भार्गवतन्त्रम्/अध्यायः २५

विकिस्रोतः तः
← अध्यायः २४ भार्गवतन्त्रम्
अध्यायः २५
[[लेखकः :|]]
भार्गवतन्त्रस्य अध्यायाः

।। पञ्चविंशोऽध्यायः ।।
[पञ्चकालप्रक्रियानिरूपणाध्यायः]
[वैष्णवाणां कृते पञ्चकालपरत्वनिर्देशः]

श्रीरामः
त्रैविद्यो दीक्षितस्त्वेवं जपध्यानपरायणः।
हरिन्यस्तमना भूत्वा पञ्चकालपरो भवेत् ।। 25.1 ।।
 (a: M. त्वैवम् A. चैवम् for त्वेवम्;)

[पञ्चकालविभागक्रमः]

प्रातः कुर्यादधि(भि?)गममुपादद्यात्तः परम्।
इज्यां कुर्वीत तदनु स्वाध्यायनिरतस्ततः ।। 25.2 ।।
 (a: A. अधिगरम् for अधिगमम्;)
योगेन गमयेदन्ते एवं कालं नयेद्द्विजः।

[अधिगमनादिविधीनां संक्षिप्तवर्णनम्]

प्रातरुत्थाय शयनाद्धरेर्नामानि कीर्तयेत् ।। 25.3 ।।
शोधयित्वा ततो देहं दन्तधावनपूर्वकम्।
अवगाह्याप्सु नद्यादे`रघमर्षणमु'च्चरन् ।। 25.4 ।।
वासोभ्यामथ संवीतश्चन्दनेन मृदापि वा।
ऊर्ध्वपुण्ड्रं वहेत् फाले दद्यादर्ध्यं विवस्वते ।। 25.5 ।।
सावित्र्या त्रिःपरिक्रम्य तर्पयित्वाथ देवताः।
प्राणानायम्य सङ्कल्प्य जपेदासूर्यमण्डलम् ।। 25.6 ।।
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा।
उपस्थाय रविं दृष्ट्वा कर्मशेषं समाप्य च ।। 25.7 ।।
अग्नौ च हुत्वा देवेशं प्रणम्यापीठमस्तकम्।
आलोक्य त्रिःपरिक्रम्य पुत्रदारादभिः सह ।। 25.8 ।।
सम्भार्यानपि सम्भारान् सम्भार्याराधनात्मकान्।
स्नात्वाराध्य जगन्नाथं यतीनप्यतिथीनपि ।। 25.9 ।।
 (b: T. oनयनात्मवान् M. oनघनात्मवान् for oराघनात्मकान्;)
तोषयित्वाथ भुञ्जीत गुरुशेषं हविः स्वयम्।
ततो ऋगादीन् शास्त्रान् वा पठेद्वा पाठयेदपि ।। 25.10 ।।
 (b: A. गुरम् for गुरुo;)
  (c: T. ऋगादि for ऋगादीन्;)
  (d: T. पठेत् for पठेद्वा;)

[योगप्रक्रियानिर्देशः]

स्नात्वा साध्यं समाप्यार्घ्यं जप्त्वाग्निं परिचर्य च।
प्रणम्य देवदेवशं पुण्डरीकाक्षविद्यया ।। 25.11 ।।
 (a: M.T. गृहीत्वा for समाप्य;)
स्तुत्वा भुक्त्वा च युञ्जीत स्वात्मानं ध्यानकर्मणि।
प्राणायामपरो भूयात् `मूमन्त्रे'ण तत्त्ववित् ।। 25.12 ।।
नाडीमिडां पिङ्गलां च शोधयेच्च गतागतैः।
तत्र तत्र च योगेन कारयेद्वायुधारणम् ।। 25.13 ।।
पृथिवीमप्सु तां वह्नौ तं वायावम्बरे च तम्।
तं जीवे तं परे ब्रह्मण्यमले विनिवेशयेत् ।। 25.14 ।।
 (a: T. तम् for ताम्;)
  (c: T. तज्जीवे for तं जीवे;)
रात्रौ निशीथे विमले स्नात्वा तीर्थेऽन्वहं सुधीः।
आसने सम्यगासीनः विविक्तेऽमलमानसः ।। 25.15 ।।
 (a: T. स्नात्वा for रात्रौ;)
  (b: T. रात्रौ for स्नात्वा;)
एवं ध्यायेत् परं ब्रह्म योगकर्मणि दीक्षितः।
हृत्पुण्डरीकमध्यस्थं चैतन्यं ज्योतिरव्ययम् ।। 25.16 ।।
कदम्बमुकुलाकारं नित्यतृप्तं निरामयम्।
अनन्तमानन्दमयं चिन्मयं भास्वरं विभुम् ।। 25.17 ।।
 (d: T. भास्करम् for भास्वरम्;)
निवातदीपसदृशमकृत्रिममणिप्रभम्।
एवं ध्यायन्नयेत्कालं योगविद्याविशारदः ।। 25.18 ।।

