शङ्करविजयः/दशमस्सर्गः

विकिस्रोतः तः
               




   

॥ अथ दशमस्सर्गः ॥


भगन्दरव्याधिनिपीडितं गुरुं
निरीक्ष्य शिष्यास्समबोधयञ्छनैः ।
नोपक्षणीयो भगवन्महामयः
संपीडयन् शत्रुरिवर्धिमाप्नुयात् ॥ १ ॥

ममत्वहानाद्भवता शरीरके
न गण्यते व्याधिकृतेतिरीदृशी ।
पश्यन्त एवान्तिकवर्तिनो वयं
भृशातुरा 1दुस्सहतद्व्यथासहाः ॥ २ ॥

चिकित्सका व्याधिनिदानकोविदा
स्संपृच्छनीया भगवन्नितस्ततः ।
प्रत्यक्षवत्संप्रतिय​न्ति पुरुषा
2जीवातुवेदं गदितार्थसिद्धयः ॥ ३ ॥

3निर्देशमात्राद्भगवन् भिषग्वरान्
यतः कुतश्चिद्वयमानिनीषवः ।
सन्देशमात्राद्भवतो धुतैनसो
निशम्य नागच्छति नाम कः प्र​भो ॥ ४ ॥

उपेक्षमाणेऽपि गुरावनास्थया
शरीरकादौ सुख​मात्मनीश्वरैः ।
नोपेक्षणीयं गुरुदुःखदृश्वभि-
र्दुःखं विनयैरिति शास्त्रनिश्चयः ॥ ५ ॥


1अ. स्मस्सहसा व्यथासहाः । 2अ. जीवानुवेदं ।

3का. निदेश ।
143
दशमस्सर्गः

स्वस्थे भवत्पादसरोरुहद्व​ये
स्वस्था वयं ते1 मधुपायिवृत्तयः ।
तस्माद्भवेत्तावकविग्र​हो यथा
स्वस्थस्तथा वाञ्छति पूज्य नो मनः ॥ ६ ॥

व्याधिर्हि जन्मान्तरपापपाको
भोगेन तस्मात्क्षपणीय एषः ।
अभुज्यमानः पुरुषं न मुञ्चेत्
जन्मान्तरेऽपीति हि शास्त्रवादः ॥ ७ ॥

व्याधिर्द्विघा नः कथितो 2विद​द्भिः
कर्मोद्भवो घातुकृतस्तथेति ।
आद्यक्षयः कर्मण एवं लीनात्
चिकित्सया स्याच्चरमोदितस्य ॥ ८ ॥

...यतां कर्मण एव संक्षयात्
व्याधिः प्रवृत्तो न चिकित्स्यते मया ।
पतेच्छरीरं यदि तन्निमित्ततः
पतत्ववश्यं न बिभेमि किञ्चन ॥ ९ ॥

सत्यं गुरोस्ते न शरीरलोभः
स्थिराय तस्मै स्पृहयालुता नः ।
त्वज्जीवनेनैव हि 3जीवनं न
श्वराचराणां जलमेव जीव ॥ १० ॥

स्वयंकृतार्थाः पर​तुष्टिहेता
र्जीवन्ति सन्तो निजदेहरक्षाः ।
तस्माच्छरीर परिरक्षणीयं
त्वयापि लोकस्य हिताय विद्वन् ॥ ११ ॥


1अ. यन्मधु । 2अ. वदद्भिः ।

3अ. जीवनं नो यथा चराणां ।
144
शङ्करविजये

निर्बन्धतो गुरुवरः प्रददावनुज्ञां
दिग्भ्यो भिषग्वर​समानयनाय तेभ्यः ।
नत्वा गुरुं प्रतिदिशं प्रययुः प्रहृष्टाः
शिष्याः प्रवासकुशला गुरुभक्तिभाजः ॥ १२ ॥

राजेव वारणपतिं गिरिमारुगेह​
पूर्वं रविः पृतनयेब गभस्तिराज्या ।
जेनुं विपक्षमित्र कृष्णमहान्धकारं
तेषु प्रयत्सु मुनिवर्यसमाश्र​येषु ॥ १३ ॥

शीघ्रं पलायत​ तमोऽरिर​तीव भीतो
भानोर्नवेन पृथुरश्मिबलेन नुन्नः ।
कूजन्मधुव्रतकदम्बकमुच्चकाशे
पद्मं रथाङ्गमिथुनं तमियाय भूयः ॥ १४ ॥

स्नात्वा द्विजा नदनदीसरसीषु गत्वा
दत्वार्घ्यमब्जसुहृदे रवये प्रजेपुः ।
दर्भाङ्कुराकलितदोर्युगलास्तदीय​-
बिम्बे निविष्टनयना जितमानसाश्च ॥ १५ ॥

संप्रोषिते रविनृपे तिमिराख्यचोरै-
र्ग्रस्तं बभूव निखिलं भुवनं विशेषैः ।
तस्मिन्नधिष्ठितवति स्वपदं भयेन
मन्ये पलायनपरैरिति वान्तमेतत् ॥ १६ ॥

