न सा विस्तार्यते ।

"नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनैः ।
उद्यानसलिलक्रीडामधुपानरतोत्सवैः ॥
विप्रलम्भैर्विवाहैश्च कुमारोदय​व​र्णनैः ।
मन्त्रदूतप्रयाणाजिनायकाभ्युदयैरपि ॥
अलङ्कृतमसंक्षिप्तं रसभावनिरन्तरम् ।
सर्गैरनतिविस्तीर्णैः श्रव्यवृत्तैः सुसन्धिभिः ॥
सर्वत्र भिन्नवृत्तान्तैरुपेतं लोकरञ्जकम्" ।

इत्युक्तशेषलक्षणान्यशेषाण्यपि महाकन्येऽत्र सुसङ्गतानीत्यापादचूडं काव्यमिदं विमृशतां सहृदयानां तत्राल​सानामप्यत्रैव संयोजितां विस्तृतविषयानुक्रमणीं प्रपश्यतां करतलामलकमिति नात्र तद्विव्रियमाणतापदमुपयातम् । अथापि यदि द्वित्राण्यत्रासङ्गतानीति केचिद्विवदेरन्नासौ दोषाय । यतो दड्याचायैरेवोक्तमेवम् -

"न्यूनमप्यत्र यैः कैश्चिदङ्गैः काव्यं न दुष्यति ।
यद्युपात्तेषु सम्पत्तिराराधयति तद्विदः” ॥ इति ॥

एवं शब्दार्थगुणालङ्कारादिसम्पत्तिरप्यत्र पुष्कलैव सहृदयहृदयाभिरञ्जनीति नाधिकमितोऽस्ति वक्तव्यमवाशिष्टमित्यत्रैतावतैवोपरम्यते ।

प्रतिसर्गप्रमेयोऽत्र मुख्यो विषयः कविनैव सुसङ्गृहीतः । यथा --

यत्राभाणि गुरोः सुवेदपठनं वेदार्थवित्त्या समं
संवादो गुरुशिष्ययोरभिहितो गार्हस्थ्यकर्माण्यथ ।
दम्पत्योः सुतदृष्ट्युपायकरणे संवाद उक्तस्ततः
काव्ये शङ्करदेशिकेन्द्रविजये सर्गोऽयमाद्योऽगमत् ॥ १ ॥

xii

इत्थं शङ्करविजये काव्येऽस्मिन्व्यासशैलमुनिरचिते ।
सर्गो द्वितीय आसीत् प्राप्तस्समात्तविविधार्थे ॥ २ ॥
व्यासाचलेन रचितेे मधुरेे सुपद्येे
कव्ये ययौ द्रुतविलम्बितवांस्तृतीयः ।
सर्गो निसर्गविमलः परमोपमन्यु-
माहात्म्यभाषणपरः कथयाभिमोदी ॥ ३ ॥
श्रीशङ्करोत्पत्तिकथाभिधायी
तस्यैव जिष्णोर्विजयाभिधाने ।
सर्ग​श्चतुर्थोऽगमदत्र काव्ये
व्यासाचलेनारचिते रसार्द्रे ॥ ४ ॥
यत्नाद्धा महिमा प्रयागविषयो भट्टेडिताचार्ययोः
संवादीऽप्यघनोदनो निगदितो व्यावर्णितं सौगतम् ।
शास्त्रस्य श्रवणं विजेतुमिह तान् व्यासाद्रिसंप्रोदिते
श्रीमच्छङ्करदेशिकेन्द्रविजये सगोंऽगमत्पञ्चमः ॥ ५ ॥
भूभृद्गेहनिवेशनं गृह​पतेर्गेहस्थभिक्षा क्रिया
वागीशाजनिपाणिपीडनमथो वादश्च तत्साक्षिकः ।
यत्राभाणि च शाङ्करेऽत्र विजये व्यासाचलप्रोदिते
षष्ठः सर्ग उपारमद्ब​हुकथासम्वन्धहृद्योऽनघः ॥ ६ ॥
प्रत्यादेशि च यत्र देहकरणप्राणात्मनामात्मता
लक्ष्यार्थैक्यमुदीरितं शिवगुरुः प्राशंसि शिष्येड्ययोः ।
संवादो विजयेऽत्र शाङ्करपदे सर्गो गतः सप्तमो
यत्राख्यायि च काञ्चिका समहिमा श्रीकालहस्तीश्वरः ॥ ७ ॥
यत्नाद्धापि च पुण्डरीकनगरं कावेरिकामाधवौ
पश्चान्मातुलमन्दिरस्य गमनं संभाषणं ज्ञातिभिः ।
पुस्तस्थापनरामनाथचरिते सम्प्रोदिते यत्नतः
श्रीमच्छङ्करदेशिकेन्द्रविजये सर्गोऽष्टमः प्रस्थितः ॥ ८ ॥

