लक्ष्मीतन्त्रम्/अध्यायः ४३

विकिस्रोतः तः
← अध्यायः ४२ लक्ष्मीतन्त्रम्
अध्यायः ४३
[[लेखकः :|]]
अध्यायः ४४ →
लक्ष्मीतन्त्रस्य अध्यायाः


त्रिचत्वारिंशोऽध्यायः - 43
श्रीः---
शृणु वक्ष्ये परां सिद्धिं नानायोगसमुत्थिताम्।
विद्यायाः पिण्डभूतायास्तारिकायाः सुरेश्वर ।। 1 ।।
1. - - - - - - - - - - - -
युञ्चीत विधिवद्योकी तारिकां देहगोचरे।
नासिकाग्रे च जिह्वाग्रे जिह्वाया मध्यमूलयोः ।। 2 ।।
2. - - - - - - - - - - - - - -
कण्ठोरसोरुरोऽन्ते च धारयेत्तत्त्वपद्धतिम्।
{1}क्षित्याद्यां बुद्धिपर्यन्तां स्वस्वकार्यस्वभाववत् ।। 3 ।।
3. बुद्धिर्महत्तत्त्वम्।
{1. B. omits this line. }
तत्त्वात्तत्त्वान्तरं यास्यन् संख्यया संख्यया जपेत्।
द्विश्चतुः षट् तथाष्टौ च दशषोडशवारकम् ।। 4 ।।
4. तत्त्वादित्यादि। पृथिवीतत्त्वात् अप्तत्त्वगमने इत्यादिरीत्येत्यर्थः।
चतुर्विंशतिवारं{2} च बुद्ध्यन्ते प्रकृतिं स्मरेत्।
अशीतिं संसंमरेत्तारां तत्र जीवं विचिन्तयेत् ।। 5 ।।
5. - - - - - - - - - - - - -
{2. संख्यं C. }
यावान् यादृक् च यश्चायं शतं तत्राचरेज्जपम्।
अव्यक्तचेतनाधारं पुष्करं तदधः स्मरेत् ।। 6 ।।
6. - - - - - - - - - - - - -
तत्त्वाद्यवयवाधारमनन्तं तत्त्ववाहकम्।
पद्माकारं विचिन्त्यैतज्जपेत्सार्धं शतं सुधीः ।। 7 ।।
7. - - - - - - - - - - - - -
ततस्तन्नालम्यक्तकालजीवाक्षरात्मकम्।
खं यत्तु{3} तत्र कालस्तत्तमोऽन्तःसुषिरूपकम् ।। 8 ।।
8. - - - - - - - - - - - - - -
{3. यत्र B. }
यस्त्वन्तश्चेतनःसोऽयमिति तत्त्रितयात्मकम्।
चिन्तयित्वा यथावत्तदाचरेद् द्विशतं जपम् ।। 9 ।।
9. - - - - - - - - - - - -
नालादधोऽनिरुद्धाख्यशक्तिं{4} मां भगवन्मयीम्।
संस्मरन् रूपकालाद्यैराचरेत्तु शतं जपम् ।। 10 ।।
10. - - - - - - - - - - - -
{4. अनिरुद्धाख्यां शक्तिं C. G. }
प्रद्युम्नशक्तिं तदधो जपसंख्या च तादृशी।
अधः सांकर्षिणीं शक्तिं जपसंख्या च तादृशी ।। 11 ।।
11. - - - - - - - - - - - - -
सर्वोधो वासुदेवाख्यं{5} दांपत्यं स्थूलरूपकम्।
ततः सूक्ष्मं परं तस्मात् परातीतं तु सर्वतः ।। 12 ।।
12. - - - - - - - - - - - - -
{5. वासुदेवाख्य C. }
लक्ष्मीनारायणाभासमनिर्देश्यमनौपमम्।
सर्वतः शक्तिशक्तीशस्पन्दमानमनाविलम् ।। 13 ।।
13. - - - - - - - - - - - -
प्राप्य योगमयीं निद्रां निद्रामेवं समाविशेत्।
उत्थायापररात्रे तु द्वादशैतास्तु धारयेत् ।। 14 ।।
14. द्वादशेति। वासुदेवादिचतुष्कजीवप्रकृतिबुद्धिभूतानीति द्वादश धारणाः।
वासुदेवादिभूम्यन्तं तत्संख्यानविधिक्रमात्।
हृदि वा धारयेदेताः समस्ता अपि धारणाः ।। 15 ।।
15. - - - - - - - - - - - -
धारणा द्वादशैवैतास्तारिकायामथापि वा।
