शङ्करविजयः/पञ्चमस्सर्गः

विकिस्रोतः तः
               




   

अथ पञ्चमस्सर्गः


पृथ्वीं पृथ्वीं पर्यटन् भाष्यकारः
स्वेच्छाचारी शिष्यसङ्घैः परीतः ।
भाष्यं भाष्यं सन्दधानः स्वहस्ते
तीर्थं 1प्रापत्तीर्थकस्तीर्थमूर्तिः ॥ १ ॥

कलिन्दपुत्र्यास्सजलाभ्रकान्त्या
क्षीराभया जह्नतनूजया च ।
यत्राभवत्सङ्गतिरल्पपुण्यै-
स्सुदुर्लभा मुक्तिपदं जनानाम् ॥ २ ॥

गङ्गाप्रवाहै 2रवरुद्धवेगा
कलिन्दकन्या स्तिमितप्रवाहा ।
अपूर्वसख्या गत​लज्जयेव
यत्राधिकं भाति विचित्रपाथाः ॥ ३ ॥

ब्रह्मादयोऽप्यभिमत​प्रतिपादशक्ता
यत्रायजन्त पुरुषार्थ​विशेषसिद्ध्यै ।
अद्यापि यत्र यजनं प्रथितं प्रशस्तं
यस्य प्रयाग इति नाम बभूव लोके ॥ ४ ॥

यत्राप्लुता दिव्यशरीरभाज
आचन्द्रतारं दिवि भोगजातम् ।
संभुञ्जते 3व्याधिकथानभिज्ञाः
प्राहेममर्थं श्रुतिरेव साक्षात् ॥ ५ ॥


1का. प्राप्तस्तीर्थकः । 2अ. उपरुद्धवेगा; का. उपगूढवेगा ।

3का. तेऽत्त्यादिकथा ।

Sankara-4A
52
शङ्करविजये

भवान्तरोपार्जितपुण्यपूरैर्यत्प्राप्य देहं ज​हतीह देहिनः ।
बुद्ध्यैव ते ब्रह्मपदं लभन्ते प्राहेममर्थं श्रुतिरेव साक्षात् ॥ ६ ॥

कूपे स्नानं माघमासे प्रशस्तं
तस्माच्छस्तं पुष्करिण्यां ततोऽपि ।
कुल्यास्नानं निम्नगायां ततः स्यात्
यत्र स्नानान्नाधिकं किञ्चिदस्ति ॥ ७ ॥

यत्र मज्जति महामना गले
वालुकाभिरभिपूर्य 1पठं यः ।
सङ्कलय्य समुपैति तमर्थं
यं न्यधाद्धदि पुरार्थितमर्थम् ॥ ८ ॥

सस्नौ प्रयागे सह शिष्यसङ्घै-
स्स्वयं कृतार्थो जनसङ्ग्रहार्थी ।
अस्मारि मातापि च या पुपोष
दयारसा दुःखमसोढ भूरि ॥ ९ ॥

ततस्तुषाग्रौ शयितं महान्तं
स भट्टपादं 2समलोचताग्रे ।
शिष्यैः परीतं ज्वलदग्निकल्पं
जुगोप यो वेदप​थं जितारिः ॥ १० ॥

अदृष्टपूर्वं श्रुत​पूर्ववृत्तं दृष्ट्वातिमोदं स जगाम भट्ट: ।
अचीकरच्छिष्यगणैस्सपर्यामुपाददे तामपि देशिकेन्द्रः ॥ ११ ॥


1अ घटं । 2अ. दधार था ।

3का. समलोकत ।
53
पञ्चमस्सर्गः

उपात्तभिक्षः परितुष्टचित्तः प्रदर्शयामास स भाष्यमस्मै ।
सर्वो निबन्धो ह्यमलोऽषि लोके शिष्टेक्षितस्सञ्चरणं प्रयाति ॥ १२ ॥