xiii

यत्रागस्त्यसुराङ्गनाविवदनं चापस्य कोट्याह्वये
तीर्थं वर्णितमुग्र​भैरवजयः श्रीतोटकस्येडनम् ।
श्रीमच्छङ्करदेशिकेन्द्रविजये व्यासाद्रिणा निर्मिते
सर्गोऽयं नवमो गतोऽत्र महिमा सानन्दनो नन्दनः ॥ ९ ॥
तीव्रव्याधिनिरोधनाय भिषजां दृष्ट्यै विदेशभ्रमः
शिष्याणामुदयो रवेर्जलनिधिः सह्याद्रिणा वर्णितः ।
वासन्तः शुचिना समं वनजलक्रीडादि यस्मिन् स वै
सर्गोऽयं दशमोऽत्र शङ्करजये व्यासाचलीये गतः ॥ १० ॥
प्रावृड़ यत्र समं शरद्वनितया संवर्णिता विस्तृतं
हेमन्तः शिशिरेण देशिकवरप्राप्तिर्महीवर्तिनाम् ।
नानाव्याधिक्कृतां निवृत्तिरमुना हूतिश्च नासत्ययो-
र्यातः शङ्करदेशिकेन्द्रविजये सर्गोऽयमेकादशः ॥ ११ ॥
यत्रोच्यते वादिगुणानुयोग-
व्याजेन सिद्धान्तमहारहस्यम् ।
स द्वादशोऽगाद्विजयेऽत्र सर्गः
श्रीशाङ्करे व्यासगिरिप्रणीते ॥ १२ ॥

एतद्ग्र​न्थकर्तुर्व्यासाचलस्य चरितादिकमधिकृत्य विस्तरेणात्र वा ग्रन्थान्तरेषु वा स्फुटं नोपलभ्यत इति न तद्विचारे वियद्वितानकल्पनकल्पे प्रयत्यते ।

तथापि यत्किञ्विदिदमितिवृत्तं यत्पुरा श्रीयुतआत्रेयकृष्णशास्त्रिचरणैः शङ्करगुरुपरम्परानाम्नि निबन्धे द्राविडभाषया प्रकाशितं तदत्र भाषान्तरानुवादेन समुपस्थाप्यते ।

ग्रन्थकृदसावतीतेषु सर्वज्ञात्मेन्द्रसरस्व​त्युपक्रमेषु पञ्चममहादेवेन्द्रसरस्व​तीपर्यन्तेषु पञ्चाधिकषष्टिसंख्याकेषु जगद्गुरुषु द्विपञ्चाशत्तम इति अष्टनवत्युत्तरचतुश्शताधिकसहस्रपरिमितात् क्रैस्तवाब्दादारभ्य सप्तोत्तरपञ्चशताधिकसहस्रपरिमितक्रैस्तवाब्दपर्यन्तं (1498–1507 A.D.) श्रीकाञ्चीकामकोटिपीठमध्यतिष्ठदिति सप्तोत्तरपञ्चशताधिकसहस्रपरिमिते च क्रैस्तवेऽब्दे (1429 शालिवाहन शक) विजयनगरराज्ञा नरसिह्म​देवरायेणास्मै किञ्चित्ताम्रशासनं प्रत्तमिति च विज्ञायते । काञ्चीपुरं चास्य जन्मभूमिः। पूर्वाश्रमेऽस्य कुप्पण्ण इति नाम । चरमे स्वाश्रमेऽस्याकृतकं नाम महादेवेन्द्रसरस्व​तीति । व्यासाचलनाम्नि पर्वतेऽसौ गुहां काञ्चिदुपाश्रित्य तपश्चरन्नन्तेऽक्षयनाम्नि हायने आषाढकृष्ण​प्र​थमायां समाहितसिद्धिमुपगत इति पर्वतनामाप्यस्य नाम्ना संयोज्य व्यासाचलमहेन्द्रसरस्वतीति पर्वतनाम्नैव व्यासाचलेन्द्र इति व्यासशैलमुनिरिति व्यासद्रिरिति व्यासागिरिरिति चासौ विख्यातः । अत एवैतदारचितं शङ्करविजयनामेदं काव्य​पि व्यासाचलीयमिति प्रथामुपगतमिति ।

