लक्ष्मीतन्त्रम्/अध्यायः ६

विकिस्रोतः तः
← अध्यायः ५ लक्ष्मीतन्त्रम्
अध्यायः ६
[[लेखकः :|]]
अध्यायः ७ →
लक्ष्मीतन्त्रस्य अध्यायाः

षष्ठोऽध्यायः - 6
श्रीः[1]---
पूर्णस्तिमितषाड्‌गुण्यचिदानन्दमहोदधेः।
अहंताहं हरेराद्या निस्तरङ्गार्णवाकृतेः ।। 1 ।।
1. - - - - - - - - - - - -
[1. श्रीरुवाच B. ]
साहमेवंविधा शुद्धा व्कचिदुच्छूनतां गता।
सिसृक्षालक्षणा देवी स्वतन्त्रा सच्चिदात्मिका ।। 2 ।।
2. - - - - - - - - - - - - -
षट्‌कोशतां समापद्ये सत्ताहं वैष्णवी परा।
शक्तिर्माया प्रसूतिश्च प्रकृतिस्रिगुणात्मिका ।। 3 ।।
3. शक्तिमायाप्रसूतिप्रकृतिब्रह्माण्डजीवदेहाख्येषु षट्‌सु कोशेषु शक्तिकोशः सुद्धमार्गप्रवर्तकः। तत्रैव संकर्षणादीनां त्रयाणामाविर्भावः।
ब्रह्माण्डं [2]जीवलदेहश्चेत्येते षट्‌कोशसंज्ञिताः।
सिसृक्षा या परा विष्णोरहंतायाः समुद्गता ।। 4 ।।
4. - - - - - - - - - - - - -
[2. जीवदेहाश्च B. ]
शक्तिः सा प्रथमः कोशः शुद्धमार्गप्रवर्तनी।
कोशः कुलायपर्यायः शरीरापरनामवान् ।। 5 ।।
5. - - - - - - - - - - - -
शुद्धेऽस्मिन् प्रथमे कोशे प्रथमोन्मेषलक्षणे।
अहंमानी परो ह्यासीद्देवः संकर्षणः प्रभुः ।। 6 ।।
6. - - - - - - - - - - - -
तिलकालकवत्तत्र विकारो मसृणः स्थितः।
तस्याहंता तु [3]या देवी साहं [4]सांकर्षणी परा ।। 7 ।।
7. - - - - - - - - - - - - - - - -
[3. देवी या E. I. ]
[4. संकर्षणी B. ]
श्रीरित्येव[5] समाख्याता विज्ञानबलशालिनी।
यस्तस्या मे समुन्मेषः प्रद्युम्नः स तु कीर्त्यते ।। 8 ।।
8. संकर्षणस्य महिषी श्रीः। प्रद्युम्नस्य सरस्वती। अनिरुद्धस्य रतिः। वासुदेवस्य शान्तिः।
[5. एवं B. ]
संकर्षणस्य देवस्य शक्तिकोशाभिमानिनः।
[6]बुद्धित्वे वर्तते देवः प्रद्युम्नः पुरुषोत्तमः ।। 9 ।।
9. - - - - - - - - - - - - -
[6. बुद्धिवत् A. B. ]
भोक्तृभोग्यसमष्टिस्तु निलीना[7] तत्र तिष्ठति।
मनोभूतस्य देवस्य तस्याहंता तु या स्मृता ।। 10 ।।
10. - - - - - - - - - - - - -
[7. निलीनं B. ]
साहं सरस्वती नाम [8]वीर्यैश्वर्यविवर्तिनी।
यो मे तस्याः समुन्मेषः सोऽनिरुद्धः प्रकीर्तितः ।। 11 ।।
11. - - - - - - - - - - - - - -
[8. वीर्यशौर्य A. I. ]
तस्य संकर्षणस्याहमहंकारविधौ स्थिता।
संकर्षणादयो देवास्त्रय एते पुरातनाः ।। 12 ।।
12. - - - - - - - - - - -
जीवो बुद्धिरहंकार इति नाम्ना प्रकीर्तिताः।
नैवैते प्राकृता देवाः किंतु शुद्धचिदात्मकाः ।। 13 ।।
13. - - - - - - - - - - - -
आदिव्यूहस्य[9] देवस्य वासुदेवस्य दीव्यतः।
तत्तत्कार्यकरत्वेन तत्तन्नाम्ना निरूपिताः ।। 14 ।।
14. - - - - - - - - - - - -
[9. व्यूढस्य F. ]
सर्वे ते षड्‌गुणाः प्रोक्ताः सर्वे ते पुरुषोत्तमाः।
पूर्णस्तिमितषाड्‌गुण्यसदानन्दमहोदधेः ।। 15 ।।
15. - - - - - - - - - - -
षण्णां युगपदुन्मेषो गुणानां[10] कार्यवत्तया।