प्रायो नृपं कविजना भिषजो वदान्यं
वित्तार्थिनः प्रतिदिनं कुशला जुषन्ते ।
तस्मादमी नृपपुरे विनिरीक्षणीया
इत्येव चेतसि मनोर​थमाद​धानाः ॥ १७ ॥

145
दशमस्सर्गः

तुङ्गैश्शृङ्गैरुच्छ्रितं सह्यशैलं
1प्रापन्भ्रान्ता शाङ्करीया विनेयाः ।
यस्मान्नद्यो लब्धजन्मान उच्चै-
र्वारांनाथं यान्ति भर्तारमग्र्य​म् ॥ १८ ॥

2उद्यच्छिरोलम्बिसुदीर्घपुच्छै-
र्गजेन्द्रकुम्भस्थलभेदनोत्कैः ।
प्रसारिताङ्गैर्लघु लङ्घमानै-
र्निषेवितं सिह्म​गणैर्नदद्भिः ॥ १९ ॥

एणैस्सशावैश्वटुलायताक्षैः
किञ्चित्परावृत​मुग्वैस्सुभीतैः ।
समुच्चलद्भिस्स​कृदीक्षमाणै-
र्निषेव्यमाणं मधुराङ्गशोभैः ॥ २० ॥

बृहच्छिलानामुपरि प्रविष्टै-
स्सङ्कोचिताङ्गैर्बहु गर्जयद्भिः ।
व्यात्ताननैर्मूर्छितचञ्चलैणै-
र​ध्यासितं व्याघ्रगणैः क्व​चिच्च ॥ २१ ॥

अनेकपादैर्बहुगण्डवप्रै-
र्गलज्जलैरुन्नतकुम्भकूटैः ।
विलम्बिलाङ्गूलकरश्मिदीप्तैः
निषेव्यमाणं करिभिस्सुरूपैः ॥ २२ ॥

मुनिजनैस्सहसा समुपयिवान्
परिजनस्समवोचत कश्चन ।
गिरिवरेक्षणविस्मितमानसः
शुचिमनाश्शुचिदन्तधरो द्विजः ॥ २३ ॥


1अ. दान्ताः । 2का. उद्यच्छिरोभिः पृथुदीर्घपुच्छैः

Sankara----10
146
शङ्करविजये

इह वसन्ति नदीतटसंश्रया
मुनिजना ब​हुसिद्धिमभीप्सवः ।
बहुतपश्चरणेषु कृतश्रमाः
विधुतपापचयास्सुकृतादराः ॥ २४ ॥

विद्याधरा बहुसुखेत्र व​ने रमन्ते
विद्याधरीभिरमिताभरणाभिरिद्धाः ।
एला1फलामृदितगन्धिनदीजलस्पृ-
ग्वातेन सेविततरे सुमनोऽभिरामे ॥ २५ ॥

सम्पश्यध्वं पादपा ये गिरिस्थाः
शाखा2भिस्ते संस्पृशन्ति स्वमूलम् ।
पुष्पैर्युक्तास्त3त्फलैस्तत्प्रवालैः
स्थाने तेषां पूर्णता येषु दृष्टा ॥ २६ ॥

निघृष्यमाणा वरदन्तिभिः स्फुटं
मुञ्चन्ति गन्धं बत चन्दनद्रुमाः4
विमुच्यमाना भुजगाङ्गवेष्टनैः।
प्रायेण साम्ना ख​लता न याति ॥ २७ ॥

पश्य नृत्यति कलापिनी ध्रुवं
स्वं कलापमखिलं प्रसार्य सा ।
दिक्प्रसारितजठाकदम्बकं
5नृत्तशम्भुमनुकर्तुमिच्छया ॥ २८ ॥


1अ. फलत्रुटित । 2अ. इस्तैः ।

3अ. सत्फलैस्सत्प्रवालैः । 4अ. द्रवः ।

5अ. नृत्य ।
147
दशमस्सर्गः

गजानां सत्पोताः कपटनिपुणै1र्बद्ध​विदुरै-
र्निपात्यन्ते वार्यां बहुविध​निनादैरुपहितैः2
महीध्रेऽस्मिन् प्राज्ञैः करिवरघटामन्तरगतां
प्रकुर्वाणैश्शूरै3रहह मनुजाः किञ्च​न विदुः ॥ २९ ॥

गतेषु सर्वेषु 4निपत्य वार्यां
शिंशु करीन्द्राः स्वकरं प्रदाय​ ।
समुद्धरन्तीह महाप्रयासात्
शिशौ तिरश्राम​पि 5हार्दभावः ॥ ३० ॥

अष्टाङ्गयोगसरणिं परिगृह्य केचित्
संयुञ्जते जितसदागतयो महान्तः ।
संलीनदुर्जयहृषीकगणाः स्थिराङ्गाः
कण्डूयितं कृतधिये हरिणास्तदङ्गैः ॥ ३१ ॥