[निद्रास्वीकारप्रकारः]

योगावसाने भूयोऽपि लयक्रमविपर्ययात्।
जीवादिवसुमत्यन्तं सृष्ट्वा देवाय तर्पयेत् ।। 25.19 ।।
ततः शयीत खट्वायां सुवासिन्या विनापि वा।
एवं दिनानि गमयन्नन्ते देवं हरिं व्रजेत् ।। 25.20 ।।

[निद्रास्वीकाराभावे विकल्पः अष्टाक्षरमंत्रजपफलञ्च]

अथवा`ष्टाक्षरं मन्त्रं' यथाशक्ति जपेच्छुचिः।
मुमुक्षुर्लभते मुक्तिं मुक्तिकामोऽतुलां श्रियम् ।। 25.21 ।।
आरोग्यं पुत्रसंपत्तिं धरणीं सस्यमालिनीम्।
राजश्रीवस्यमतुलं राज्यलक्ष्मीं च शाश्वतीम् ।। 25.22 ।।
 (c: T. स्त्री for श्री;)
  (d: A. राज for राज्यo)
आयुश्च ज्ञानमतुलं प्रावण्यं सर्वकर्मसु।
यद्यदिच्छन्ति जप्तारः सर्वं करतले भवेत् ।। 25.23 ।।
 (b: A. प्रावर्ण्यम् for प्रावण्यम्;)

[अस्य शास्त्रस्य ग्रहणे अधिकारिणः]

शास्त्रमेतन्मुनिश्रेष्ठ सर्वगुह्यं सनातनम्।
विष्णुभक्ताय दातव्यं जगतामुपकारिणे ।। 25.24 ।।
पुण्यकृद्भ्यः प्रदातव्यं भीरुभ्यः पापकर्मणः।
न नास्तिकाय दातव्यं नाभक्ताय कदाचन ।। 25.25 ।।
 (b: A.M. om;)
  (c: d: M. om;)
गोपनीयमिदं शास्त्रं यदेतद्‌ब्रह्मसम्पुटम्।

[अस्य शास्त्रस्याध्ययनफलश्रुतिः]

एतद्यः पठते भक्त्या तस्मिन् देवः प्रसीदति ।। 25.26 ।।
तस्य मुक्तिः करतले स पापेभ्यः प्रमुच्यते।
सुतार्थी सुतमाप्नोति स्त्रीकामः सुदतीं द्रुतम् ।। 25.27 ।।
 (d: A. दृढम् M. ध्रुबम् for द्रुतम्;)
आयुष्कामो दीर्घमायुः रुग्णो रोगाद्विमुच्यते।
अतुलां श्रियमाप्नोति लक्ष्मीकामो न संशयः ।। 25.28 ।।
बहुनात्र किमुक्तेन लभते यद्यदीप्सितम्।

[पाञ्चरात्रोपदेशानन्तरं रामस्यान्तर्ध्यानत्वम्]

एतद्रहस्यमुदितं प्रीत्या त्वयि मुनीश्वर ।। 25.29 ।।
मुक्तस्त्वं किल्विषात्सर्वात् व्रज स्थानमिति बुवन्।
आलोकितश्च स मया परमेष्ठी जगत्प्रभुः ।। 25.30 ।।
पश्यतोऽन्तर्दधे देवो रामो रक्तान्तलोचनः।
सरहस्यमिदं शास्त्रमग्रहीषं जगत्प्रभोः ।। 25.31 ।।
 (a> A.T. पश्यन्तो for पश्यतो;)
  (d: A. अग्रणीषु for अग्रहीषम्;)
ओं नमो वासुदेवाय निर्मलानन्तशक्तये।
पुण्याय पुरुहूताय पुरुषाय परात्मने ।। 25.32 ।।
 (b: M. शान्तये for शक्तये;)

[विष्णवाराधनफलकीर्तनं ग्रन्थोपसंहारश्च]

अगस्त्यः

अनेन विधिना यूयमर्चयध्वमधोक्षजम्।
सर्वपापहरं देवं जगद्‌बीजं परात् परम् ।। 25.33 ।।
तत्परं तत्परं तीर्थं तत्तपो मङ्गलं बहु।
तेन सर्वं करतले भवत्यत्र न संशयः ।। 25.34 ।।
 (b: M. गुरुः T. वसु for बहु;)
यः पूजयति देवेशं वासुदेवं सनातनम्।
किं तस्य बहुभिस्तीर्थैः किं यज्ञैः किं व्रतैरपि ।। 25.35 ।।
तत्सर्वं विष्णुयजनात् हस्तप्राप्तं भविष्यति।
तस्मात् सर्वप्रयत्नेन वासुदेवं समर्चयेत् ।। 25.36 ।।
इति शास्त्रं महद्दिव्यं गृहीतं भार्गवान्मुनेः।
उपादिशत्तपस्विभ्यः अगस्त्यो भगवान् ऋषिः ।। 25.37 ।।

।। इति भार्गवतन्त्रे पञ्चविंशोऽध्यायः ।।