 एतद्ग्रन्थमुद्रापणे आदर्शतयोपयुक्ताः षट् कोशाः ।

 तत्र कोशद्वयं मद्रपुरराजकीयप्राच्यहस्तलिखितपुस्तकभाण्डागारस्थं सम्पूर्णं पत्रात्मकम् । (R. 6833 and R. 7715)

 तञ्जानगरविराजमानशरभजीसरस्वतीमहाल्कोशस्थानस्थस्तालपत्रात्मा तृतीयः (4209) ।

 मद्रनगरविराजमानाडयार्कोशस्थानस्थः पत्रात्मा तुरीयः। (40-A-89)

 पाठान्तरनिदर्शनेऽयमेव ‘अ’ इति निर्दिष्टः ।

 कुम्भघोणविराजमानश्रीकाञ्चीकामकोठिमठालयीयकोशस्थानस्थस्तालपत्रात्मा भागद्वयात्मकः पञ्चमोऽसमग्रः (298 and 1897) तत्र प्रथमे भागे आदित​ आरभ्य नवमसर्गीयनवषष्टितमलोकान्तो ग्रन्थभागो वर्तते । ततो द्वितीये सप्ततितमश्लोकादारभ्यैकादशसर्गान्तस्ततो द्वादशे एकविंशतितमश्लोकादारभ्य सप्तषष्टितमश्लोकान्तश्च भागो वर्तते ॥ पाठान्तरनिदर्शनेऽयमेव 'क' इति निर्दिष्टः ।

 तत्रस्थ एव पत्रात्मा षष्ठोऽन्तिमश्लोकत्रयहीनोऽदत्तकोशस्थानसंख्यः ॥

 पाठान्तरनिदर्शनेऽयमेव ‘का’ इति निर्दिष्टः ॥

 अन्ते चैतद्ग्र​न्थमुद्रापणाय मुद्रणयोग्यमातृकानिर्माणनानाग्रन्थपरिशीलन-पाठशोधनविषयानुक्रमणीश्लोकानुक्रमणीनिर्माणादिकर्मकरणेन साहाय्यमाचरितवतामेतत्कोशस्थानस्थपण्डितपदमधितिष्ठतां श्रीयुतानां व० रा० कल्याणसुन्दर, ना० श० रामानुज, वैद्यनाथ, विश्वनाथमहाशयानां तत्तत्कोशदानेनोपकृतवतत्तत्कोशनिर्वाहकाणाञ्च आवेद्यते कृतज्ञतेति शम् ।

मद्रपुरी
इत्थम्
 
३-११-१९५३
ति. चन्द्रशेखरः
 

After the completion of the printing and binding of this work,

a copy of an old printed book containing a few Stotras of Sadasivabrahmendra was placed in my hands by Polagam Sri Rama Sastrigal, Professor of Vedanta, Madras Sanskrit College, Mylapore. The second work in this book is called Jagadgururatnamala with a commentary of Atmabodhendra Sarasvati. While commenting on the 33rd verse, the learned commentator has given an extract from the last Sarga of the present work. It consists of five verses, out of which only one is printed in this volume. The other four verses are not found in any of the manuscripts used for preparing the press-copy of the present edition. As it will be of great interest to the scholars, I have given an extract from the old book, which is printed at the end of the Sanskrit Introduction given below.

एतद्ग्र​न्थमुद्रणसमापनानन्तरं सुन्दरशास्त्रिकुमारपोल​कग्रामजातश्रीरामशास्त्रिणां स्वभूते अस्मद्धस्तमुपगते बोधार्यादिस​पर्यापर्यायस्तवपर्यन्तानेकग्रन्थकरम्विते मुद्रितपुस्तके दैतीयीकतया समुपलब्ध​स्य सदाशिवब्रह्मेन्द्रकृत- जगद्गुरुरत्नमालास्तवस्य त्रयस्त्रिंशश्लोकव्याख्याने आत्मबोधेन्द्रसरस्वतीकृते समुपलब्धो विषयः तथैवात्र प्रेक्षकाणां कृते समुपस्थाप्यते यतोऽयं मुद्रितेऽस्मिन् शङ्करविजये तन्मूलमातृकास्वनुपलब्धत्वेन आद्यश्लोकवर्जं विसृष्टो नोपलभ्यते ।