पृथ्वीं जले तदपि तेजसि तच्च वायौ
तं व्याेम्नि ख​ञ्च महति प्रकृतौ तदन्न ।
6संगृह्य विश्वमखिलं परभूयमाप्ता-
स्तिष्ठन्तिं वेदशिरसोऽवगतात्मतत्त्वाः ॥ ३२ ॥

यद्वायुस​ङ्घटितपादपघट्ट​नोत्थ-
वह्निस्तृणेषु पतितः प्रथिमानमेति ।
तद्भीतितो मृगगणः प्लवगाश्च सत्वा
धावन्ति मूढमनसो विदिशो दिशोऽत्र ॥ ३३ ॥

अनारतं क्षोभमवाप्नुवन्तं
पतिं नदीनामचलं प्रकृत्या ।
दृष्ट्वा शरव्याजवशेन शङ्के
हसत्यसौ भूमिधरस्सगर्वः ॥ ३४ ॥


1अ. बन्धुविधुरैः । 2अ. उपचितैः; का. उपहृतैः ।

3अ. क्रूरैः । 4का. निपात्य ।

5अ. हार्दपाशः । 6का. संहृत्य ।

Sankara-10A
148
शङ्करविजये

दृष्ट्वा समुद्रं हसनं ममापि
सञ्जायते प्राप्तविकारमेनम् ।
फेनयमानं विवशं पतन्त-
मितस्ततो मर्तुमिवालुठन्तम् ॥ ३५ ॥

पुरा सपक्षास्स​कला महीध्रा-
स्तेन स्म बाधन्त उपेत्य सर्वान् ।
चिच्छेद पक्षान्कुलिशेन वज्री
तेनाभवद्गोत्रभिदित्यभिख्या ॥ ३६ ॥

भीतास्तदानीं जलधिं प्रपन्ना
मैनाकमुख्या गिरयो महान्तः ।
ररक्ष तानरैसवच्छरण्य
स्तेन प्रपन्नार्तिहरत्वमस्य ॥ ३७ ॥

प्रयान्त्यपूर्वं परिगृह्य भाण्ड-
मायान्ति तेनैव तथाम्बुराशिम् ।
आश्रित्य 1सर्वेऽपि निजार्थमाप्ता-
स्सांयत्रिकाणां गतिरेष साक्षात् ॥ ३८ ॥

राजेव धर्मी सुसमृद्धिमानसौ
वेलामतिक्रामति नो कदाचन ।
युक्तोऽपि नित्यं ब​हुभिर्जलाशयै-
2र्वृद्ध्या महात्मा विनयाय कल्पते ॥ ३९ ॥

प्रसूय कन्यामिव रत्नजातं
ददास्यसावर्थिवराय हृप्यन् ।
ततोऽस्य रत्नाकरताप्रसिद्धि-
र्महान्परप्रीणनकारको हि ॥ ४० ॥


1अ. वणिजोऽर्थं । 2अ. वृद्ध्यन् ।
149
दशमस्सर्गः

अथ सुरभिरुपागमत्प्रमोदी
वदति मुनीन्विषयेषु शिष्यविप्रे ।
रविमधुपगणैर्निषेव्यमाणः ।
श्रुतिसुखकोकिलकूजितेन सार्धम् ॥ ४१ ॥

नामतः श्रुतिसुरवापि मञ्जरी
दर्शनीयतमतां गतापि सा ।
शोकदा भवति खल्वशोकजा
देहिनो विरहिणोऽत्र दुस्सहा ॥ ४२ ॥

पुष्पैश्शुभैः किसलयैरवनम्रशाखा
वृक्षा बभूवुरधिकं गिरिकाननस्थाः ।
पद्मानि पद्मनिलयाः परिहाय शीघ्रं
हुंकारिणो मधुकरास्तरुषण्डमीयुः ॥ ४३ ॥

मन्दं ववौ गिरिसरित्सलिलावगाही
वायुः प्रसूनरजसोपहितस्समन्तात् ।
चित्तं बभूव सहसा कलुषं जनानां
मूर्छामवाप जनता विरहाग्नितप्ता ॥ ४४ ॥

आस्वादयन्मधुरचक्षुपुटेन मन्दं
पुंस्कोकिलो रसकषायितकण्ठनालः ।
मृद्वीं रसालकालकां मदनास्त्रभूता-
मुद्दीपयन् कुसुमकार्मुकमुञ्चुकूज ॥ ४५ ॥

परागाः प्रासूनः पवनब​लनुन्नस्सुरम​यो
गलन्तस्संव्यापन् गिरिवनभुवश्छादितलताः ।
सृजन्तश्शान्तानामपि च विकृतिं मानसगतां
1सुदूरं गच्छन्ती पथिकजनता द्रष्टुमनलम् ॥ ४६ ॥


1अ. सुदुरात् ।
150
शङ्करविजये

मधुव्रतानां परिपूर्णमेव त-
द्व्र​तं यदेषां मधुपानसंज्ञितम् ।
नानाविधे पुष्परसे सहोदिते
बभूव तेषामपि चञ्च​लं मनः ॥ ४७ ॥