दृष्ट्वा भाष्यं हृष्टचेताः कुमारः 1प्रोचे वाचं शङ्करं देशिकेन्द्रम् ।
लोके ह्यलवो मत्सर 2ग्रासशाली सर्वज्ञौ तौ नाल्पभावस्य पात्रम् ॥ १३ ॥

अष्टौ सहस्राणि विभान्ति 3विद्वन्
सद्वार्तिकानं प्रथमेऽत्र भाष्ये ।
अहं यदि स्यामगृहतदीक्षो
ध्रुवं विधास्ये सुनिबन्धमस्य ॥ १४ ॥

भवादृशां दर्शनमेव लोके
विशेषतोऽस्मिन्समये दुरापम् ।
पुरार्जितैः पुण्यचयैः कथञ्चित्
त्वमद्य मे दृष्टिपथं 4गतोऽसि ॥ १५ ॥

असारसंसारपयोधिमध्ये
5निमज्जतां सद्भिरुदारवृत्तेः ।
भवादृशैस्सङ्गतिरेव साध्या
नान्यस्तदुत्तारविधावुपाय ॥ १६ ॥

चिरं दिदृक्षे भगवन्तमीड्यं
त्वमेव दैवेन समागतोऽभूः ।
न ह्यत्र संसारपथे नराणां
स्वेच्छाविधेयोऽभिमतेन योगः ॥ १७ ॥

युनार्क्त​ कालः क्वचिदिष्टवस्तुना
क्वचिच्वनिष्टेन​ च नीचवस्तुना ।


1का प्रोवाचैवं । 2अ. ग्राम ।

3अ. यद्वत् । 4अ. गताेऽभूः

5अ. निमज्जता ।
54
शङ्करविजये

तथैव​ संयोज्य वियोजयत्यसौ
सुखासुखे कालकृते 1ह्युपैत्यसौ ॥ १८ ॥

कृतो निबन्धो निरणायि पन्था
न्यरासि नैयायिकयुक्तिजालम् ।
तथान्वबभूवं विषयार्थजातं
न कालमेनं परिहर्तुमीशे ॥ १९ ॥

निरास्थमीशं श्रुतिलोकसिद्धं
श्रुतेरस्वतो मात्वमुदाहरिष्यन् ।
न निह्नुवे येन विना प्रपञ्चः
सौख्याय कल्पेत न जातु विद्वन् ॥ २० ॥

तथागताक्रान्तमभूदशेषं
स वैदिकोऽध्वा विरलीबभूव ।
परीक्ष्य तेषां विजयाय मार्गं
प्रावर्तिषि त्रातुमानाः पुराणम् ॥ २१ ॥

सशिष्यसङ्घाः प्रविशन्ति राज्ञां
गेहं तदादानीं स्ववशे विधातुम् ।
जैना मदीया जनमस्मदी
तदाद्रियध्वं न तु वेदमार्गम् ॥ २२ ॥

वेदोऽप्रमाणं बहुमानबाधात्
परस्परव्याहृतवाचकत्वात्
एवं वदन्तो विचरन्ति लोके
2काचिदेषां प्रतिपत्तिरासीत् ॥ २३ ॥

अवेदिषं वेदविघातदृश्वा
तन्नाशकं जेतुमबुध्यमानः ।
तदीयसिद्धान्तरहस्यमर्थं
निषेध्यबोधाद्धि निषेधबोध ॥ २४ ॥


1का .प्रवेद्भ्य​तः । 2क. कश्चिदेषां प्रतिपक्ष आसीत् ।
55
पञ्चमस्सर्गः

यदा तदीयं शरणं प्रपन्न-
स्सिद्धान्तमश्रौषमनुद्धतात्मा ।
अंददुषद्वैदिकमेव मार्गं
तथागते जातु कुशाग्रबुद्धिः ॥ २५ ॥

