लक्ष्मीतन्त्रम्/अध्यायः २९

विकिस्रोतः तः
← अध्यायः २८ लक्ष्मीतन्त्रम्
अध्यायः २९
[[लेखकः :|]]
अध्यायः ३० →
लक्ष्मीतन्त्रस्य अध्यायाः

एकोनत्रिंशोऽध्यायः - 29
शक्रः---
शुद्धाशुद्धषडध्वाक्यचित्रनिर्माणभित्तये।
नमः श्रीवत्सभामिन्यै भवसंतापशान्तये ।। 1 ।।
1. - - - - - - - - - - -
अग्नीषोमविभागं मे क्रियाभूतिविधामपि।
ब्रूहि मे तत्त्वतः पद्मे विद्यायास्तारिकाकृतेः ।। 2 ।।
2. - - - - - - - - - - - - -
श्रीः---
व्यापकं यत्‌ परं ब्रह्म शक्तिर्नारायणी हि या।
सा ह्यहं परिणामेन भवामि प्रणवाकृतिः ।। 3 ।।
3. - - - - - - - - - - - -
अग्नीषोमविभागं मे तारिकाया निशामय।
क्रियाभूतिविधानं च यथावत् सुरनन्दन ।। 4 ।।
4. - - - - - - - - - - - -
उन्मेषः परमो विष्णोराद्यः षाड्‌गुण्यचिन्मयः।
साहं संभृतसंभारा शक्तिस्ते कथिता पुरा ।। 5 ।।
5. - - - - - - - - - - - -
सृष्टवत्या जगत् कृत्स्नं तस्या मे रक्षणोद्यमे।
द्विधा प्रवर्तते रूपं {1}मुखेनैश्वर्यतेजसोः ।। 6 ।।
6. मुखेनेति। प्राधान्येनेत्यर्थः।
{1. किंचित्तेजोमुखं मतम् A. G.; B. omits four quarters from here. }
{2}षाड्‌गुण्यमेव मे रुपं किंचित्तेजोमुखं मतम्।
षाड्‌गुण्यमेव मे रुपं परमैश्वर्यसंमुखम् ।। 7 ।।
7. - - - - - - - - - - - -
{2. A. omits this line. }
तेजोमुखं तु यद्रूपं सा क्रियाशक्तिरुच्यते।
सैवाग्निरुच्यते शक्तिः सर्वोपप्लवदाहनात्{3} ।। 8 ।।
8. - - - - - - - - - - - - - -
{3. दाहतः C. }
ऐश्वर्यसंमुखं रूपं भूतिर्लक्ष्मीरितीरिता।
शक्तिरैश्वर्यभूयिष्ठा सा मे सोममयी तुः ।। 9 ।।
9. - - - - - - - - - - - -
{4}शोषणात् सर्वदोषाणामग्निशक्तिः क्रियामयी।
जगदाप्याययन्त्यन्या भूतिः सोम इहोच्यते ।। 10 ।।
10. - - - - - - - - - - - -
{4. प्लोषणात् C. I. }
इच्छाज्ञानक्रियामय्यास्ते इमे व्यूहजे मम।
षाड्‌गुण्यविग्रहा साहं व्यूहिनी परमेश्वरी ।। 11 ।।
11. - - - - - - - - - - - -
या सा शक्तिः {5}क्रियाख्या मे षाड्‌गुण्यं तेजसोज्ज्वलम्।
तस्या आसंस्रयो व्यूहाः सूर्यसोमाग्निशक्तयः ।। 12 ।।
12. - - - - - - - - - - - - -
{5. क्रियान्या A. C. G.; कियाग्न्याख्या I. }
{6}तासामाद्या परा दिव्या सूर्याख्या शक्तिरुज्ज्वला।
निर्वहन्ती जगत्कृत्यमनिशं{7} परिवर्तते ।। 13 ।।
13. - - - - - - - - - - - -