1असना व्यसनाय केवलं
परितापाय विश्वासिमाधवी ।
मधुरा मधुलेहिगीतिका
विपरीता समजायताध्वगे ॥ ४८ ॥

मन्दो वायुः कूजितं कोकिलानां
गीती रम्या षट्पदानां मदेन ।
पौष्पो गन्धस्सन्निधिश्चाङ्गनानां
चित्तं सर्वं सञ्जहाराशु पुंसाम् ॥ ४९ ॥

उपचितसुरभिश्रियं प्रपश्यन्
वसति 2सुताभिरातिं विहाय शीघ्रम् ।
कतिपयदिवसस्थितिं दुरापां
युवतिजनो युवभिर्वनं विवेश ॥ ५० ॥

अपचिचीषुरगात् युवभिस्समं
सुरभिपुष्पतरून् सुमनश्चयम् ।
स्तनभरानमितः कृशमध्यमो
विकासिताव्जमुखो वनितागणः ॥ ५१ ॥

पुष्पं लुनाना कमितारमेका
जग्राह भीतेव मधुव्रतालेः ।
अन्या परागः पतितो ममाक्ष्णी-
त्येवं ब्रुवाणा पतिमाससाद ॥ ५२ ॥


1अ. असनं । 2सुतादिरर्ति ।
151
दशमस्सर्गः

कश्चिद्ब​बन्ध सुमनोरचितावतंसं
पत्न्यास्समें शिरसि नेत्रजलैस्सपत्न्याः ।
उच्चैः प्रसूनमिति सा ह्यवहत्ततोऽन्या
सावाचिनोष्ट कुसुमं पुलकाञ्चिताङ्गी ॥ ५३ ॥

मृद्वींवदां मृदुपदां स्तबकस्तनाढ्यां
पत्रेक्षणां किसलयाधरशोभमानाम् ।
शाखाभुजामपचिचाय वधस्सुरूपां
पुष्पन्धयेन र​सिकां तनुदीर्घयष्टिम् ॥ ५४ ॥

काचिल्ल​तागृहगता लतिकासमाङ्गी
स्वन्तर्दधे निजसखीभ्य उदारचेष्टा ।
एनां निजाः प्रकुशला मृगयान्बभूवुः
सख्यो न वीक्षितुमलं जहसे तयोंच्चैः ॥ ५५ ॥

अन्या तरोः कोटरगा निलिल्ये
विहाय तस्मिस्तमसाऽऽवृते सा ।
तस्माद्विनिर्गन्तुमपारयन्ती
चुक्रोश दीनोद्धरतेति सख्यः ॥ ५६ ॥

कश्चित्परीहासपरोऽप्यधत्त
चक्षुर्द्वयं दोर्युगलेन पत्न्याः ।
पृष्ठे समागम्य वदेति चोक्ता
प्रोचे सुख​स्पर्शवशेन नाम ॥ ५७ ॥

उच्चस्थितां कुसुमितामवनम्य दत्तां
शाखां लुलाव कुसुमं दधती घवेन ।
अन्या चुकोप रमणाय च तत्सपत्नी
1मात्सर्यमङ्कुरितमाशु ततस्ससाद ॥ ५८ ॥


1का. माकलितमाशु ।
152
शङ्करविजये

पुष्पं लुनन्त्याः परिमुक्तमन्य
स्सुकेशपाशं प्रसवैर्ब​बन्ध ।
तदीक्षमाणा कुपिता सपत्नी
तत्याज पुष्पं त्वरितं जगाम ॥ ५९ ॥

पुष्पावचायात्परिपेशलानि
स्वभावरक्ताान कराम्बुजानि ।
विशेषरक्तानि बभूवुरासं
प्रायःशरीरं मृदु पुष्पतोऽपि ॥ ६० ॥

नदीषु गङ्गां नगरीषु काञ्चीं
देवेषु शम्भुं ललनासु गौरीम् ।
ग्रहेषु सूर्यं करणेषु चक्षुः
काले वसन्तं जगुरुत्तमं नः ॥ ६१ ॥

शुचिः स्वयं शोकनिदानभूमि-
रन्तर्बहिस्सञ्जनयन् प्रदाहम् ।
तपस्विनामुग्रतपोऽनुकूलं
शुक्रेण साकं शुचिराजगाम ॥ ६२ ॥

कर्माणि जन्मान्तरसञ्चितानि
यथा परीपाकमवाप्नुवन्ति ।
भवान्तरे तद्व​दिहाेदितानि
फलानि सस्यानि च पाकमीयुः ॥ ६३ ॥

स्वरांशुस्तीव्रात्मा क्षितिगतरसं वस्तुनिचयं
करैर्निष्पीड्यायं हरति शुचिगो दुस्सहतनुः ।
प्रजानां दुष्टात्मा क्षितिपतिरसावर्थनिचयं
यथाऽऽकृष्यादत्ते करकपटताे लोभवशगः ॥ ६४ ॥