एष सर्वहितो योगो यत्तत्त्वैस्तत्र भूयते ।। 16 ।।
16. - - - - - - - - - - - -
प्रतिसंहृत्य वा सर्वं व्यक्ताव्यक्तमयं पदम्।
निरालम्बं मनः कृत्वा शून्यभावं समाविशेत् ।। 17 ।।
17. कल्पान्तरमाह---प्रतिसंहृत्येति। सर्वाण्यपि तत्त्वानि स्वस्वकारणेषु प्रविलाप्य मनो निर्विषयं कुर्यात्। निर्विषये मनसि यः परमानन्दानुभवः स एव परमो योग इति।
शून्याकारसमाकारं संपूर्णमिव वारिधिम्।
आविशामि महायोगं शून्यभावनिवेशितम् ।। 18 ।।
18. - - - - - - - - - - - -
यदा स्तिमितनिःशब्दनीरदानन्दसंनिभम्।
योगी भवति युञ्जानः स योगी मत्प्रियः सदा ।। 19 ।।
19. - - - - - - - - - - - - - -
यत्र ध्येयमवच्छिन्नं {6}नैव किंचन विद्यते।
अज्ञेयमनवच्छिन्नं तद्रूपं मद्वपुः स्फुटम् ।। 20 ।।
20. अवच्छिन्नं परिमितम्।
{6. B. omits this and the next quarters. }
आत्मसात्कुरुते योगी ज्ञेयं सकलमक्रमम्।
वितता सा महाज्वाला निस्तरङ्गा तनुर्मम् ।। 21 ।।
21. - - - - - - - - - - - - -
हूयन्ते मनसा यत्र भूतानि भुवनानि च।
सर्वभावस्तदा शश्वद्भावो मे प्रविजृम्भते ।। 22 ।।
22. सर्वभावः विश्वात्मना वर्तमानता। भावः सत्ता।
स्रुचा च मनसा हुत्वा भूताक्षभुवनादिकम्।
तां च स्रुचं प्रहृत्याथ योगिना भूयते मया ।। 23 ।।
23. मया भूयते; मदात्मना भूयत इति भावे प्रयोगः।
यदवच्छिद्यते येन तत्तु तस्मान्महत्तरम्।
धियावच्छिद्यते सर्वं यद्यदस्ति च नास्ति च ।। 24 ।।
24. देव्या ज्ञानस्वरूपत्वमुच्यते---यदवच्छिद्यत इत्यादिना।
सा नावच्छिद्यतेऽन्येन तनुः सा मे निरञ्जना।
धियो नैतौ बहिर्भूतावभावो भाव एव वा ।। 25 ।।
25. - - - - - - - - - - - -
अनालीढौ धिया न स्तः सा मे तनुरनञ्जना।
यदातिक्रम्य मर्यादां जलधिः प्लावयेज्जगत् ।। 26 ।।
26. योगपरिपाकदशायां सर्वमपि जगत् धीरूपमेवावभासत इत्यत्र लौकिकं निदर्शनमाह---यदातिक्रम्येति।
तदा न स्थलनिम्ने स्तस्तथा मय्यखिलं जगत्।
नेदमल्पात्मना शक्यमास्थातुं परमं पदम् ।। 27 ।।
27. - - - - - - - - - - - -
कुर्याद्विच्छिद्य विच्छिद्य योगमेतदवाप्तये।
भावे भावे शुभेऽन्यत्र भूते भवति भाविनि ।। 28 ।।
28. - - - - - - - - - - - -
स्मरेत् सारतरं रूपं परमं पारमेश्वरम्।
संभरन्ति प्रसूनेषु मधु सर्वेषु षट्‌पदाः ।। 29 ।।
29. सर्वभावानां स्वात्मना भाव्यत्वे निदर्शनमाह---संभरन्तीति।
संभरन्ति तथैकां मां सर्वभावेषु योगिनः।
यत्र यत्र मनो याति लक्ष्मीं तत्रैव चिन्तयेत् ।। 30 ।।
30. - - - - - - - - - - - - -
चलित्वा तत् कुतो याति सर्वं तन्मन्मयं हि यत्।
तत्त्वानां पद्धतिं मालां मत्सूत्रग्रथितां स्मरेत् ।। 31 ।।
31. - - - - - - - - - - - -
मयि वा भित्तिभूतायां चित्रवत् संस्मरेज्जगत्।