{6. तासां मे परमा B. C. F. }
{7. ईदृशं A. B. F. }
अध्यात्ममधिदैवं च तथा चैवाधिभौतिकम्।
तस्या रूपत्रयं विद्धि सूर्याख्यायाः सुरेश्वर ।। 14 ।।
14. - - - - - - - - - - - -
अध्यात्मस्था तु सूर्याख्या पिङ्गलामार्गगामिनी।
आलोकेनाधिभूतस्था सूर्यशक्तिः प्रवर्तते ।। 15 ।।
15. - - - - - - - - - - - -
सूर्यमण्डलसंस्थाना शक्तिः सान्याधिदैविकी।
सूर्यमण्डलसंस्थाना अर्चिषो याः प्रकीर्तिताः ।। 16 ।।
16. सूर्यमण्डलान्तर्वर्तिनो देवस्य त्रयीरूपत्वं वक्तुं प्रथमतस्तस्य ऋग्रूपत्वमुच्यते उत्तरार्धे---सूर्येत्यादिना।
ऋचस्ता विद्धि देवेश तपन्तीस्तपनात्मिकाः।
दीप्तयो यास्तदन्तःस्थास्तानि सामानि विद्धि मे ।। 17 ।।
17. तस्य यजुःस्वरूपत्वमाह---अन्तःस्थेति। अनेन "आदित्यो वा एष एतन्मण्डलं तपति तत्र ता ऋचस्तदृचां मण्डलम्" इति तैत्तिरीयश्रुतिरुपबृंहिता भवति। विष्णुपुराणे चोक्तम् (2-11-11)।
अन्तःस्था या परा शक्तिः पौरुषीं तनुमास्थिता।
{8}तां विद्धि पुरुषं दिव्यं रमणीयं यजुर्मयम् ।। 18 ।।
18. - - - - - - - - - - - - - -
{8. तं B. C. }
शङ्खचक्रधरं श्रीशं पीनोदारचतुर्भुजम्।
प्रसन्नवदनं पद्मविष्टरं पुष्करेक्षणम् ।। 19 ।।
19. - - - - - - - - - - -
मूर्धान्तःपुरुषस्यास्य दशहोता निगद्यते।
पादपाणि चतुर्होता देवस्यास्य सुरेश्वर ।। 20 ।।
20. अन्तःस्थस्यास्य पुरुषस्य दशहोता मूर्धा भवति। दशहोत्रादिपदैस्तत्तन्नामानो मन्त्रा विवक्षिताः। "चित्तिः स्रुक्" इत्यारभ्य तैत्तिरीयारण्यके तृतीयप्रपाठके प्रथमानुवाकमन्त्रो दशहोता। तत्रैव "पृथिवी होता" इत्यारभ्य द्वितीयानुवाकपठितश्चतुर्होता। पादपाणीत्येकवद्भावः।
लोममांसास्थिमज्जासृक् पञ्चहोता सुरेश्वर।
स्तनावण्डौ च पुंस्त्वं च षड्‌ढोतापान एव च ।। 21 ।।
21. "अग्निर्होता" इत्यारभ्य तृतीयानुवाकपठितः पञ्चहोता। "सूर्यं ते चक्षुः" इत्यारभ्य तुरीयानुवाकपठितः षड्‌ढोता।
शीर्षण्याः सप्त ये प्राणाः सप्तहोता निगद्यते।
शोभास्तु दक्षिणास्तस्य संभाराः संधयः स्मृताः ।। 22 ।।
22. "महाहविर्होता" इत्यारभ्य पञ्चमानुवाकपठितः सप्तहोता। "देवस्य त्वा" इत्यारभ्य दशमानुवाकपठिता दक्षिणाः। "अग्निर्यजुर्भिः" इत्यारभ्याष्टमानुवाकपठिताः संभाराः।
{9}नाडयो देवपत्न्योऽस्य होतॄणां हृदयं मनः।
चेतनः पौरुषं सूक्तं शक्तिः श्रीसूक्तमुच्यते ।। 23 ।।