153
दशमस्सर्गः

पू...रामः शुष्कबल्लीनिकायो।
जातश्शोच्यो निष्क​लत्रो गृहीव​ ।
धन्यो देशो यो नदीमातृकोऽयं
तस्मिन्नासीच्छोच्यभावो जनानाम् ॥ ६५ ॥

आपगास्समभवन्ननापगाः
शोषमाप​ सरसी शनैश्शनैः ।
दुस्सहज्वरगृहीतमर्त्यव​त्।
कूपजातमभवच्च​ पूर्ववत् ॥ ६६ ॥

जीवनन्तु परिलब्धुमनीशो
देवमातृकगतोऽपि सलज्जः ।
आपशायिकमियाय भोजनं
जीवनेऽसुलभ एव हि मानः ॥ ६७ ॥

शान्ते प्रवाहे सलिलानि वाप्या
उद्धर्तुमारप्सत यन्त्रमुख्यैः ।
कैदारिकञ्चापि कृषीवलास्ते
विशोषिसस्याय विधूतनिद्राः ॥ ६८ ॥

आपादकामस्तचन्दनोक्षिता
धारानिकेतेषु वसन्ति भोगिनः ।
लध्वेव वस्त्रं परिघातुमिच्छवो
जनास्तदा शीतलवस्तुसेविनः ॥ ६९ ॥

कालो न दूष्यः स्वयमेव दूष्य​तां
पुमानयं पुण्यकृतो महात्मनः ।
सुखाय सर्वं भवतीह विष्टपे
तत्तत्परीहारयुतस्य देहिनः ॥ ७० ॥

154
शङ्करविजये

विकासि सायंतनमल्लिकानां
धावल्यनि1र्भर्त्सितचन्द्रिकानाम् ।
दिग्व्यापिसौरभ्यमुचां समूहै-
र्जिग्ये स्मितं शुभ्रदतो मुरारेः ॥ ७१ ॥

पुष्प्यन्ति वृक्षास्सुरभौ प्रकामं
शुचौ द्रुमाणां विरलं प्रसूनम् ।
तन्न्यूनतां नूनमसौ विहन्तुं
नीपः प्रसूनं सुषुवेऽप्यगन्धम् ॥ ७२ ॥

निदाघकान्तारविहारजश्रमं
नितम्बिनीनां परिहर्तुमुद्यतः ।
गणो ययौ निर्मलनिम्नगातटं
तापस्य शान्तिः प्रथमं हि पाथसा ॥ ७३ ॥

निदाघतप्तोऽपि निसर्गभीरु-
र्जलं प्रवेष्टुं न शशाक भीत्या ।
विश्वासमुत्पादयितुं पुरस्ता-
न्नदीमगाहन्त युवान एव ॥ ७४ ॥

एतावदेव जलमित्यसकृद्ब्रुवाणे
पूर्वावगाढ​सलिले प्रियबन्धुवर्गे ।
वध्वाेऽवतेरुरुदकाशयमप्रगल्भाः
पीनस्तनावनतमध्यमभङ्गशङ्काः ॥ ७५ ॥

पीनस्तनस्तबकिताश्चुचि2दन्तपुष्पा
नेत्रच्छदा मुख​फलास्तरुणारुणाङ्ग्यः ।
शोणाधराङ्घ्रिक​रपल्लवशोभमाना
वध्वो भृशं शुशुभिरे नववल्लरीवत् ॥ ७६ ॥


1अ. निर्भासित । 2अ. शुभ ।
155
दशमस्सर्गः

अभिययुर्ललनामुखपङ्कजं
मधुकरास्सरसीरुहबुद्धयः ।
सुर​भगन्धि1ललोचनपत्रकं
पटुलकण्ठमृणालमनोहरम् ॥ ७७ ॥

अभिपतद्भ्र​मरालिविनीतव-
न्निजममू: कमितारमुपाश्रयन् ।
अलमलं चकितेन मृगेक्षणाः
कुरुत मज्जनमित्युपपादिताः ॥ ७८ ॥

नितम्बिनीनां 2जघनस्थलादिभि-
र्दृढाभिघातात्पृथुलैजलाशयः ।
समुत्थितोर्मिः 3सरसाम्बुपूरः
स तीरभूमिं समपिप्लवत्क्षणात् ॥ ७९ ॥

तदङ्गरागैर्विविधैस्तद​म्भ-
स्सतीरपङ्कैः कलुषं बभूव ।
अन्योन्यवक्त्राणि जलैरसिञ्चन्
हस्तैर्न तत्क्लेशमजीगणंस्ताः ॥ ८० ॥

काचित्कमित्रावधृता भुजाभ्यां
ततार जानत्यविजानतीव ।
न चक्षमे तत्किल तत्स​पत्नी
भर्तारमैक्षिष्ट रुषाऽरुणाक्षी ॥ ८१ ॥

कश्चित्सिसेच सलिलैर्व​दनं प्रियाया-
स्सेहे न तत्प्रतिवधूर्विससर्ज बाष्पम् ।
वीक्षाम्बभूव कुटिलेन विलोचनेन
कोपारुणेन च बभूव पराङ्मुखी सा ॥ ८२ ॥