स्तिमितापारगम्भीरे फेनपिण्डं यथाम्बुधौ ।। 32 ।।
32. - - - - - - - - - - - -
स्मरेत् क्रमोत्क्रमाभ्यां वा प्रमात्रादिचतुष्टयम्।
प्रभवन्तीं मदाकारादपि{7} यान्तीं च तां पुनः ।। 33 ।।
33. चतुष्टयमिति। प्रमाता, प्रमाकरणम्, प्रमेयम्, प्रमितिरिति चतुष्टयमित्यर्थः। प्रभवन्तीमिति तत्त्वानां पद्धतिमित्यनेनान्वेति।
{7. मदाकारामपि G. }
पुमानाद्यो मदुन्मेषः स मत्संकल्पकल्पितः।
अन्तःकरणसंज्ञोऽन्यो मदुन्मेषोऽधरावनौ ।। 34 ।।
34. - - - - - - - - - - - -
बहिष्करणरूपोऽन्यस्तृतीयस्तदधः क्षितौ।
भावरूपः प्रमेयात्मा तुर्योऽयमधराधरः ।। 35 ।।
35. - - - - - - - - - - - -
मत्संकल्पवशेनैव सदानन्दचिदात्मिकाम्।
भावयन्ननिसं शश्वत् क्रमव्युत्क्रमतो धिया ।। 36 ।।
36. - - - - - - - - - - - -
इमां चतुष्टयीं हित्वा मद्भावं प्रतिपद्यते।
विज्ञानाधारभूतेषु द्वात्रिंशत्यम्बुजेषु वा ।। 37 ।।
ध्यायेद्दीपशिखाबां मामथवा रूपसुन्दरीम्।
आधारपद्मादारभ्य नाबिपद्मादधो भुवि ।। 38 ।।
षट् पद्मा योगिनां चिन्त्यास्तेषां नामानि मे शृणु।
व्युच्छन्ती व्युषिता व्युष्टा व्युषुषी व्योषुषी रमा ।। 39 ।।
नाभिपद्माद्धृदम्भोजात् पञ्च पद्मान् प्रचक्षते।
पश्यन्ती नाभिपद्माख्या पश्या पश्येतरात्मिका ।। 40 ।।
दृश्या च दृश्यमाना च हृदयं पङ्कजाह्वयाः।
हृत्कण्ठान्तरमद्याच्च पञ्चपद्माह्वयाञ्शृणु ।। 41 ।।
बोधयन्ती च बोद्ध्री च बुध्यमाना तथेतरा।
घोषोन्मेषा च संज्ञाः स्युः कण्ठहृन्मध्यपद्मगाः ।। 42 ।।
कण्ठताल्वन्तराम्भोजपञ्चकाख्या इमाः शृणु।
घोषयन्ती च घुष्यन्ती घुष्टा{8} घोषा तथेतरा ।। 43 ।।
तालुभ्रूमध्यदेशस्था पञ्चपद्माह्वया इमे।
ग्राहयन्ती च गृह्णाना जिघृक्षा च गृहीतिका ।। 44 ।।
निर्णीतिरिति तालुभ्रूमध्याम्भोजगणाभिधाः।
भ्रूमूर्धमध्यपद्मानां षण्णामाक्या इमाः शृणु ।। 45 ।।
प्राणयन्ती प्राणती च प्राणा प्राणावबोधिनी।
परा बोधेति ता एता भ्रूमध्यान्तःस्थपद्मगाः ।। 46 ।।
37-46. द्वात्रिंशति अम्बुजेष्विति पदच्छेदः। द्वात्रिंशदम्बुजानि निर्दिशति---आधारेति। व्युच्छन्त्यादीनि षट्। पश्यन्त्यादीनि पञ्च। बोधयन्त्यादीनि पञ्च। ग्राहयन्त्यादीनि पञ्च। प्रणयन्त्यादीनि षट्।
{8. पुष्यन्ती पुष्टा B. }
रत्नदीपशिखाभेषु भावयेन्मां क्रमोत्क्रमात्।
गृणन्मां तारिकां दीर्घां दीर्घघण्टानदोपमाम् ।। 47 ।।
47. - - - - - - - - - - - -
इत्थं मां चिन्तयन् योगी सुरूपां वापि संस्मरन्।
विहाय सकलं क्लेशं मद्भावं प्रतिपद्यते ।। 48 ।।
48. - - - - - - - - - - - -
लक्षयेद्वापि पद्मेषु नवस्वेषु क्रमोत्क्रमात्।
आधारे त्रीणि पद्मानि हृदयाधोऽम्बुजत्रयम् ।। 49 ।।
49. - - - - - - - - - - - - -