23. "सेनेन्द्रस्य" इत्यारभ्य नवमानुवाकपठिता देवपत्न्यः। "सुवर्णं घर्मम्" इत्यारभ्यैकादशानुवाकपठितो होतृहृदयम्। पुरुषसूक्तश्रीसूक्तमन्त्राः प्रसिद्धाः।
{9. C. omits three lines from here. }
ओंकारः प्रणवस्तारो गुह्यं नाम सनातनम्।
यजूंषि रुद्रशुक्राणि {10}स्थूलनामानि तस्य तु ।। 24 ।।
24. "नमस्ते रुद्र मन्यवे" इत्यारभ्य पठिता रुद्रियाः। एवं शुक्रिया अपि मन्त्रविशेषाः। अत्र अहिर्बुध्न्यसंहितायाः 58, 59 अध्यायावनुसंधेयौ।
{10. तथा सामानि A. }
यजुर्मयमनुं दिव्यमभ्यस्यन् पुरुषं नरः।
अनुव्याहृत्यभीचारपापेभ्योऽपि प्रमुच्यते ।। 25 ।।
25. यजुर्मयेति सावित्री। अनुव्याहृति; व्याहृतिभ्यः पश्चात्। अस्य `अभ्यस्यन्' इति पूर्वेणान्वयः।
तपत्येवं परा शक्तिस्रयी सूर्याख्ययाम्बरे।
त्रिविधैषा परा शक्तिः प्रख्याता सूर्यसंज्ञया ।। 26 ।।
26. त्रयीति। "वेदैरशून्यस्रिभिरेति सूर्यः" इति श्रुतिरनुसंधेया।
सावित्री नाम वेदानां जननी परिवर्तते।
{11}त्रिवर्णप्रणवाधारा भूर्भुवःस्वस्रिनाडिका ।। 27 ।।
27. - - - - - - - - - - - - -
{11. त्रिवर्ग A. }
तदादिवर्णपवना शिरःकल्पितशेखरा।
क्षित्यादिपुरुषान्तार्णा प्रकाशानन्दविग्रहा ।। 28 ।।
28. तदादीति। तत् इत्यादयो वर्णा इत्यर्थः। शिरः गायत्रीशिरोमन्त्रः। क्षित्यादीति। कादिमान्तवर्णा।
उदिता ब्रह्मणो भूयो ब्रह्मणि प्रतितिष्ठति।
वेदानां जननी सैषा वर्णानां जननी परा ।। 29 ।।
29. - - - - - - - - - - - -
अनुलोमविलोमाभ्यां सौम्याग्नेयी निगद्यते।
सैषा सूर्यवपुर्दिव्या सावित्री मन्मयी कला ।। 30 ।।
30. - - - - - - - - - - - -
गायत्री नाम गायन्तं त्रायते महतो भयात्।
आदाय जीवनं गोभिर्भूसरित्प्राणिसंभवम् ।। 31 ।।
31. आदायेति। अत्र "याभिरादित्यस्तपति ताभिः पर्जन्यो वर्षति" इति श्रुतिरनुसंधेया।
पुनर्मुञ्चति मेघेषु {12}नवमासधृतं करैः।
उक्ता सूर्यमयी शक्तिः शृणु वह्निमयीं पराम् ।। 32 ।।
32. - - - - - - - - - - - - -
{12. नवमासहृतं A. B.; C. omits eight quarters from here. }
एषापि त्रिविधा शक्र शक्तिर्वह्निमयी मम।
दिव्येकाबिन्धना ह्यन्या क्षितौ क्षितिमयेन्धना ।। 33 ।।
33. अबिन्धना विद्युत्‌ दिव्या। काष्ठादीन्धना भौमी। जठरस्था कौष्ठीति ज्ञेयम्।
तथा भुक्तेन्धना कोष्ठे शक्तिर्वह्निमयी त्रिधा।