1अ. विलोचन । 2अ. स्तनादिभिः ।

3अ. स्त्वमिपातयन् मुहुः ।
156
शङ्करविजये

अन्यान्यसेच​नवशान्नयनान्तरस्थं
नीलाञ्जनं विलयमाप 1च तत्क्षणेन ।
आरुण्यमाप नयनं पुनरेव तासां
वक्त्रं रुचिं 2न विजहौ पुनरुक्तशोभम् ॥ ८३ ॥

अपनिनीषुरयं वनितागणो
व​नविहारपरिश्रममुल्ब​णम् ।
जलमगाह​त तद्वस​नाभू-
द्द्विगुणितं श्र​मदं वत सुभ्रुवाम् ॥ ८४ ॥

उत्तेरुरुत्तमगुणास्सलिलाशयार्ता
आर्द्राम्बरस्फुटनिब​द्धतनूलताकाः ।
उत्थाय सूक्ष्मवसनं वसते स्म कौश्यं:
वस्त्राण्यनेनिजुर​शोषि च ताभिरद्धा ॥ ८५ ॥

तत्स्थाङ्गरागनिवहैस्सुरभीकृताम्भः
स्पृष्ट्वा ववौ वनमहीरुहमातरिश्वा ।
तेन श्रमो निववृते ववृधे च कामः
पातुं मधुं सममियेष वधूगणः स्वैः ॥ ८६ ॥

युवतयो युवभिस्सममाश्रयन्
मृदुलकुट्टिमसौव​मनुत्तमम् ।
मणिमयं मणिसाधितवर्त्म​ना
कुचभरावनता 3कृशमध्यमाः ॥ ८७ ॥

सुरभिपुष्पसुवासितकुट्टिमे
क्रमत एव गतास्समुपाविशन् ।
प्रियतमैः पपुरासवमादृता-
श्च​षकरत्नवितीर्णममूस्सुखम् ॥ ८८ ॥


1अ. ततः क्षणेन । 2अ. नहि जहौ ।

3अ. नमिता ।
157
दशमस्सर्गः

उभयमेतदपि स्फुटमीक्षितं
मधु वधूवनञ्च सुगन्धिमत् ।
मधुगतः किमयं मुख​ ईक्ष्यते
मुखगतो मधुनीति विशेमहे ॥ ८९ ॥

मधु पिबन् दयितो न तथा पुरा
प्रियतमामुखगेन यथामुना ।
सुखमवाप तथा प्रियवल्लभा
प्रियतमार्पितसीधुरमोदते ॥ ९० ॥

प्रियतमार्पितमासवमेकका
विषममंस्त वधूर्यदयं ददौ ।
प्रियतमा प्रतिपक्षजनाय तत्
कठिनमासु मनो दिमृदुस्तनुः ॥ ९१ ॥

चषकरत्ननिविष्टमुखं स्वकं
समभिवीक्ष्य ननन्दुरतीव ताः ।
प्रियतमाभिजयाय मनो दधु-
र्विजयदं वपुरेव हि केवलम् ॥ ९२ ॥

मधुमुखेन मधुर्विकृतिं शनै-
र्जनयति स्म वधूषु सभर्तृषु ।
जहसुरुल्लसितानि हि कारणं
निजगदे 1बहुधाप्यनुतापदम् ॥ ९३ ॥

श्ल​थमभूद्व​दनं स्खलिता गति-
श्शिशुवचाेऽनुचकार वचः स्फुटम् ।
प्रवसनाय मनोऽधित सा त्र​पा
भवति या समलङ्करण स्त्रियः ॥ ९४ ॥


1का. पुनरप्यनु ।
158
शङ्करविजये

अतिशयेन मधोरिव सेवना-
दवशगः कुरुते नमनादि सः ।
करणजातमभूत्सलयं क्षणं
क्षणविबुद्धमयं महिमा मधोः ॥ ९५ ॥

अशिशिराम्बुमिराननसंस्थितैः
कुचसरोरुहकुङ्म​मलवासिभिः1
अरुणमिश्रितनेत्रस​रोरुहै-
र्वपुरशोभत तद्धरिणीदृशाम् ॥ ९६ ॥

अथ रविश्वरमाद्रिमवातरत्
द्विजगणोऽध्ययनात्समुपारमत् ।
अधिनगाथ्यमवाक्यमनुस्मरं-
स्तदिह मानमुदीरितमव्ययम् ॥ ९७ ॥

मुमुदिरे कुमुदानि विपक्षगो
रविरसावपतज्जलधाविति ।
इति निशम्य वचस्सरसीरुहं
समुकुचद्विरहेण रवेरिव ॥ ९८ ॥

नदनदीसरसीगतवारिभी
र​विमुदीक्ष्य कराम्बुरुहैर्ददौ ।
सवितृविम्बनिविष्ट​मना मनाक्
अनघमर्घ्य​मनल्पफलाय सः ॥ ९९ ॥