यथा--

"व्यासाचलीयेऽपि द्वादशसर्गे --
एवं निरुत्तरपदां स विधाय देवीं
सर्वज्ञपीठमधिरुह्य मठे स्वक्लृप्ते ।
मात्रा गिरामपि तथोपगतैश्च मिश्रैः
सम्भावितः कमपि कालमुवास काञ्च्याम् ॥
प्रागष्टमाद्विदितवेद्यमुदूढबाल्यं
सर्वज्ञसंज्ञमथ हंसितमात्मनैव ।
श्रीकामकोठिबिरुदे न्यदधात्स्वपीठे
गुप्तं स्वाशिष्यतिलकेन सुरेश्वरेण ॥

इत्थं स शङ्करगुरुः कृतकृत्यभावात्
भावान्प्रकाश्य​ निगमान्तगिरां निगूढान् ।

काञ्च्यां विमुच्य वपुरादृतमिच्छयैव
स्वस्यैव धाम्नि परमे स्वत एव लिल्ये ॥

गामाक्रम्य पदेऽधिकाञ्चि निबिडं स्कन्धैश्चतुर्भिस्तथा।
व्यावृण्वन् भुवनान्तरं परिहरंस्तापं स​मोहज्वरम् ।

यश्शाखी द्विजसंस्तुत: फलति तत्स्वाद्यं रसाख्यं फलं
तस्मै शङ्कर​पादपाय महते तन्मस्त्रिसन्ध्यं नमः ॥

पीठे तिष्ठति कामकोटिबिरुदे यः शारदाख्ये मठे
देहीवादिमशङ्करार्य​नियमव्रातो व्र​तिष्ठोऽधुना ।

नेपालादिनृपालमौलिविधृतश्रीशासनो नः शिवं
देयादेष जगद्गुरुस्स विपुलानन्दाकृतिश्शङ्करः" ॥

विषयानुक्रमणिका


पृष्ठाङ्कः
प्रथमस्सर्गः
शिवगुरोर्गुरुकुलावासकथनम् 1
शिवगुरुतद्गुर्वोस्संवादवर्णनम् 2
विद्याधिराजेन पित्रा स्व​तनयस्य शिवगुरोः स्वावासानयनम्, तन्मतिपरीक्षणञ्च 3
शिवगुरोरुद्वाहकथानुवर्णनम् 5
शिवगुरोर्गार्हस्थ्यवर्णनम् 6
शिवगुरोरपुत्रस्य विषादकथनम् 6
शिवगुरुपत्न्या शिवगुरुं प्रति पुत्रप्राप्त्यभ्युपायकथनम् 7
द्वितीयः सर्गः
उपमन्योर्बालकस्य दारिद्र्य​दशावर्णनम् 8
तस्य तदपोहनाय तपश्चरणोद्योगकथनम् 9
उपमन्युतन्मात्रोस्संवादव​र्णनम् 10
तृतीयः सर्गः
उपमन्युमातृकृतोपदेशवचनम् 12
तपश्चरणायोपमन्योर्वनं प्रति प्रस्थानवर्णनम् 12
उपमन्योस्तपश्चरणप्रकारवर्णनम् 14
उपयन्युतपश्च​रणाद्भीतस्य हरिहयस्य तद्विघ्न​करणायाप्सरः प्रेषणसमुद्योगवर्णनम् 18
अप्सरोभिस्तत्प्रतिषेधकथनम् 18
अप्सरःप्रतिषिद्धस्य हरिहयस्य सपरिवारस्य ब्रह्मलोकगमनकथनं ब्रह्मणे स्वभीतिकथनञ्च 19

xvi

पृष्ठाङ्कः
 

७. ततस्तस्य सचतुर्मुखस्य क्षीरधिगमनवर्णनं तत्र हरये स्व​गुरुमुखेन स्व​नीतिकथनञ्च

८. ततो हरिविरिञ्चिपुिरोगमस्य माधवस्य कैलासगमनकथनं तत्र हरदर्शनादिकथनञ्च

९. मुनिगणकृतहरिहरस्तुतिप्रकारकथनम्

१०. ततस्सुरगुरुणा महादेवं प्रति देवागमनिमित्तकथनम्, महादेवकृतदेवाश्वासनकथनञ्च

११. सपरिवारहरिहयवेषधरस्य पशुपतेरुपमन्युनिकटगमनवर्णनम् उपमन्युतपःप्रतिषेधोद्यमकथनञ्च

