पृष्ठम्:शङ्करविजयः.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥अथ द्वादशस्स्सर्ग्ः॥


श्रीगोकर्ण यातुकामः कदाचि
च्छ्रीवल्याख्य्ं ग्रामवर्ये जगाम ।
शिष्टैर्जुष्टं वेदविद्भिर्महद्भि
श्रीमान्पूज्यो देशिकेन्द्रोऽस्मदीयः ॥ १ ॥

यतोऽपमृत्युर्वेहिरेव याति
भ्रान्त्या 1 प्रदेशं शनकैरलब्ध्वा ।
दृष्टा द्विजातीन्निजकर्मनिष्ठान्
दूरान्निषध्यान् यजतोऽप्रमत्तान् ॥ २ ॥

यस्मिन्सहस्रचत्रितयं द्विजानां
अग्न्याहिनां श्रुतिपाठकानाम् ।
वसत्यजस्त्रं श्रुतिचोदितासु
क्रियासु दक्ष प्रथितानुभावम् ॥ ३ ॥

मध्ये वसन्यस्य करोति भूषां
पिनाकपाणिगिरिजासहाय: !
हारस्य यष्टस्तरला यथाऽभूत्
रात्रेरिवेन्दुर्गगनाविरूढः ॥ ४ ॥

अधीयमानेषु सलक्षणं द्विजै-
र्वेदेषु पुण्येघु पदक्रमादिभिः ।
समं विमानाधिगतश्चतुर्मुरवः
शृणोति यत्रावहितास्तिरोहितः ॥ ५ ॥ ।



^1 का. प्रवेकं