योऽभूत्स वासुदेवस्तु व्यूहः प्रथमकल्पितः ।। 16 ।।
16. - - - - - - - - - - - -
[10. उन्मेषात् षाड्‌गुण्यं B. ]
तस्य शान्तिरहंता तु साहं शक्तिः प्रकीर्तिता।
शक्तिकोशस्थिता देवाः [11]सूयन्ते यत्र चिन्तिताः ।। 17 ।।
17. - - - - - - - - - - - - - - -
[11. त्रयस्ते E. I. ]
अनिरुद्धस्य याहंता रतिरित्येव संज्ञिता।
सैव देवी महालक्ष्मीर्मायाकोशः स उच्यते ।। 18 ।।
18. मायाकोशमारभ्याशुद्धसृष्टिः। महालक्ष्म्या राजसत्वं प्रपञ्चसृष्टिनिदानत्वं च पूर्वमुक्तम्।
महालक्ष्म्या य उन्मेषो मायाया गुणसंज्ञितः।
महाकालीमहाविद्याद्वयं संपरिकीर्त्यते ।। 19 ।।
19. - - - - - - - - - - -
महालक्ष्मीमहामायामहाविद्यामयो महान्।
प्रसूतिर्नाम कोशो मे तृतीयः परिपठ्यते ।। 20 ।।
20. प्रसूतिकोशः राजस्या महालक्ष्म्याः, तामस्या महामायायाः, सात्त्विक्या महाविद्यायाश्च समवायरूपः।
त्रीण्यत्र मिथुनान्यासन् यानि पूर्वोदितानि ते।
प्रधानं सलिलीकृत्य यच्छेते पुरुषोत्तमः ।। 21 ।।
21. त्रीणि मिथुनानि पञ्चमाध्याये सप्तमादिभिः सप्तभिः श्लोकैर्वर्णितानि। प्रधानमेव प्रकृतिकोश इत्युच्यते। एतासां मायाप्रसूतिप्रकृतीनां तमोऽव्यक्तप्रकृतिनामभिरुपनिषत्सु व्यवहारः।
सा प्रोक्ता प्रकृतिर्योनिर्गुणसाम्यस्वरूपिणी।
विरिञ्चोऽजनयद्यद्वै पूर्वमण्डं स्वमात्मनि ।। 22 ।।
22. - - - - - - - - - - - -
तदेके प्रकृतिं प्राहुस्तत्त्वशास्रविशारदाः।
महदाद्यैः पृथिव्यन्तैरण्डं यन्निर्मितं सह ।। 23 ।।
23. - - - - - - - - - - - -
तद्ब्रह्माण्डमिति[12] प्रोक्तं यत्र ब्रह्मा विराडभूत्।
अङ्गप्रत्यङ्गयुक्तं यच्छरीरं [13]जीविनामिह ।। 24 ।।
24. - - - - - - - - - - - - - -
[12. ब्रह्माण्डमिदं E. ]
[13. जीवतामिह E. ]
एषा कोशविधा षष्ठी क्रमशस्तनुतां गता।
अवरोहाः षडेते मे पूर्णायाः परिकीर्तिताः ।। 25 ।।
25. - - - - - - - - - - - -
आद्ये कोशे स्वयं देवस्रिधैवाहंतया स्थितः।
पञ्चस्वन्येषु कोशेषु जीवा नानाविधाः स्थिताः ।। 26 ।।
26. - - - - - - - - - - - - - -
शुभाशुभविभागोत्थां भजन्ते विविधां दशाम्।
दिव्यास्तिस्रस्रयस्तासां[14] मिथुनानि च यानि तु ।। 27 ।।
27. - - - - - - - - - - - - - - - -
[14. त्रयस्त्वासां E. I. ]
अण्डमध्येऽवताराश्च तासां तेषां च ये स्मृताः।
स्वातन्त्र्यनिर्मितास्त्वेते[15] नैव कर्मवशानुगाः ।। 28 ।।
28. - - - - - - - - - - - - - -
[15. निर्मितास्ते ते E. I. ]
अप्राकृताश्च ते देहा उभयेषां प्रकीर्तिताः।
अन्ये पञ्चसु कोशेषु देवाद्याः स्थावरान्तिमाः ।। 29 ।।
29. - - - - - - - - - - - - -
नानास्थानजुषो जीवाः कर्मभिः संसरन्ति ये।
[16]अधिकारक्षयं नीत्वा शुभपाकवशादिमे ।। 30 ।।
30. अधिकारेति "यावदधिकारमवस्थितिराधिकारिकाणाम्" इति बादरायणसूत्रम्।
[16. अधिकारं E. ]
संप्राप्य ज्ञानभूयस्त्वं योगक्षपितकल्मषाः।
