लक्ष्मीतन्त्रम्/अध्यायः ३७

विकिस्रोतः तः
← अध्यायः ३६ लक्ष्मीतन्त्रम्
अध्यायः ३७
[[लेखकः :|]]
अध्यायः ३८ →
लक्ष्मीतन्त्रस्य अध्यायाः

सप्तत्रिंशोऽध्यायः - 37
श्रीः---
बहिर्वेद्यादिदेशस्थद्रव्यैर्मद्भावनेक्षितैः।
भोगभूतैर्यदिज्येऽहं बहिर्यागस्तु स स्मृतः ।। 1 ।।
1. मद्भावनेक्षितैरिति। मदात्मना भावितैरित्यर्थः। भोगभूतैरिति। भोगभूतैरिति। भोगोपकरणैरित्यर्थः।
वासना द्विविधा प्रोक्ता बाह्याभ्यन्तरहेतुजा।
निर्णुदत्यान्तराः सर्वा मानसो याग उत्तमः ।। 2 ।।
2. - - - - - - - - - - - -
बाह्याशयविशुद्ध्यर्थं बाह्ययागो विधीयते।
शास्रीयां क्षितिमास्थाय मण्डपे तत्र मण्डिते ।। 3 ।।
3. आशयः; वासना। ब्रह्मस्थाने; ब्रब्रभावनाभाविते इत्यर्थः।
ब्रह्मस्थाने विधायाथ वेदिं सर्वगुणान्विताम्।
अष्टहस्तं तदर्धं वा तदर्धं वापि साधितम् ।। 4 ।।
4. - - - - - - - - - - - -
प्रागन्तं सुसितं सूत्रं वेदिमध्ये प्रसारयेत्।
तस्मिन्रुभयतः पार्श्वे{1} मध्यतश्चार्धमध्ययोः ।। 5 ।।
5. - - - - - - - - - - - - -
{1. उभयपार्श्वे च B. F. }
विधाय त्रीणि चिह्नानि पञ्च शङ्‌कून् निखानयेत्।
अन्त्ययोस्रिषु मध्येषु शङ्‌व्कोस्तत्र ह्युपान्त्ययोः ।। 6 ।।
6. - - - - - - - - - - - - - -
सूत्रमध्यं यतः प्राप्तं तत्र शङ्कुं निधापयेत्।
{2}पाशौ द्वौ प्रतिमुच्याथ मध्यचिह्नं समानयेत् ।। 7 ।।
7. - - - - - - - - - - - - - - -
{2. F. omits five lines from here. }
सव्ये चाप्यपसव्ये च तत्र चिह्ने विधाय च।
मध्यमे प्रतिमुच्य द्वे सूत्रमध्यं समानयेत् ।। 8 ।।
8. - - - - - - - - - - - -
चिह्नस्योपरि देशे च{3} क्रमात् सव्यापसव्ययोः।
सूत्रमध्यं यतः प्राप्तं तत्र शङ्कुं निधापयेत् ।। 9 ।।
9. - - - - - - - - - - - - -
{3. तु B. }
पूर्वस्मिन् प्रतिमुच्यैकं पाशं दक्षिणतोऽपरम्।
कुर्यात् प्रदक्षिणं कोणं मध्यचिह्नेऽनयोस्ततः ।। 10 ।।
10. - - - - - - - - - - - - -
{4}ऐशकोणं तथा{5} कुर्यात् प्रतिमुच्योत्तरत्र तु।
प्रतीच्ययाम्ययोरेवं प्रतीच्योदीच्ययोरपि ।। 11 ।।
11. - - - - - - - - - - - -
{4. ऐशं B; ऐन्द्रं C. }
{5. ततः B. }
प्रतिमुच्य क्रमात् पाशौ कुर्यात् कौणौ तथा परौ।
तत्क्षेत्रस्फुटतायै तु सूत्रयेत्तु चतुर्दिशम् ।। 12 ।।
12. - - - - - - - - - - - -
भक्ते षोडशधा क्षेत्रे चतुर्भिर्मध्यमैः पदैः।
प्रागादिकैः प्रदेशैश्च विदधीत नवाम्बुजम् ।। 13 ।।
13. भक्ते; विभाजित इत्यर्थः।
मद्यमं कमलं कार्यमष्टपत्रं यथा शृणु।
चतुर्धा भ्रामयेत् क्षेत्रं वर्जयित्वाष्टमं{6} बहिः ।। 14 ।।
14. - - - - - - - - - - - - - -
{6. अष्टकं A. C. }