तदापतन्मे सहसास्र​ 1बिन्दु-
स्तच्चाविदुः पार्श्वनिवसिनोऽन्ये ।
तदा प्रभृत्येव विवेश शङ्का
मय्याप्तभावं परिहृत्य तेषाम् ॥ २६ ॥

2विपक्षचोदी बलवान् द्विजातिः
प्रत्यादिशेद्दर्शनमस्मस्मदीयम् ।
उच्चाठनीयः कथमप्युपा3या-
नैतादृशः स्थापयितुं हि योग्यः ॥ २७ ॥

समन्त्र्य चेत्थं कृतनिश्चयास्ते
4वाचावरा हिंसनवादशीलाः ।
व्यपातयन्नञ्चतराप्रमत्तं
मामग्र​सौघाद्विनिपातभीरुम् ॥ २८ ॥

पतन्पतन् 5सौधतलादरूरुवं
यदि प्रमाणं श्रुतयो भवन्ति ।
जीवेयमस्मिन्पतितस्समस्थले
मज्जीवनेन 6श्रुतिमानतागतिः ॥ २९ ॥

यदीति सन्देहपदप्रयोगात्
व्याजेन शास्त्रश्रवणाच्च हेतोः ।
ममोच्चदेशात्पततो व्यनाङ्क्षीत्
7तदैव चक्षुर्विधिकल्पना सा ॥ ३० ॥


1अ. श्रु । 2अ. पाटी का पाती ।

3क. उपायैः। 4अ. परा ।

5क. तलान्यरूरुवम् । 6अ. मानिता; क. श्रुतिमानसा ।

7अ. तदैक का यदेक ।
56
शङ्करविजये

एकाक्षरस्यापि गुरुः प्रदाता
शास्त्रोपदेष्टा किमु भाषणीयम् ।
अहञ्च सर्वज्ञ​गुरोरधीत्य
प्रत्यादिशं 1स्तञ्च गेरुं महागः ॥ ३१ ॥

तस्मादहं तत्परिहारहेतो-
श्श​ये मुमूर्षुस्तुषवह्निमृले ।
यदीह किञ्चित्समयं व्यतीत्य
त्वमागमिष्ये न भवामि भिक्षो ॥ ३२ ॥

प्रायश्चित्तं जानता पण्डितेन
प्रायश्चित्तं दोषजातस्य कार्यम् ।
नो चेद्दोषो यान्तमेवानुगच्छेत्
बाधेतैनं 2सर्वथा सर्वचित्तम् ॥ ३३ ॥

भगवन्प्रवदाभ्युपायमेकं
भ​वतो भाष्यनिबन्धने स्फुटम् ।
मगधेषु वसन् ममास्ति शिष्य-
स्स तु तस्मै प्रभवत्यसंशयम् ॥ ३४ ॥

3सदा वदन्योगपदञ्ज​ सांप्रतं
स विश्वरूपः प्रथितो महीतले ।
महागृही वैदिककर्मतत्परः
प्रवृत्तिशास्त्रे निरतस्स कर्मठः ॥ ३५ ॥

निवृत्तिशास्त्रे न कृतादरः स्वयं
केनाप्युपायेन वशं स नीयताम् ।
वशे गते तत्र भवेन्मनोरथ-
स्तदन्तिकं गच्छतु मा चिरं भवान् ॥ ३६ ॥


1क. प्रत्यादिशं तेन गुरुर्महागः । 2अ. सर्वदा ।

3अ. गदावदादोगदपत्रे । (?); का. गदावताद्यगप चदो ।
57
पञ्चमस्सर्गः

एतावदुक्त्वा विरराम शङ्करं
स भट्टनामा मरणाय दीक्षितः ।
तत्पार्श्ववर्ती विदितार्थसङ्ग्रह​-
स्स मण्डनाख्योऽभिजगाम शङ्करम् ॥ ३७ ॥