मूर्ध्नोऽधस्रीणि पद्मानि नवपद्मविधिक्रमः।
द्वादशस्वथवाब्जेषु मूर्धाद्येषु द्विके द्विके ।। 50 ।।
50. - - - - - - - - - - - -
षट्‌सु वा प्रथमाब्जेषु त्रिषु वा मूलहृद्भुवि।
भ्रूमध्ये चिन्तयेद्वापि तारिका तारनादिनीम् ।। 51 ।।
51. - - - - - - - - - - - -
तद्बिन्दुं चिन्तयेत् पूर्वं मुद्गमात्रं सुभास्वरम्।
ततः सर्षपमात्रं तु {9}ततश्चित्रमनाकृतिम् ।। 52 ।।
52. - - - - - - - - - - - - -
{9. ततश्चित्त A. B. }
यो यो वा गृह्यते भावो घटकुड्यादिरूपवान्।
चिन्तयेत्तत्र तत्त्वानि यानि यावन्ति शास्रतः ।। 53 ।।
53. - - - - - - - - - - - -
मन्मयीकृत्य तत्रैतान्यहंभावनया स्मरेत्।
हेतुमद्धेतुभूतानि लोके वस्तूनि यानि वा ।। 54 ।।
54. - - - - - - - - - - - -
आश्रिताश्रयरूपाणि यानि स्वच्छघनानि वा।
भावतद्वत्स्वरूपाणि शुभाशुभमयानि च ।। 55 ।।
55. - - - - - - - - - - - -
प्रसवाप्रसवात्मानि गुणगुण्याकृतीनि वा।
आधाराधेयभूतानि शक्तितद्वन्मयानि वा ।। 56 ।।
56. - - - - - - - - - - - -
भोग्यभोक्तृस्वरूपाणि नारीनरमयानि वा।
क्रियाकर्तृस्वरूपाणि ह्युपायोपेयकानि वा ।। 57 ।।
57. - - - - - - - - - - - -
स्रीपुंप्रत्ययरूपाणि शब्दरूपाणि यानि वा।
द्वन्द्वभूतानि वस्तूनि लोकेऽस्मिन् यानि कानिचित् ।। 58 ।।
58. - - - - - - - - - - - - - - -
तानि योगी धिया पश्येल्लक्ष्मीनारायणात्मना।
तन्त्रस्य परमं गुह्यं व्रतं शृणु पुरंदर ।। 59 ।।
59. - - - - - - - - - - -
योगिना यदनुष्ठेयं लक्ष्मीयोगविधिक्रमे।
प्रवर्तमानया पूर्वमादिदेवाज्जगद्विधौ ।। 60 ।।
60. - - - - - - - - - -
आत्तं सीमन्तिनीरूपं मया साभिनिवेशया।
चिकीर्षुर्मत्प्रियं{10} योगी लक्ष्मीतन्त्रविचक्षणः ।। 61 ।।
61. - - - - - - - - - - - - - -
{10.प्रियान् B. C. }
न स्मरेत् कामिनीनिन्दां कर्मणा मनसा गिरा।
यत्राहं तत्र तत्त्वानि यत्राहं तत्र देवताः ।। 62 ।।
62. - - - - - - - - - - - -
यत्राहं तत्र पुण्यानि यत्राहं तत्र केशवः।
वनितायामहं तस्मान्नारी सर्वजगन्मयी ।। 63 ।।
63. - - - - - - - - - - - -
योऽभिनिन्दति तां नारीं स लक्ष्मीमभिनिन्दति।
योऽभिनन्दति तां लक्ष्मीं त्रैलोक्यमभिनन्दति ।। 64 ।।
64. - - - - - - - - - - - - -
यो द्वेष्टि वनितां कांचित् स द्वेष्टि हरिवल्लभाम्।
यो हरेर्वल्लभां द्वेष्टि स द्वेष्टि सकलं जगत् ।। 65 ।।
65. - - - - - - - - - - - - -
ज्योत्स्नामिव स्रियं दृष्ट्वा यस्य चित्तं प्रसीदति।
नापध्यायति यत्किंचित् स मे प्रियतमो मतः ।। 66 ।।
66. - - - - - - - - - - - - - -
यथा नारायणे नास्ति मयि वा शक्र किल्बिषम्।
यथा गवि यथा विप्रे यथा वेदान्तवेदिनि ।। 67 ।।