कर्णिका केसरं पत्रसंधिः पर्वेति च क्रमात्।
चत्वार्यंशप्रमाणानि त्यक्तोंऽशो व्योम तद्बहिः ।। 15 ।।
15. - - - - - - - - - - - - -
तस्मिन् सूत्राष्टकं पद्मे दिग्विदिक्संस्थितं क्षिपेत्।
सूत्राणामन्तरे भूयः क्षिपेत् सूत्राष्टकं तथा ।। 16 ।।
16. - - - - - - - - - - - -
पद्मसंधिस्थसूत्रेण दिक्क्रमेण दलाष्टकम्।
सहजाः{7} सुचिता रेखा व्योमरेखागणाः स्मृताः ।। 17 ।।
17. - - - - - - - - - - - - - - -
{7. सहजा B. }
पद्मान्तराणामष्टानामेवमेव विधा भवेत्।
एवं पुरवरं रम्यं {8}नवपद्मसुलक्षणम् ।। 18 ।।
18. - - - - - - - - - - - -
{8. नवपद्मं B. }
बहिर्द्वारयुतं कार्यं कोणशोभादिसंयुतम्।
चतुर्वर्णयुतं कार्यं कर्णिकादिविभक्तये ।। 19 ।।
19. कर्णिकादीत्यादिपदेन केसरपत्रसन्धिपर्वाणि गृह्यन्ते।
पौष्पे वा प्रस्तरे वास्रे सुसिते वाथ धूपिते।
अहते गन्धयुक्तेऽथ स्थण्डिले वोपलेपिते ।। 20 ।।
20. मण्डलमिव पुष्पप्रस्तरादिकमपि पूजास्थानतया ग्राह्यम्।
{9}यजन् कार्यवशान्मन्त्री नवपद्मं विचिन्तयेत्।
कुर्याच्चाध्यानमार्गस्थां प्रतिमां शास्रदर्शनात् ।। 21 ।।
21. - - - - - - - - - - - - -
{9. यजेत् B. F. }
सौवर्णए {10}राजताद्ये वा दृढे कालादिवर्जिते।
{11}आराधयेद् घटे पूर्णे दध्ना क्षीरेण वारिणआ ।। 22 ।।
22. - - - - - - - - - - - - - - -
{10. राजते ताम्रे A. C. }
{11. आवाहयेत् B. }
प्रशस्तपल्लवाक्रान्ते वस्रपट्टादिसंयुते।
विभाव्य नवपद्मं तु पूजयेन्मन्त्रवित्तमः ।। 23 ।।
23. - - - - - - - - - - - -
घटे पुरे तथार्चायां यद्वा मन्त्री क्रमाद्यजेत्।
सर्वलोकमयं सर्वगीर्वाणाश्रयमुत्तमम् ।। 24 ।।
24. - - - - - - - - - -
सर्वाधारमयं ध्यायेन्नवपद्मं पुरोत्तमम्।
{12}तारिकाख्यानमःशब्दैरर्च्यमर्घ्यादिना ततः ।। 25 ।।
25. - - - - - - - - - - - - - -
{12. तारिकाख्यां B. }
ततः पात्रचतुष्कं तु हेमादिद्रव्यनिर्मितम्।
पूताम्बु पूर्णं गन्धस्रग्रत्नौषधिकुशोदकैः ।। 26 ।।
26. पूर्वमर्घ्यादिनेत्युक्तं विशदयति---तत इति।
वेद्यामर्चापुरःस्थायां न्यसेत् कोणचतुष्कके।
{13}यातवीयादिवह्न्यन्ते क्रमादेव प्रकल्पयेत् ।। 27 ।।
27. न्यसेदिति। अर्ध्यादिपात्रत्वेनेति शेषः। यातवीयादीति। नैर्ऋत्याद्याग्नेयान्तकोणेष्वित्यर्थः।
{13. वाय्वादिवह्निपर्यन्तैः A. B. G. }
अर्घ्यमाचमनीयं च पाद्यं स्नानीयमेव च।
कल्पयेत् क्रमशो मन्त्री मन्त्रानेतानुदीरयन् ।। 28 ।।
28. - - - - - - - - - - - -
तारं च कल्पयामीति मध्ये संज्ञाः स्युरञ्जसा।
{14}अनेकार्थं च तत्रार्घ्यं कल्प्यं पात्रेऽथ मध्यतः ।। 29 ।।