मनुविसृष्टजलं परमास्त्रकं
भगवतो रथतो बहिरास्थितम् ।
अभिजघान बलं बलिरक्षसां
3गणमदो निरगाद्रुधिरं ततः ॥ १०० ॥


1अ. पातिभिः । 2अ. अधिगतार्थं ।

3अ. गणमथो ।
159
दशमस्सर्गः

तत इदं रुधिरारुणमिष्यते1
गगनमण्डलमञ्जनसंनिभम् ।
इति वदन्ति जनाः खलु सन्ध्ययो-
2ररुणतात्र मुषास्ति न सा तयोः ॥ १०१ ॥

विरहमाप रथाङ्गसमाह्वय​-
स्तत इदं तमसा जगदावृतम् ।
तरुमहीधरकाननभेदनं
न च शशाक विबोद्धुमयं जनः ॥ १०२ ॥

देशान्तरं नृप इवाधिगते दिनेशे
क्रान्तं तमःकुपतिना भुवनाख्यराज्यम् ।
दृष्ट्वोदगादिव रुषारुणबिम्बशाली
चन्द्रस्तदीयसुतवन्निजराज्यमायन् ॥ १०३ ॥

अपससार तमो नृपचोरवत्
शशिनृपो विरराज महाप्रभुः ।
अपि बभौ सुतरां ककुभामुखं
नृपवधूमुख​वन्नृप आगते ॥ १०४ ॥

आनन्दयन्नमृत3 रश्मिरपारतेजा
राजा रराज भुवनश्रमनुत् सुशीतः ।
स्वस्थोऽधिरूढनिजराज्यपदं सतार-
स्संभावयन्कुमुदब​न्धुवनं विनाथम् ॥ १०५ ॥

कश्चिद्युवा युवतिमाह विलोक्य चन्द्रं
दिङ्मण्डलीमुख​विकासनसंप्रवृत्तम् ।
वामे निघाय करपल्लवमेतदीय-
स्कन्धे निजं तदुपगूहनहृष्टरोमा ॥ १०६ ॥


1अ. [ईक्ष्यते] । 2अ. अरुणतेति ।

2का. गोभि।
160
शङ्करविजये

बामोरु पश्य मृदुशीतक​रः कराग्रैः
आशङ्गनाद​नुकुचान्स्पृशति क्रमेण ।
सच्छृङ्गचूचुकयुतांस्तरुकञ्चुकाड्यान्
मत्तो युवेव चपलस्सक​लङ्क इन्दुः ॥ १०७ ॥

क्षीराम्बुधिं प्रभवमस्य वदन्ति सन्तो
यत्रोदपादि सक​लं बहुमानवस्तु ।
श्रीकौस्तुभः सुरतरुर्ध​वलो गजेन्द्रः
श्रीमत्सुधा भगवती कमला हरिश्रित् ॥ १०८ ॥

एते पुरा निगदितास्सहजा मृगाक्षि
चन्द्रस्य चन्दनरसादपि शीतलस्य​ ।
क्षीराम्बुधिर्जननभूः किरणस्सुधाम्ना
मूर्तिस्तथापि मलिना विधिरप्र​कम्प्यः ॥ १०९ ॥

वंशद्वयं सुतनु संप्रथितं पृथिव्यां
तत्रोदपादि चरमः खलु चन्द्रमस्तः ।
यत्राेदपद्यत नृपाः प्रथितानुभावाः
श्रीकार्तवीर्यभरतप्रमुखा महान्तः ॥ ११० ॥

पुष्णाति तीक्ष्णकिरणात्तरसा निदाघे
सर्वौषधीरनुप​तः किरणैस्सुधाभिः ।
रात्रौ दिवातनदिवाकरतप्तजन्तू-
नाप्याययन्नवति सुभ्रु मुधांशुरेषः ॥ १११ ॥

रात्रौ वराङ्गि युवभिर्घटने वधूनां
पुष्पायुधस्य शिशिरांशुरमात्य एषः ।
घस्ने मधुर्गदितकार्यविधावमात्यौ
द्वावित्थमस्य गदितौ परमौ सहायौ ॥ ११२ ॥

161
दशमस्सर्गः

नास्यास्ति किञ्चिदपि लक्ष्म कलङ्कभावं
चन्द्रे कलङ्करहिते जनतेयमाह ।
आरोप्य भूगतमिदं प्रतिबिम्बमात्रं
चन्द्रः कलङ्कित इति प्रतिबुद्धिरेषा ॥ ११३ ॥

अस्यापि हन्त भविता व्यसनं दुरन्तं
वर्षासु मेघमलिनीकृतदिक्षु भद्रे ।
एतावदेव कथयन् युवतिद्वितीयः
स्वं मन्दिरं प्रति जगाम विलोक्य काष्ठाम् ॥ ११४ ॥

अवसरमभिवक्ष्य पुष्पधन्वा
युवतिजनेषु शरं मुमोच विद्वान् ।
मधुरसवशगेषु 1निर्दयात्मा
निजस​मये विहितः फलाय योगः ॥ ११५ ॥