सर्वदेवमयी सैषा देवानां मुखमुच्यते ।। 34 ।।
34. - - - - - - - - - - -
त्रिवर्गस्थैः स्तुता सैषा त्रिष्टुबित्युच्यते बुधैः।
दुर्गाणि तारयन्त्यात्मपारायणपरं नरम् ।। 35 ।।
35. - - - - - - - - - - -
शक्तिः सोममयी त्वन्या सापि त्रेधा निगद्यते।
दिवि बिम्बात्मना त्वेका तथान्यौषधिरूपिणी ।। 36 ।।
36. सोममय्यपि त्रिधा---आकाशे बिम्बात्मना, भूमावोषध्यात्मना, प्राणिशरीरे इडात्मनेति।
चरति प्राणिनामन्तरिडयैकामृतात्मिका।
अनुष्टुब्भिः स्तूयमाना सैषानुष्टुबुदीरिता ।। 37 ।।
37. - - - - - - - - - - - - -
मृत्युंजय इति प्रोक्ता सा विद्या मृत्युनाशिनी।
सूर्यसोमाग्निरूपाणां तासामासां पुरंदर ।। 38 ।।
38. - - - - - - - - - - - -
हविष्कृदुदिता सूर्यात् सोमरूपा हविर्मयी।
हविरत्ति तथाग्न्याख्या वह्निविप्रमुखात्मना ।। 39 ।।
39. - - - - - - - - - - - - -
तिसृभिर्वर्तते कृत्स्नं लोकतन्त्रमहर्निशम्।
इति व्यूहत्रयोपेता व्यूहिनी सा क्रियात्मिका ।। 40 ।।
40. - - - - - - - - - - - - - -
शक्तिः परमगम्भीरा मम तेजोमुखोद्गता।
सूर्येन्दुवह्निकोट्योघनियुतार्बुदभास्वरा{13} ।। 41 ।।
41. - - - - - - - - - - - - - -
{13. भासुराः I. }
चक्रं सुदर्शनं नाम {14}सा भवत्यरिदारणम्।
अस्रं परमतेजिष्ठमाग्नेयं नाम वैष्णवम् ।। 42 ।।
42. - - - - - - - - - - - - -
{14. सावित्र्याद्यरि A. B. C. G. }
परोद्यमस्वरूपं तत्{15} प्राणादिप्राणनं परम्।
उद्यन्ति सर्वाण्यस्राणि तस्मात् सर्वाश्च शक्तयः ।। 43 ।।
43. - - - - - - - - - - - - - -
{15. स्वरूपत्वात् I. }
करणं साधकतमं पञ्चकृत्यविधौ हरेः।
न तत् कृत्यं विना तेन यत्‌ स्याद् विष्णोर्महात्मनः ।। 44 ।।
44. - - - - - - - - - - - - - - - -
संकल्पादिस्वरूपेयं सृष्टौ विष्णोः प्रवर्तते।
रक्षणे संहृतौ चैव धत्ते चक्रमयीं तनुम् ।। 45 ।।
45. - - - - - - - - - - - - -
ममांशजा पराग्नेयी{16} क्रियाशक्तिर्हि वैष्णवी।
आब्रह्मस्तम्बपर्यन्तं षोढा विष्टभ्य तिष्ठति ।। 46 ।।
46. षोढेति। कलातत्त्ववर्णपदमन्त्रभुवनाख्यचक्रैरित्यर्थः।
{16. ज्ञेया A. D. }
तत्र वर्णमयं चक्रं प्रथमं शृणु वासव।
तारिकातारकद्वन्द्वमक्षगं{17} पारमेश्वरम् ।। 47 ।।
47. तारिका ह्रींमन्त्रः। तारकः प्रणवः।
{17. अक्षस्थं I. }
नाभौ सूर्येन्दुभारूपं {18}श्रितं स्वारं द्विरष्टकम्।