29. ओं अर्घ्यं परिकल्पयामीत्यादिक्रमेणेति भावः। अनेकार्थमिति। सर्वार्थतोयमिति तस्य सांप्रदायिकी प्रसिद्धिः।
{14. अनेकाङ्कं A. B. G. }
सिद्धार्थकास्तिला दूर्वाः सयवाः सिततण्डुलाः।
तोयक्षीरफलोपेता अर्घ्यद्रव्यमुदाहृतम् ।। 30 ।।
30. - - - - - - - - - - -
पात्रं तारिकयापूर्य सुधासंदोहदेहया।
तस्मिन्निष्कलसंस्थाने मन्त्रचक्रं विचिन्तयेत् ।। 31 ।।
31. - - - - - - - - - - - - -
निष्कलं मध्यमार्घ्यं तु पूज्य पुष्पादिना पुरा।
भावनीयं च तत् सम्यगग्नीषोममयात्मना ।। 32 ।।
32. पूज्य ; पूजयित्वा। भावनीयम्; ध्येयम्।
एष प्रथमसंस्कारो द्वितीयमवधारय।
प्रचण्डकिरणव्रातैर्भास्करीयैर्दहेत्तु तत् ।। 33 ।।
33. द्वितीयमिति। दाहनप्लावनादिरूपं वक्ष्यमाणमित्यर्थः। दहेदिति। शोषणपूर्वकं दहेदिति संप्रदायः।
निर्वापयेत्ततो दग्धं शीतपूर्णेन्दुरश्मिभिः।
ब्रह्मानन्दामृताम्भोधिकल्लोलैः पूरयेत्तु तत् ।। 34 ।।
34. - - - - - - - - - - - -
अभिमन्त्र्य तु मुख्यैस्तन्मनुबिस्तारिकादिभिः।
ततो जलमुपादाय न्यसेत् पात्रान्तरेषु तु ।। 35 ।।
35. तत इति। संस्कृततोयपूर्णात् पात्रादित्यर्थः।
प्रतिस्वमपि वा कुर्यादीदृशं संस्कृतिक्रमम्।
आप्यायनं च पात्राणां प्रीतिं चास्मात् समाचरेत् ।। 36 ।।
36. प्रतिस्वमिति। प्रत्येकमर्घ्यादिपात्रमित्यर्थः।
मुद्रा कामदुघा कार्या सौरभेयी स्वमन्त्रतः।
सुरभिं हिमशैलाभां निराधारपदे स्थिताम् ।। 37 ।।
37. - - - - - - - - - - - -
ध्यात्वा तत्स्तनसंकाशां मुद्रां तां परिदर्शयेत्।
कराभ्यां गन्धदिग्धाभ्यां सावधानेन चेतसा ।। 38 ।।
38. - - - - - - - - - - - -
अर्ग्यपात्राम्भसा प्रोक्ष्य मण्डलं मण्डपं तथा।
यागद्रव्याण्यशेषाणि ताडयेदस्रमन्त्रतः ।। 39 ।।
39. अस्रेति। ओं वीर्यायास्राय फडिति मन्त्रेणेत्यर्थः।
मूलेनाप्लावयेत् पश्चात्तत् सर्वं भोगतां व्रजेत्।
ततो विष्णुं नमस्कृत्य तदङ्कस्थां च पङ्कजाम् ।। 40 ।।
40. मूलेन; मूलमन्त्रेणेत्यर्थः।
अर्चयेन्मूलमन्त्रेण {15}ह्यामुक्तकुसुमादिभिः।
अर्घ्यपात्रमथादाय पुष्पं धूपं विलेपनम् ।। 41 ।।
41. आमुक्तेति। अग्रथितैः विरलैरित्यर्थः।
{15. मुक्तौघ B. }
दीपं नैवेद्यमप्येवं द्वारयागं ततश्चरेत्।
उदुम्बरस्य मूले तु बहिर्द्वारस्य मध्यतः ।। 42 ।।
42. उदुम्बरशब्दो द्वारस्योर्ध्वाधः प्रदेशनिक्षिप्तदार्वोर्वर्तते।
भूमिष्ठं क्षेत्रपालं तु यजेद्ध्यानादिसंयुतम्।
नीलजीमूतसंकाशं दण्डहस्तं महातनुम् ।। 43 ।।
43. क्षेत्रपालरूपमाह--नीलेति।
मुष्टिकृद्वामहस्तेन ध्येयः क्षेत्रेश्वरः सदा।
मुद्रा च दर्शनीयात्र परेष्वेवं विधिः क्रमात् ।। 44 ।।
44. - - - - - - - - - - - -