१२. उपमन्युक्रोधवर्णनम्

१३. तपश्चरणनिष्ठितायोपमन्यवे शिवकृतस्वस्वरूपनिदर्शनसमाश्वासनादिकथनम्

१४. उपमन्योः सिद्धस्य स्वमातृसमीपगमनम्

चतुर्थः सर्गः

१. सभार्यस्य शिवगुरोस्तपश्चर्यावर्णनम्

२. स्वप्ने द्विजवेषधरमहादेवदर्शनवरप्रदानादिकथनम्

३. ततः शिवगुरुपत्न्या दौहृदवर्णनम्

४. श्रीशङ्करगुरोरुत्पत्तित​त्कालविशेषादिकथनम्

५. श्रीशङ्करगुरोर्नामकरणम्

६. श्रीशङ्करगुरोर्बालभाववर्णनम्

७. शिवगुरोः पञ्चत्वादिकथनम्

८. श्रीशङ्करगुरोस्तन्मातृकृतोपनीत्यादिकथनम्

९. श्रीशङ्करगुरोः सन्याससङ्ग्रहणकथाकथनम्

१०. मातृसमाश्वासनम्

११. श्रीयद्द्व​हप्रतिष्ठापनम्

xvii

पृष्ठाङ्कः
१२ श्रीगोविन्दभगवत्पाददर्शनकथनम्, ततो विद्याग्रहणकथनञ्च 43
१३ वदरीगमनम् 44
१४ श्रीव्यासशङ्करसंवादवर्णनम् 45
१५ श्रीव्यासाचार्यकृतवरदानकथनम् 47
१६ सनन्दनस्य शिष्यत्वेन सङ्ग्रहणम् 48
१७ श्रीशङ्करगुरोः कालटिगमनम् 48
१८ मुमूर्षन्त्यै स्वमात्रे श्रीशङ्करकृत​ब्रह्मपदाद्युपदेशनकथनम् 49
१९ श्रीशङ्करकृतस्वमातृसंस्कृतिकथनम् 49
२० श्राशङ्करदत्तस्वजनादिशापकथनम् 50
पञ्चमः सर्गः
प्रयागक्षेत्रमहिमवर्णनम् 51
भट्टभगवत्पादसंवादवर्णनम् 53
*मण्डनभगवत्पादसंवादवर्णनम् 57
षष्ठः सर्गः
भगवत्पादानां विश्वरूपगृहिगृहगमनकथनम् 59
विश्वरूपकृतभगवत्पादसत्कारवर्णनम् 59
उभयभारत्याः पूर्ववृत्तकथनम् 60
सविस्तरं विश्वरूपोभयभारत्योर्वृत्तोद्वाहकथाकथनम् 61
भगवत्पादैर्विश्वरूपनिकटे वादयाचनम् 73
सविस्तरं तयोर्वादकथानुवर्णनम् 73
विश्वरूपपराजयकथनम् 76
उभयभारत्याः शापमोक्षणम् 76