कादिभान्तं त्रिरष्टारं{19} मादिहान्तं तु नेमिगम् ।। 48 ।।
48. स्वारम्; स्वरसमूहः। द्विरष्टकम्; षोडशकम्। त्रिरष्टारम्; चतुर्विंशत्यररूपम्।
{18. श्रियास्तारं A. B. C.; श्रितद्वारं I. }
{19. द्विषट्‌कारं A. B. C. D. I. }
प्रधिः पर्यन्तवह्न्यात्मा {20}वर्गान्तः पिण्डसंनिभः।
वर्णचक्रमिदं दिव्यं वर्तते वर्णवर्त्मना ।। 49 ।।
49. - - - - - - - - - - -
{20. वर्णान्तं पिण्डसंनिभम् C. }
कलाचक्रमिदं शक्र ज्ञानाक्षं शक्तिनाभिकम्।
ऐश्वर्यारं बलाद्येन नेम्याद्यं त्रिगुणेन तु ।। 50 ।।
50. - - - - - - - - - - -
तत्त्वं तु वासुदेवाक्षं नाभिः संकर्षणोज्ज्वलः।
प्रद्युम्नारं तथा शक्र प्रधिरूपानिरुद्धकम् ।। 51 ।।
51. - - - - - - - - - - - - -
अक्षनाभ्यरनेमिस्थैस्तुर्याद्यैः पदचक्रकम्।
मन्त्रमक्षादिकैर्बीजपिण्डसंज्ञापदात्मभिः ।। 52 ।।
52. - - - - - - - - - - -
कालाक्षं नाभिगाव्यक्तं महदाद्यरपञ्जरम्।
मनःश्रोत्रतदर्थादिविकारपरिमण्डलम् ।। 53 ।।
53. - - - - - - - - - - -
लोकलौकिकपर्यन्तं भुवनं चक्रमन्तिमम्।
षट्‌चक्रं दधती हस्तैः पौरुषीं तनुमास्थिता ।। 54 ।।
54. - - - - - - - - - - - - -
सुदर्शनः क्रियाशक्तिर्वैष्णवी चक्रमध्यगा।
बीजं पिण्डं पदं संज्ञा अस्याः शृणु चतुष्टयम् ।। 55 ।।
55. - - - - - - - - - - - - - -
सोमं प्रथममादाय प्राणमन्ते नियोजयेत्।
ततोऽमृतमुपादाय योजयेत् कालपावकम् ।। 56 ।।
तत्संस्थमनलं कुर्यान्मायां व्यापिनमन्ततः।
एतत् सौदर्शनं बीजं मत्क्रियाशक्तिजृम्भितम् ।। 57 ।।
56,57. सोमः सकारः। प्राणो हकारः। अमृतं सकारः। कालपावकः राकारः। अनलः रकारः। माया व्यापी च ईंकारः। सहस्रार ईं इति बीजमन्त्रः।
सप्तवर्णात्मकं दिव्यमिदं बीजं {21}महर्द्धिदम्।
एतदेव महत् पिण्डं मायाव्यापिसमुज्झितम्{22} ।। 58 ।।
58. सप्तवर्णात्मकमिति। सोमप्राणामृतकालपावकानलमायाव्यापिरूपसप्तवर्णघटितमित्यर्थः। मायाव्यापिसमुज्झितम्; ईकाररहितम्। सहस्रार इति पिण्डमन्त्रः।
{21. महद्धितम् A.; महर्द्धिमत् I. }
{22. समन्वितम् I. }
कालाग्न्यर्कायुताकारमेतद्वज्राम्बुदध्वनि।
पञ्चवर्णं महापिण्डं दुर्धरं देवदानवैः ।। 59 ।।
59. - - - - - - - - - - -
शुचिना तु सकृत् स्मर्यमजितेन्द्रियदुःस्मरम्।
स्मृत्वा तु शान्तये स्मर्ये बीजे मे तारिकादिके ।। 60 ।।
