लघुसिद्धान्तकौमुदी/भवनाद्यर्थकप्रकरणम्

विकिस्रोतः तः
← त्वतलाधिकारप्रकरणम् लघुसिद्धान्तकौमुदी
भवनाद्यर्थकप्रकरणम्
वरदराजः
मत्वर्थीयप्रकरणम् →
  1. संज्ञाप्रकरणम्
  2. अच्सन्धिप्रकरणम्
  3. हल्सन्धिप्रकरणम्
  4. विसर्गसन्धिप्रकरणम्
  5. अजन्तपुंलिङ्गप्रकरणम्
  6. अजन्तस्त्रीलिङ्गप्रकरणम्
  7. अजन्तनपुंसकलिङ्गप्रकरणम्
  8. हलन्तपुंलिङ्गप्रकरणम्
  9. हलन्तस्त्रीलिङ्गप्रकरणम्
  10. हलन्तनपुंसकलिङ्गप्रकरणम्
  11. अव्ययप्रकरणम्
  12. भ्वादिप्रकरणम्
  13. अदादिप्रकरणम्
  14. जुहोत्यादिप्रकरणम्
  15. दिवादिप्रकरणम्
  16. स्वादिप्रकरणम्
  17. तुदादिप्रकरणम्
  18. रुधादिप्रकरणम्
  19. तनादिप्रकरणम्
  20. क्र्यादिप्रकरणम्
  21. चुरादिप्रकरणम्
  22. ण्यन्तप्रक्रिया
  23. सन्नन्तप्रक्रिया
  24. यङन्तप्रक्रिया
  25. यङ्लुगन्तप्रक्रिया
  26. नामधातवः
  27. कण्ड्वादिः
  28. आत्मनेपदप्रकिया
  29. परस्मैपदप्रकिया
  30. भावकर्मप्रकिया
  31. कर्मकर्तृप्रकिया
  32. लकारार्थप्रकिया
  33. कृत्यप्रक्रिया
  34. पूर्वकृदन्तप्रकरणम्
  35. उणादिप्रकरणम्
  36. उत्तरकृदन्तप्रकरणम्
  37. विभक्त्यर्थाः (कारकप्रकरणम्)
  38. केवलसमासः
  39. अव्ययीभावसमासः
  40. तत्पुरुषसमासः
  41. बहुव्रीहिसमासः
  42. द्वन्द्वसमासः
  43. समासान्तप्रकरणम्
  44. तद्धिते साधारणप्रत्ययप्रकरणम्
  45. अपत्याधिकारप्रकरणम्
  46. रक्ताद्यर्थकप्रकरणम्
  47. चातुरार्थिकप्रकरणम्
  48. शैषिकप्रकरणम्
  49. विकारार्थप्रकरणम्
  50. ठगधिकारप्रकरणम्
  51. प्राग्घितीयप्रकरणम्
  52. छयतोरधिकारप्रकरणम्
  53. ठञधिकारप्रकरणम्
  54. त्वतलाधिकारप्रकरणम्
  55. भवनाद्यर्थकप्रकरणम्
  56. मत्वर्थीयप्रकरणम्
  57. प्राग्दिशीयप्रकरणम्
  58. प्रागिवीयप्रकरणम्
  59. स्वार्थिकप्रकरणम्
  60. स्त्रीप्रत्ययप्रकरणम्


अथ भवनाद्यर्थकाः

धान्यानां भवने क्षेत्रे खञ्॥ लसक_११६७ = पा_५,२.१॥
भवत्यस्मिन्निति भवनम्। मुद्गानां भवनं क्षेत्रं मौद्गीनम्॥

व्रीहिशाल्योर्ढक्॥ लसक_११६८ = पा_५,२.२॥
व्रैहेयम्। शालेयम्॥

हैयङ्गवीनं संज्ञायाम्॥ लसक_११६९ = पा_५,२.२३॥
ह्योगोदोहशब्दस्य हियङ्गुरादेशः विकारार्थे खञ्च निपात्यते। दुह्यत इति दोहः क्षीरम्। ह्योगोदोहस्य विकारः - हैयङ्गवीनं नवनीतम्॥

तदस्य संजातं तारकादिभ्य इतच्॥ लसक_११७० = पा_५,२.३६॥
तारकाः संजाता अस्य तारकितं नभः। पण्डितः। आकृतिगणो ऽयम्॥

प्रमाणे द्वयसज्दघ्नञ्मात्रचः॥ लसक_११७१ = पा_५,२.३७॥
तदस्येत्यनुवर्तते। ऊरू प्रमाणमस्य - ऊरुद्वयसम्। ऊरुदघ्नम्। ऊरुमात्रम्॥

यत्तदेतेभ्यः परिमाणे वतुप्॥ लसक_११७२ = पा_५,२.३९॥
यत्परिमाणमस्य यावान्। तावान्। एतावान्॥

किमिदंभ्यां वो घः॥ लसक_११७३ = पा_५,२.४०॥
आभ्यां वतुप् स्याद् वकारस्य घश्च॥

इदंकिमोरीश्की॥ लसक_११७४ = पा_६,३.९०॥
दृग्दृशवतुषु इदम ईश् किमः किः। कियान्। इयान्॥

संख्याया अवयवे तयप्॥ लसक_११७५ = पा_५,२.३९॥
पञ्च अवयवा अस्य पञ्चतयम्॥

द्वित्रिभ्यां तयस्यायज्वा॥ लसक_११७६ = पा_५,२.४३॥
द्वयम्। द्वितयम्। त्रयम्। त्रितयम्॥

उभादुदात्तो नित्यम्॥ लसक_११७७ = पा_५,२.४४॥
उभशब्दात्तयपो ऽयच् स्यात् स चाद्युदात्तः। उभयम्॥

तस्य पूरणे डट्॥ लसक_११७८ = पा_५,२.४८॥
एकादशानां पूरणः एकादशः॥

नान्तादसंख्यादेर्मट्॥ लसक_११७९ = पा_५,२.४९॥
डटो मडागमः। पञ्चानां पूरणः पञ्चमः। नान्तात्किम् ? .

ति विंशतेर्डिति॥ लसक_११८० = पा_६,४.१४२॥
विंशतेर्भस्य तिशब्दस्य लोपो डिति परे। विंशः। असंख्यादेः किम् ? एकादशः॥

षट्कतिकतिपयचतुरां थुक्॥ लसक_११८१ = पा_५,२.५१॥
एषां थुगागमः स्याड्डटि/ षण्णां षष्ठः/ कतिथः/ कतिपयशब्दस्यासंख्यात्वे ऽप्यत एव ज्ञापकाड्डट्/ कतिपयथः/ चतुर्थः॥

द्वेस्तीयः॥ लसक_११८२ = पा_५,२.५४॥
डटो ऽपवादः। द्वयोः पूरणो द्वितीयः॥

त्रेः संप्रसारणं च॥ लसक_११८३ = पा_५,२.५५॥
तृतीयः॥

श्रोत्रियंश्छन्दो ऽधीते॥ लसक_११८४ = पा_५,२.८४॥
श्रोत्रियः। वेत्यनुवृत्तेश्छान्दसः॥

पूर्वादिनिः॥ लसक_११८५ = पा_५,२.८६॥
पूर्वं कृतमनेन पूर्वी॥

सपूर्वाच्च॥ लसक_११८६ = पा_५,२.८७॥
कृतपूर्वा॥

इष्टादिभ्यश्च॥ लसक_११८७ = पा_५,२.८८॥
इष्टमनेन इष्टी। अधीती॥

इति भवनाद्यर्थकाः॥ १२॥