युवजनेऽपि तथाविधचेष्टिते
मनसिजो न्यधितास्त्रपदं पुनः ।
मृदुमनाः पुरुषस्तदपेक्षया
मृदुषु मार्दवमेव विधीयते ॥ ११६ ॥

यथा हुताशो ज्वलितुं व्यपेक्षते
काष्ठं तदन्यज्वलनञ्च साधनम् ।
तयोश्च योगो घठकव्यपेक्षण-
स्तथा युवादिर्घटकं व्यपेक्षते ॥ ११७ ॥

कश्चिद्युवा मकरकेतनशासनस्थ-
स्संप्राहिणोदसुसमानयनाय दूतीम् ।
तत्तद्विधेयकरणेषु पटिष्ठ​बुद्धिं
सामादिभिस्त्वमनुनीय समानयेति ॥ ११८ ॥


1अ. निर्भयात्मा ।

Sankara-11
162
शङ्करविजये

बाले किमेव मनुषे किमु कार्यमस्ति
गन्तव्यमद्य1 भवनं किमु वेत्सि भद्रे ।
जानाति हार्दमपि सन्तनुते त्वदीशो
जानासि तद्धृदयमालि विकत्थनं मा ॥ ११९ ॥

ज्ञानेन वा कृतमनेन न जानता वा
तद्यातु 2नेर्ष्यमुपरीश्वरि पश्य वृत्तम् ।
सूक्ष्मापराधपरिहारविधिस्त्वशक्यः
केनापि तेन सुखमास्व​ पतिं जुषस्व ॥ १२० ॥

सत्यं वदामि सुभगे सकलाधिपत्यं
त्वय्यर्पयिष्यति यदुक्तमदो विधाता ।
त्वय्येव तस्य हृदयं न हि वेत्ति बाले
तत्त्वेन हार्दमपरत्र तु गौणमस्य ॥ १२१ ॥

वक्ष्यामि गोप्यमपरं तव सुभ्रु भर्ता
जायां करिष्यति युवा कमनीयरूपाम् ।
कार्यं न चातिमथनं क्व​चिदप्यकाले
जानासि मूढहृदये पतिता 3पयोधौ ॥ १२२ ॥

यद्युक्तमद्य न करिष्यति मूढभावा-
त्तन्मन्दिरं सुतनु नास्ति वदामि सत्यम् ।
गच्छामि गेहमभिवाञ्छसि चेत्प्रयाहि
नो चेन्मदुक्तमखिलं स्मरसि त्वमेव ॥ १२३ ॥


1अ. आर्य । 2का. नेक्ष्य ।

3का. पदब्धौ ।
163
दशमस्सर्गः

इत्येवमादिवचनैरनुनीय दूती
तां नायिकां पतिसमीपमथानिनाय ।
कश्चिद्युवा स्वदयितां प्रणतः पदाभ्यां
संताडितोऽपि चरणौ न मुमोच दीनः ॥ १२४ ॥

काचित्कृतागसमताडयदुत्तमाङ्गे
लीलागृहीतकमलेन निजासुनाथम् ।
मत्तो गजेन्द्र इति कञ्चन काचिदुक्त्वा
काञ्चीगुणेन रुषिता भृशमाबबन्ध ॥ १२५ ॥

दूतीवचोभि1 रुचितैर्मधुनोदितैन
संवर्धितो मकरकेतुरवाप्तशक्तिः ।
चक्रे मदेन च वशं युवतीस्सकान्ता-
स्सद्यो जहुः प्रणयकोपमशेषमेव ॥ १२६ ॥

अन्योन्यसन्दर्शितजातहृच्छया-
स्संभाषणादीनि मिथो वितेनिरे ।
विरोधवार्ता न च शुश्रुवे तदा
स्नेहातिरेकोद्रतिमापुरुत्तमाः ॥ १२७ ॥

सुरतसम्भ्रमतो गलितं न ताः
करगलादिगतं वरभूषणम् ।
अविदुरुद्धतमन्मथमोहिताः
किमिव कारयितुं मदनोऽनलम् ॥ १२८ ॥


- 1अ. रुदितैः ।

Sankara-12
164
शङ्करविजये

मदनमोहमहागहनाटवीं
गतवताे मदिरालसचेतसः ।
मदनचोरहतं वसनादिकं
युवतिपान्थजनस्य सुदुर्नयैः ॥ १२९ ॥

तीव्रव्याधिनिरोधनाय भिषजां दृष्ट्यै विदेशभ्रमः
शिष्याणामुदयो रवैर्जलानिधिस्सह्यादिना वर्णितः ।
वासन्तश्शुचिना समं वनजलक्रीडादि यस्मिंस्तुतं
सर्गोऽयं दशमोऽत्र शङ्करजये व्यासाचलीये गतः ॥ १३० ॥

॥ इति श्रीशङ्करविजये व्यासाचलीये दशमस्सर्गः ।