60. स्मर्ये; स्मरणीये इत्यर्थः।
योऽसौ पिण्डोर्ध्वभागस्थो वर्णः कालानलाभिधः।
दह्यन्ते तेन दैत्येन्द्रा लोकाश्चैव युगक्षये ।। 61 ।।
61. - - - - - - - - - - - - -
द्वितीयशक्तिसंस्थेन त्वग्निनाग्निः समिध्यते।
शक्तिं प्राणयति प्राणः पूरितोऽमृततेजसा ।। 62 ।।
62. - - - - - - - - - - - -
इति पिण्डस्वरूपं ते कथितं सुरपुंगव।
व्यापकैः पञ्चभिः पिण्डं {23}कल्पितं त्वन्तरान्तरा ।। 63 ।।
63. - - - - - - - - - - - - - - - -
{23. कीलितं A. }
वर्मास्रान्तं ध्रुवाद्यं च संज्ञामन्त्रत्वमृच्छति।
व्यापकौ योजयेदन्ते पिण्डाद्योः सोमसूर्ययोः ।। 64 ।।
64. पूर्वोक्तमेव विशदयति---व्यापकाविति।
अ्ते सोमाग्निकूटस्य ह्येकं व्यापकमानयेत्।
आद्यन्तयोस्तथान्त्यस्य वर्णस्य व्यापकौ स्मृतौ ।। 65 ।।
65. - - - - - - - - - - - - - -
वर्म प्राणोर्जयोर्व्योम दुष्टोपद्रवमर्दनम्।
यः संकर्षणस्तु संहारः कल्पान्तेऽखिलगोचरः ।। 66 ।।
66. वर्म कवचम्। प्राणोर्जयोर्व्योम; हुंमन्त्रः।
स फट्‌कारस्तदन्ते चाप्याह्लादः शान्तिकारकः।
{24}इति पिण्डविकर्षात्मा सौम्याग्नेयो मनुः स्मृतः ।। 67 ।।
67. विकर्षः अनुस्यूतिः।
{24. A. C. D. F. add here lines 2 to 14 (तस्या व्याप्तिं to वासव) from ch. 30 and omit them there. }
स्ववर्णैरङ्गवानेष बली सौदर्शनो मनुः।
दिव्यान्तरिक्षभौमानां भोगानामाप्तिसाधनम् ।। 68 ।।
68. स्ववर्णैरिति। पूर्वोक्तस्य षडक्षरमन्त्रस्य ये षट् वर्णाः, तैः हृदयादिषडङ्गकल्पनं कार्यमित्यर्थः। मन्त्रमहिमानमाह---दिव्येत्यादिना।
कल्पद्रुमो मनुः सोऽयमाश्रितानां पुरंदर।
नारायणात् समुद्यत्या मम नित्यं जगद्धिते ।। 69 ।।
69. जगद्धिते इति निमित्ते सप्तमी। जगद्धितनिमित्तमित्यर्थः।
अग्नीषोमविभागस्ते कथितो वृत्रसूदन।
क्रियाभूतिविभेदश्च क्रियाशक्तिभिदापि च ।। 70 ।।
70. - - - - - - - - - - - - -
क्रियाशक्तिप्रभावश्च बीजपिण्डादिभेदतः।
भूयः शक्र क्रियाशक्ते ऋद्धिमेतावतीं शृणु ।। 71 ।।
71. - - - - - - - - - - - - -
इति {25}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे अग्नीषोमविभागप्रकाशो{26} नामैकोनत्रिंशोऽध्यायः
{25. श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे B. }
{26. I. omits प्रकाशः }
********इत्येकोनत्रिंशोऽध्यायः********