67. - - - - - - - - - - - -
वनितायां तथा शक्र दुरितं नैव विद्यते।
{11}अकल्मषा यथा गङ्गा यथा पुण्या सरस्वती ।। 68 ।।
68. - - - - - - - - - - - - - - -
{11. विकिल्बिषा C. }
अरुणा ह्यापगा यद्वत्तथा सीमन्तिनी वरा।
यदस्मि जननी नाम त्रयाणां जगतामहम् ।। 69 ।।
69. - - - - - - - - - - - -
तदिदं नार्यवष्टम्भात् सा हि मे परमं बलम्।
त्रैलोक्यजननी देवी सर्वकामसमृद्धिनी ।। 70 ।।
70. - - - - - - - - - - - -
मत्तनुर्वनिता साक्षाद्योगी कस्मान्न पूजयेत्।
न कुर्याद् वृजिननं नार्याः कुवृत्तं न स्मरेत् स्रियाः ।। 71 ।।
71. - - - - - - - - - - - - - - -
ऋते पापात् प्रियं नार्याः कार्यं योगमभीप्सता।
जननीमिव तां पश्येद्देवतामिव मामिव ।। 72 ।।
72. - - - - - - - - - - - -
यो द्वेष्टि वनितां मोहात्तत्साहाय्यं न चाचरेत्।
इदं च शृणु देवेश यद्वक्ष्यामि प्रियोऽसि मे ।। 73 ।।
73. - - - - - - - - - - - -
श्रुत्वा त्वयाप्यनुष्ठेयं नैव वाच्यं हि कस्यचित्।
या रूपिणी वरारोहा काचिद् दृष्टिपथं गता ।। 74 ।।
74. - - - - - - - - - - - -
तस्यां मां भावयेद्योगी तारिकां मनसा गृणन्।
अलोलुपेन चित्तेन तस्या रूपमनुस्मरेत् ।। 75 ।।
75. - - - - - - - - - - - -
प्राणं सूर्यं परात्मानं नारीहृदयपूरुषम्।
संस्मरेदनलं तत्र रूपलावण्यसंपदम् ।। 76 ।।
76. - - - - - - - - - - -
अशेषसंपदोपेतां तां नारीं मामनुस्मरेत्।
अनुस्मृत्य गृणन् ब्रह्म भावयेदेव मां धिया ।। 77 ।।
77. - - - - - - - - - - - - -
ततः समाधिसंपत्तौ तत्राविष्टा भवाम्यहम्।
स्तब्धसर्वाङ्गविस्रंसो मदावेशस्य लक्षणम् ।। 78 ।।
78. - - - - - - - - - - - -
अलोलुपेन चित्तेन मां समाराध्य यत्नतः।
विरमेदेव युञ्जानः पाप्मानं परिवर्जयन् ।। 79 ।।
79. - - - - - - - - - - - -
एतत्तु परदारेषु नैव कार्यं विजानता।
अयं समाधिर्यत्रासीत् सानुरज्यति तद् ध्रुवम् ।। 80 ।।
80. - - - - - - - - - - - - -
स्वस्रियामेव कुर्वीत साधारण्यामधापि वा।
विप्लवोऽपि न दोषोऽत्र यतो मद्भावभावना ।। 81 ।।
81. - - - - - - - - - - - - -
संस्पर्शजेषु भोगेषु यः संहर्षमहोदयः।
मद्रूपं तदनुध्यायेदविक्षिप्तेन चेतसा ।। 82 ।।
82. - - - - - - - - - - -
प्रशस्तविषयोत्थं यत् सुखं लेखनमन्थनात्।
स्मरतस्तत्प्रहर्षो यस्तद्भावमनुशीलयेत् ।। 83 ।।
83. - - - - - - - - - - - -
चक्षुषा विषये दृष्टे या प्रीतिरुपजायते।
रसिते च श्रुते घ्राते सा मे सुखमयी तनुः ।। 84 ।।
84. - - - - - - - - - - - - -
यदृच्छोपनतेष्वेवं शब्दस्पर्शरसादिषु।
उपपत्तिरियं प्रोक्ता चेतो दमयतो यतेः ।। 85 ।।
85. - - - - - - - - - - - -
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते।