द्वारोपरि स्थितां लक्ष्मीमूर्ध्वसंस्थ उदुम्बरे।
पङ्केरुहकरां लक्ष्मीं पद्मोपरिगतां यजेत् ।। 45 ।।
45. - - - - - - - - - - - -
दक्षिणोत्तरशाखाभ्यां मूले चण्डप्रचण्डकौ।
तद्वज्जयं च विजयं बाह्ये द्वारस्य चान्तरे ।। 46 ।।
46. शाखा द्वारस्य पार्श्वदारुखण्डः।
चण्डाद्या विजयान्ताश्च{16} सर्वे ज्ञेयाश्चतुर्भुजाः।
गदाचक्रधराश्चैव शङ्खहस्ता महाबलाः ।। 47 ।।
47. - - - - - - - - - - - -
{16. विजयाद्याश्च B. F. }
तर्जयन्तो ह्यभक्तांश्च दोषाणां ध्वंसनोद्यताः।
इत्थं ध्येयाः समभ्यर्च्य दर्शनीयाश्च मुद्रिकाः ।। 48 ।।
48. अभक्तान्। देवाभक्तानित्यर्थः।
शाखाद्वयस्य मध्ये तु वामदक्षिणतः क्रमात्।
गङ्गां च यमुनां चैव पूजयेत्तदनन्तरम् ।। 49 ।।
49. शाखाद्वयस्य; द्वारपार्श्वदारुखण्डद्वयस्य।
हस्ताभ्यां दधती कुम्भं {17}तीर्थेन परिपूरितम्।
नवयौवनलावण्या श्वेतरूपा स्मितानना ।। 50 ।।
50. गङ्गायमुनयोः रूपमुच्यते---हस्ताब्यामित्यादिना।
{17. तीर्थोद B. C. }
गङ्गा ध्येया प्रसन्ना च पूर्णचन्द्रनिभानना।
तादृशी नीलजीमूतसंनिभा यमुना नदी ।। 51 ।।
51. - - - - - - - - - - - -
तेनैव क्रमयोगेन द्वारस्याभ्यन्तरे{18} स्थितौ।
निधीशौ शङ्खपद्माख्यावर्घ्यपुष्पादिभिर्यजेत् ।। 52 ।।
52. - - - - - - - - - - - - -
{18. अनन्तरे F. }
निधीशौ भावनीयौ तौ निधिभाण्डोपरिस्थितौ।
स्थूलोदरौ च पिङ्गाक्षौ द्विभुजौ भगवन्मयौ ।। 53 ।।
53. - - - - - - - - - - - - -
कृत्वैवं द्वारयागं तु ततः पुष्पं च संमुखम्।
अङ्‌गुष्ठतर्जनीमध्यात्रितयेनास्रमन्त्रतः ।। 54 ।।
54. - - - - - - - - - - - -
आदाय चाभिमन्त्र्याथ चक्रं तदुपरि स्मरेत्।
निशितारं ज्वलद्रूपं प्रवर्षदनलाशनि ।। 55 ।।
55. - - - - - - - - - -
क्षयकृद्विघ्नजालानां न्यसेद्यागगृहान्तरे।
दक्षिणां तर्जनीं कुर्यात् सम्यगूर्ध्वमुखीं ततः ।। 56 ।।
56. - - - - - - - - - - - - -
शिखामन्त्रेण संयुक्तां विद्युद्विलसितप्रभाम्।
स्मृत्वा भ्रामयमाणस्तां संविशेद्यागमन्दिरम् ।। 57 ।।
57. - - - - - - - - - - - -
अर्घ्यपात्राम्भसास्रेण प्रोक्षयेत् स्वकमासनम्।
तस्मिन्नाधारशक्त्यादि मान्त्रमासनमर्चयेत् ।। 58 ।।
58. - - - - - - - - - - - -
तां तां प्रदर्शयेन्मुद्रां यत्र यत्र च या च या।
तत्रोपविश्य देवेशमर्चयेद्धृदये स्थितम् ।। 59 ।।
59. - - - - - - - - - - -
लक्ष्मीनारायणाख्यं तद्धृद्गतं परमं महः।
दांपत्यमनपायं तद्यापयेन्नेत्रयोर्द्वयोः ।। 60 ।।
60. यापयेत्। गमयेदित्यर्थः।
सर्वं तद्भावमापाद्य पश्येन्निस्चललोचनः।
मण्डपे वेदिकायां वा यत्र वा यष्टुमिच्छति ।। 61 ।।