^*  सुरेश्वरादन्योऽयं मण्डनः।

xviii

पृष्ठाङ्कः
सप्तमः सर्गः
सुरेश्वरं प्रति भगवत्पादकृततत्त्वोपदेशकथनम् 77
सुरेश्वरं प्रति भगवत्पादेन स्व​भाष्यस्य वार्तिककरणनिदेशनम् 81
भगवत्पादशिष्यैस्तत्प्रतिषेधनम् 82
सुरेश्वरैर्नैष्कर्म्य​सिद्धिप्रणयनादिकथाकथनम् 85
ततः तैत्तिरीयबृहदारण्यकयोर्वार्तिकप्रणयनकथनम् 88
पद्मपादेन पञ्चपादिका कृतेति कथनम् 88
पद्मपादकृततीर्थयात्रानुज्ञाप्रार्थनकथनम् 88
तीर्थयात्राप्रसङ्गे संभवतां दोषाणां भगवत्पादैराविष्करणम् 89
तथापि तेन तदनुज्ञासंप्रार्थनम् 89
१० यात्राकालेऽवधेयानां विषयाणां भगवत्पादैरूपदेशनम् 91
११ यात्राप्रसङ्गे पद्मपादकृतकालहस्तीगमनम् 93
१२ ततः कञ्चीक्षेत्रगमनम् 93
१३ सविस्तरं तन्महिमानुवर्णनम् 93
१४ तत्र यमविष्णुभटसंवादकथनम् 94
१५ धर्मराजतद्भटसंवादः 96
१६ तत्र याम्यपुरीगमनयोग्यायोग्यविभजनकथनम् 97
अष्ठमः सर्गः
पद्मपादस्य पुण्डरीकक्षेत्रगमनम् 101
तत्क्षेत्रमहिमानुवर्णनम् 102
ततः कवेरकन्यामाधवयोर्महिमानुवर्णनम् 104
पञ्चपादकृतस्वमातुलगेहगमनादिवर्णनम् 106
तत्र​ पद्म​पादकृतगृहस्थाश्रमप्रशंसनम् 110
स्वमातुलाय पद्म​पादकृतपञ्चपादिकाप्रदर्शनादिकथनम् 112
पृष्ठाङ्कः
सेतुगमनोद्योगवर्णनम् 112
ततो मातुलकृतपञ्चपादिकाप्रदाहप्रकारकथनम् 113
पद्म​पादकृतफुल्लाश्रमगमनम् 113
१० तत्र पूर्ववृत्तश्रीरामविषादयोगकथनम् 113
११ श्रीरामकुम्भसम्भवदर्शनकथनम् 114
१२ कुम्भोद्भवकृतश्रीरामाश्वासनम् 115
१३ पद्मपादकृतरामसेतुक्षेत्रगमनवर्णनम् 116
१४ पद्मपादकृतरामसेतुक्षेत्रमहिमानुवर्णनम् 117
१५ तत्र नर्मदाया लिङ्गशिलानयनाय श्रीरामेण हनुमत्प्रेषणम् 117
१६ हनुमदागमनविलम्बाद्ग​न्धमादने प्राच्यलिङ्गप्रतिष्ठापनम् 118
१७ प्रत्यागतस्य हनूमतः कोपोपवर्णनम् 118
१८ हनुमत्कृतप्राच्यलिङ्गोच्चाटनसमुद्यमादिवर्णनम् 118
१९ हनूमतो मङ्गलाक्षेत्रपतनमङ्गलाप्रसादनादिकथनम् 120
२० प्रसादितहनुमत्कृतपरशिवस्तोत्रकथनम् 121
२१ शिवानुगृहीतहनुमत्कृतस्वनीतलिङ्गप्रतिष्ठापनम् 124
नवमः सर्गः
तत्र गन्धमादनक्षेत्रवर्णनम् 125
ततः पुनः पद्म​पादकृतमातुलगेहागमनादिवर्णनम् 129
पुनस्तस्य शङ्करदेशिकान्तिकागमनम् 130
उग्र​भैरवविजयकथनम् 132
भगवत्पादकृतनृसिह्मस्तवनम् 133
तोटकशिष्याख्यानकथनम् 138

xx

दशमः सर्गः

पृष्ठाङ्कः
 

ने गुरुशिष्यविव​दनम् णां दिक्षु गमनम्

144

144

145

148

149

150

153

154

157

158

159

160

एकादशः सर्गः

165

168

173

178

182

182

183

xxi

पृष्ठाङ्कः
 
पृष्ठाङ्कः
अश्विनीदेवतयोर्भगवत्पादान्तिकागमनम् १८८
१० भगवत्पादशिष्यकृताश्विनीदेवभैषज्यप्रार्थनम् १८९
११ अश्विनीदेवतयोर्भैषज्यानन्तरं प्रतिगमनम् १९०
द्वादशः सर्गः
भगवत्पादकृतश्रीवलिग्रामगमनादिवर्णनम् १९१
श्रीवलिग्राममहिमानुवर्णनम् १९१
हस्तामलकशिष्यस्वीकरणम् १९४
भगवत्पादकृतकाश्मीरगमनम् १९६
आचार्यकृतसर्वज्ञपीठारोहणकथनम् १९६
आचार्यकृतनानावादिविजयवर्णनम् १९७
भगवत्पादश्रीशारदयोः संवादकथनम् २००
आचार्यकृतपरकायप्रवेशादिकथनम् २०१
आचार्यकृतश्रीशारदापराजयकथनम् २०३
१० भगवत्पादकृतसर्वज्ञपीठाधिरोहणवर्णनम् २०४
११ कविकृतभगवत्पादप्रशंसनम् २०५

विषयानुक्रमणिका समाप्ता ।


"https://sa.wikisource.org/w/index.php?title=शङ्करविजयः&oldid=178864" इत्यस्माद् प्रतिप्राप्तम्