आदिमन्तोऽन्तवन्तश्च न तेषु रमयेन्मनः ।। 86 ।।
86. - - - - - - - - - - - -
निरस्तरजसा ध्वस्ततमसा सत्त्ववर्तिना।
यदन्तःकरणेनान्तर्व्यज्यते सुखमुत्तमम् ।। 87 ।।
87. - - - - - - - - - - - -
आद्यन्तविधुरं तन्मे सुखं ज्ञानमयं वपुः।
तत्तादृग्व्यज्यते नैव संस्पर्शैर्विषयाश्रितैः ।। 88 ।।
88. - - - - - - - - - - - -
अनुबध्नन्ति यद्‌ दुःखं विषयाः सुखवाहिनः।
मध्वन्तर्विषसंसृष्टं मधुरं यदि भक्षणे ।। 89 ।।
89. - - - - - - - - - - - -
किं तेनानन्तरं यत्तद्व्यापादयति भक्षिणम्।
क्रुद्धस्य फणिनश्छायां यः श्रयेदातपार्दितः ।। 90 ।।
90. - - - - - - - - - - - -
स सेवेत नरो भोगान् सुखाय स्पर्शसंभवान्।
साध्यान् दुःखव्ययायासैः सुदर्शान् दुःखमिश्रितान् ।। 91 ।।
91. - - - - - - - - - - - - - -
तनीयसः क्षयिष्णूंश्च कः श्रयेद्विषयान् सुखी।
जप्यपूतमिताहारदिव्यसत्त्वतनूकृतौ ।। 92 ।।
92. - - - - - - - - - -
रजस्तमोगुणौ क्षिण्वन् मत्प्रियाचारकर्मणा।
योगी समाधये शश्वद्यत्नेन दमयेन्मनः ।। 93 ।।
93. - - - - - - - - - - - -
जिते मनसि वै शश्वद्विश्वं तेन विजीयते।
जिते मनसि शुद्धा मे तनुरुन्मिषति स्वयम् ।। 94 ।।
94. - - - - - - - - - - - - -
शक्रः---
समस्तचिदचिद्भेदतन्त्रयन्त्रविधायिनि।
विधात्रि सर्वभोगानां नमस्ते पङ्कजासने ।। 95 ।।
95. - - - - - - - - - - - -
विषयप्रवणं शश्वच्चपलं बलवद् दृढम्।
आशु दूरगमव्यक्तं दम्यते केन तन्मनः ।। 96 ।।
96. - - - - - - - - - - - -
श्रीः---
दुर्दमं दुर्धरं शस्वदणु दुर्बोधमुत्क्रमम्।
वैराग्याभ्यासनिग्राह्यं तन्मनः शक्र चञ्चलम् ।। 97 ।।
97. - - - - - - - - - - - - -
रागस्तु विषये रक्तिः स्वभावाभ्यासयोगजा।
तदभावश्च वैराग्यं तत्त्वज्ञानेन जन्यते ।। 98 ।।
98. - - - - - - - - - - - -
दौरात्म्यं विषयाणां यत्तत्त्वज्ञानं तु तन्मतिः।
चतुर्धा लक्षयेत्तच्च दौरात्म्यं प्रज्ञया सुधीः ।। 99 ।।
99. - - - - - - - - - - - -
यो यादृशो यतो यस्मै भावोऽयमिति चिन्तयेत्।
विषया बन्धनात्मानो विषिण्वन्ति स्वसेविनः{12} ।। 100 ।।
100. विषिण्वन्ति; बध्नन्तीत्यर्थः। "षिञ्‌ बन्धने" इति धातुः।
{12. नाम् A. }
अव्यक्ताद्व्यक्तिमापन्नाः सर्वे ते सुखदुःखयोः।
ते च नैव स्वसंसिद्धा विषया विषयैषिणाम् ।। 101 ।।
101. - - - - - - - - - - - -
अनेकान्तव्ययायासदुःखसाधनजा हि ते।
सुखमेव न ते कुर्युर्दुःखं च सुवते हि ते ।। 102 ।।
102. - - - - - - - - - - - -
सुखं च तत्क्षणध्वंसि स्वदशादुःखसंमितम्।
चित्ररूपमिदं चिन्त्यं भावे भावे विपश्चिता ।। 103 ।।
103. - - - - - - - - - - - -
तत्त्वज्ञानमिदं प्रोक्तं संगृह्य च विगृह्य च।