निवसति स तु नित्यं यस्य वाणीसरोजे
निपतति कविभृङ्गो यत्र संमाननार्थी ।
परिसरति दिशो यद्वादिवर्गः प्रभग्नो
विहरति परिपुष्टो ब​न्धुवर्गश्च येन ॥ ३८ ॥

गुरुर्गरीयानपि वित्तहीनो
विद्यासु वृद्धोऽपि गुरुप्रदीपः ।
अयं 1कुरूपी गुरुनित्यवासी
गुरुं विपत्तावपि नो जहाति ॥ ३९ ॥

2गमित एष जनोऽद्य महात्मनो
भगवतस्तव पादसरोरुहम् ।
कुरु दृशं कुपयेति समीपगः
3श्रुतवचास्सहसा स ददौ करम् ॥ ४० ॥

4त्रिमुनिवारमसावपिबज्जलं
रवमयं मुनिवक्त्रबिलोद्भवम् ।
इति मया पुर एव श्रुतोऽप्ययं
नयनगोचरतामधुना गतः ॥ ४१ ॥

इति वचस्सुधयाप्यभिषिक्तवान्
मुनिवरो गृहमेधिशिरोमणिम् ।
5विदितवेद्यमनुद्ध​तभाषिणं
मुनिजैनरभिवन्द्यपदाम्बुजः ॥ ४२ ॥


1अ. गुरुश्रीः; का. गुरुप्रीः । 2अ. नमित ।

3क. सहसास्य । 4कं. त्रिमुनिसारमसावपि तज्जलं ।

5वितत ।
58
शङ्करविजये पञ्चमस्सर्गः

अथ गिरं गृहिराज उपाददे
मम जनिस्सफला भवदीक्षणात् ।
न खलु लोचनमाश्रयते फलं
1घटपठादिभिरीक्षणमात्रतः ॥ ४३ ॥

भवादृशैस्सङ्गतिरेव नो गति-
र्गृहे स्थितानां सुतदारपोषिणाम् ।
2क्रमेण मोक्तुं भवदीयसेवना-
मतो गृहीत्वार्हसि मामितोऽटितुम् ॥ ४४ ॥

एवं वादिनि मण्डने मृदुमनाः प्रोचे दयालिङ्गितः
श्रुत्याचोदितकर्म एव तनुयास्तेनान्तरं शुद्ध्यति ।
शुद्धेऽन्तःकरणे परिस्फुरति तत् सौख्यात्मकं ब्रह्म ते
शुद्धे दर्पणमण्डले मुख​मिव स्वात्मप्रभं सर्वगम् ॥ ४५ ॥

त्यक्त्वा मण्डन भेदगोचरधियं मिथ्याभिमानात्मिका-
मद्वैते भव निष्ठतो मम वचस्ते रोचते यद्यदः ।
तीर्त्वा संसृतिवारिधिं परपदे ज्ञानप्लवारोहणात्
पारे स्थास्यसि निर्वृतस्सुख​मये संसार3वार्तोज्झिते ॥ ४६ ॥

एवमेनमनुनीय सत्पदै-
र्ब्रह्म​वादनपरैर्गुरुवर्यः ।
म​ण्डनं निजपदे स्थिरभक्तिं
संविधाय गमनाय मनोऽधात् ॥ ४७ ॥

त्राद्धा महिमा प्रयागविषयो भट्टेडिताचार्ययो-
स्संवादेऽप्यघनोदनो निजगदे व्यावर्णितं सौगतम् ।
ास्त्रस्य​ श्रवणं विजेतुमपि तान् व्यासाद्रिसंप्रोदिते
श्रीमच्छङ्करदेशिकेन्द्रविजये सर्गोऽगमत्पञ्चमः ॥ ४८ ॥

॥ इति श्रीशङ्करविजये व्यासाचलीये पचंमस्सर्गः ॥


1अ. क्षण । 2अ. क्षमे न । 3का. वातो ।