61. - - - - - - - - - - - - -
अर्घ्यपुष्पादिभिः पूज्यमाधारादिकमासनम्।
धर्मादिकान् यजेत् पश्चात्तत्तद्दिग्भागगोचरान् ।। 62 ।।
62. - - - - - - - - - - - - -
पद्मार्कमण्डलांश्चैव ततो भावासनावधि।
उपर्युपरि योगेन ध्यात्वा पुष्पादिनार्चयेत् ।। 63 ।।
63. - - - - - - - - - - - -
{19}मण्डलस्थस्य देवस्य दक्षिणे मण्डलोपरि।
कृतादियुगपर्यन्ते वायोरीशावधि क्रमात् ।। 64 ।।
64. - - - - - - - - - - - -
{19. B. C. omit this line. }
विभज्य सप्तधा क्षेत्रमादौ गणपतिं यजेत्।
पद्मासनोपविष्टं तत्केसरे तु दलेऽम्बुजे{20} ।। 65 ।।
65. - - - - - - - - - - - - - -
{20. केसरेषु दलाम्बुजे B. }
दधानं चोर्ध्वबाहुभ्यामक्षसूत्रपरश्वथौ।
वरदाभयमुद्रे च पूर्वहस्तद्वयेन तु ।। 66 ।।
66. - - - - - - - - - -
किंतु {21}मुद्रा विचिन्त्यैवं वरदाभयहस्तयोः।
तर्जन्यङ्गुष्ठसंसर्गाद् व्याख्यामुद्रासमाकृतिः ।। 67 ।।
67. - - - - - - - - - - - - -
{21. मुद्रान्वितं चिन्त्यं A. B. }
पीनं लम्बोदरं स्थूलमेकदंष्ट्रं गजाननम्।
केसरेष्वङ्गषट्‌कं च षट्‌सु पद्मस्य विन्यसेत् ।। 68 ।।
68. - - - - - - - - - - - - - -
स्वमन्त्रेणार्चयेन्मुद्रां बद्ध्वा पुष्पादिना सुधीः।
ततो वागीश्वरीं देवीं स्वमन्त्रेणार्चयेत्सुधीः ।। 69 ।।
69. - - - - - - - - - - - -
सूर्येन्दुवह्निबिम्बस्थसितपङ्केरुहासनाम्।
सर्वोपाधिविनिर्मुक्तामपि साकारतां गताम् ।। 70 ।।
70. - - - - - - - - - - -
शक्तिं शब्दात्मिकां साक्षान्मदीयां प्रथमोद्गताम्{22}।
द्विनेत्रां द्विभुजां श्वेतां शङ्खपङ्कजधारिणीम् ।। 71 ।।
71. - - - - - - - - - - - - -
{22. प्रथमोद्भवाम् F. }
स्फुरत्पीयूषकल्लोलसदृशाभरणाम्बराम्।
ततो गुरुं तद्‌गुरुं च लोकसिद्धाकृती च तौ ।। 72 ।।
72. - - - - - - - - - - - - -
लोकसिद्धाकृतिं पश्चात् तद्‌गुरुं परमेष्ठिनम्।
ततः पितृगणः पूज्यो ह्यमूर्तः पिण्डसंनिभः ।। 73 ।।
73. - - - - - - - - - - - - -
आदिसिद्धान् यजेत् पस्चाद्भगवद्ध्यानतत्परान्।
शान्तान् निमीलिताक्षांश्च शुभाङ्गांस्तेजसाधिकान् ।। 74 ।।
74. - - - - - - - - - - - - - - -
अनुज्ञां प्राप्य तेभ्यश्च लब्धानुज्ञो यथाक्रमम्।
आवाह्य मां यजेत् पश्चाद्देवदेवाङ्कसंस्थिताम्।।
येन येन प्रकारेण तं तं शृणु सुरेश्वर ।। 75 ।।
75. अनुज्ञां प्राप्येति। गुरुपरमगुर्वादीनामनुज्ञां प्राप्तामनुसंधायेत्यर्थः।
इति {23}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे बाह्ययागप्रकाशो नाम सप्तत्रिंशोऽध्यायः
{23. श्रीपञ्चरात्र A; श्रीपाञ्चरात्रे B. }
********इति सप्तत्रिंशोऽध्यायः********