विषयेषु च रागस्तु सुखहेतुत्वनिश्चयात् ।। 104 ।।
104. - - - - - - - - - - - -
स मिथ्याज्ञानरूपत्वात्तत्त्वज्ञानैरपोह्यते।
तद्विनिश्चयबाधे च हेतुत्वं नैव सिध्यति ।। 105 ।।
105. - - - - - - - - - - - -
अहेतून् विषयान् कश्चिन्नाददीत स्वसिद्धये।
यदिदं तत्त्वविज्ञानं तस्य {13}यच्छीलनं मुहुः ।। 106 ।।
106. - - - - - - - - - - - - - -
{13. यच्चिन्तनं C. }
सोऽभ्यास इति तत्त्वज्ञैस्तत्त्वशास्रेषु शब्द्यते।
सूक्ष्मे महत्यणौ स्थूले स्थिरे च चलवस्तुनि ।। 107 ।।
107. - - - - - - - - - - - - -
यत्र तिष्ठति यच्चित्तं धार्यतेऽभ्यास एषु वै{14}।
वैराग्याभ्यासयोगेन यतमानेन योगिना ।। 108 ।।
108. - - - - - - - - - - - -
{14. एष वा A. G. }
दम्यते मन उद्दामं ततः शाम्यति तद् ध्रुवम्।
शक्रः---
तत्त्वारविन्दसंदोहविहारचतुरक्रमे ।। 109 ।।
109. - - - - - - - - - -
मधुजिन्मानसावासे नमस्ते पङ्कजासने{15}।
अभ्यासेन यथा चित्तं दम्यते बलवद् दृढम् ।। 110 ।।
110. - - - - - - - - - - - - -
{15. पङ्कजानने C. }
तं प्रदर्शय पन्थानं नमस्ते पद्मसंभवे।
श्रीः---
वियत्यूर्ध्वं तनूभूते जवात् पतति पत्रिणि ।। 111 ।।
अरुन्धत्यां तथा सूक्ष्मे शनैश्चित्तं निरोधयेत्।
शैले महति वा चित्तमनन्ते वा विभावयेत् ।। 112 ।।
111-112. प्रथमं वस्तूनि यथा प्रतीयन्ते तथैव तेषु चित्तं निवेश्य, क्रमेण ततो वैराग्यमापाद्य, पश्चात् तत्त्वानुसंधाने तन्निवेशनीयमितीममर्थं सदृष्टान्तमाह---वियतीत्यादिना। तनूभूत इति। दूरदेशोत्प्लवनेनाल्पपरिमाणतया दृश्य इत्यर्थः।
परिभ्रमति वा चक्रे यत् सूक्ष्ममणु विद्यते।
मनस्तत्रैव संयोज्य भ्रामयेद्भ्रमता समम् ।। 113 ।।
113. एवं चक्रादि दृष्टान्तेऽपि।
तथाश्वत्थदलाग्रेण चलता चालयेन्मनः।
तिष्ठति स्थापयेच्चित्तं गच्छता गमयेन्मनः ।। 114 ।।
114. - - - - - - - - - - - - -
प्रदर्शनार्थमुक्तस्ते प्रकारोऽयं पुरंदर।
अनेन दमयंश्चित्तं परं योगमवाप्स्यति ।। 115 ।।
115. - - - - - - - - - - - -
ईशेशितव्यसंभेदं यत्पुंरूपं परावरम्।
सूर्यस्थं संस्मरेत्तत्तु स्रीरूपं पञ्चबिन्दुकम् ।। 116 ।।
116. - - - - - - - - - - - - -
इति ते तारिकारूपं सर्वतः सौम्य दर्शितम्।
इत्थं विज्ञाततत्त्वस्य ज्ञेयं नैवान्यदिष्यते ।। 117 ।।
117. - - - - - - - - - - - -
इतीयं पिण्डसिद्धस्ते लेशतः शक्र दर्शिता।
संज्ञामूर्तिविधानं च साधनं चाथ मे शृणु ।। 118 ।।
118. - - - - - - - - - - - - -
इति {16}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे नानायोगप्रकाशो नाम त्रिचत्वारिंशोऽध्यायः
{16. श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे B. }
********इति त्रिचत्वारिंशोऽध्यायः********