आरोहन्ति शनैः कोशानारूढा न पतन्ति ते ।। 31 ।।
31. - - - - - - - - - - - - -
सत्यलोकात्प्रभृत्येते यां भूमिमधिरोहिताः।
पुनस्ते न निवर्तन्ते तिष्ठन्त्यूर्ध्वं व्रजन्ति ते ।। 32 ।।
32. - - - - - - - - - - - - -
शक्रः[17]---
क्षीरोदसंभवे देवि पद्मनाभकुटुम्बिनि।
जीवः को नाम [18]तद्‌ ब्रूहि नमस्ते पद्मसंभवे ।। 33 ।।
33. - - - - - - - - - - - - - - - -
[17. शक्र उवाच F. ]
[18. तं E. ]
श्रीः---
पूर्णाहंता हरेराद्या साहं सर्वेश्वरी परा।
[19]तस्याः स्मृताश्चतस्रो मे दशास्रिदशपुंगव ।। 34 ।।
34. - - - - - - - - - - - - - -
[19. सत्याः E. ]
प्रमातेति विधा त्वेका तदन्तःकरणं परा।
बहिः करणमन्या च चतुर्थी भावभूमिका ।। 35 ।।
35. प्रमाता जीवः। अन्तःकरणं मनोबुद्ध्यहंकाररूपेण त्रिविधम्। बहिः करणं ज्ञानेन्द्रियकर्मेन्द्रियरूपेण दशविधम्। भावभूमिका प्रमेयप्रपञ्चजातम्।
प्रमाता चेतनः प्रोक्तो मत्संकोचः स उच्यते।
अहं हि देशकालाद्यैरपरिच्छेदमीयुषी ।। 36 ।।
36. - - - - - - - - - - -
स्वातन्त्र्यादेव संकोचं भजाम्यजहती स्वताम्।
प्रथमस्तत्र संकोचः प्रमातेति प्रकीर्त्यते ।। 37 ।।
37. - - - - - - - - - - - -
चिदात्मनि यथा विश्वं मयि लीनमवस्थितम्।
प्रमातरि तथैवैतद्दर्पणोदरशैलवत् ।। 38 ।।
38. - - - - - - - - -
ऐकरूप्यं द्विरूपत्वं त्रिरूपत्वं चतुर्भिदाम्।
[20]सप्तपञ्चकरूपत्वं प्रमाता यत्प्रपद्यते ।। 39 ।।
39. चत्वारो भेदाः जाग्रदाद्यवस्थाः।
[20. षट्‌सप्तपञ्च A. B. C. ]
प्रकाशेनात्मनो[21] ह्येको ग्राह्यग्राहकतावशात्।
द्वैरूप्यं तत्त्रिरूपत्वं ज्ञानाकारक्रियात्मना ।। 40 ।।
40. - - - - - - - - - - - -
[21. आत्मना E. ]
सप्तपञ्चकरूपत्वं तत्तत्तत्त्वस्थितौ स्थितम्।
शक्रः---
[22]कानि तत्त्वानि पद्माक्षि कति कीदृग्विधानि च ।। 41 ।।
41. - - - - - - - - - - - - - - - -
[22. तानि F. ]
एतत्पृष्टा मया ब्रूहि नमस्ते [23]सिन्धुसंभवे।
श्रीः[24]---
[25]स्थूलसूक्ष्मविभेदेन भूतानि दश खानि च ।। 42 ।।
42. - - - - - - - - - - - - - -
[23. पद्म B. ]
[24. श्रीरुवाच B. ]
[25. C. omits three lines from here. ]
ज्ञानकर्मविभेदेन त्रीण्यन्तःकरणानि च।
प्रकृतिश्च प्रसूतिश्च माया सत्त्वं रजस्तमः ।। 43 ।।
43. - - - - - - - - - - - - -
कालश्च नियतिः शक्तिः पुरुषः परमं नभः।
भगवानिति तत्त्वानि सात्त्वताः समधीयते ।। 44 ।।
44. - - - - - - - - - - - -
शक्रः---
मया श्रुतानि तत्त्वानि त्वद्वक्त्रसरसीरुहात्।
व्याचक्ष्वैतानि मे देवि नमस्ते सरसीरुहे ।। 45 ।।
45. - - - - - - - - - - - -
इति [26]श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे [27]षट्‌कोशप्रकाशो नाम षष्ठोऽध्यायः
[26. श्रीपञ्चरात्र A. E.; श्रीपञ्चरात्रे I. ]
[27. I. omits the title. ]
********इति षष्ठोऽध्यायः********