लक्ष्मीतन्त्रम्/अध्यायः ३

विकिस्रोतः तः
← अध्यायः २ लक्ष्मीतन्त्रम्
अध्यायः ३
[[लेखकः :|]]
अध्यायः ४ →
लक्ष्मीतन्त्रस्य अध्यायाः

तृतीयोऽध्यायः - 3
श्रीरुवाच---
नित्यनिर्दोषनिःसीमकल्याणगुणशालिनी।
अहं नारायणी नाम सा सत्ता वैष्णवी परा ।। 1 ।।
1. - - - - - - - - - - - - -
देशात्कालात्तथा रूपात्परिच्छेदो न मे स्मृतः।
संवित्तिरेव मे रूपं [1]सर्वैश्वर्यादिको गुणः ।। 2 ।।
2. स्वरूपनिरूपको धर्मः ज्ञानम्। अन्ये पञ्चापि गुणाः निरूपितस्वरूपगुणभूता इत्यर्थः।
[1. सैवै D. ]
स्वस्वातन्त्र्यवशेनैव विभागस्तत्र वर्तते।
विज्ञानैश्वर्यशक्त्यात्मा[2] विभागो यः स ईरितः ।। 3 ।।
3. इत्थं विभागोऽपि मदिच्छाकृत एवेत्याह---स्वस्वातन्त्र्येति।
[2. शक्त्यात्म E. I. ]
विज्ञानैश्वर्यशक्तीनामुन्मेषस्त्वपरोऽधुना।
अतर्क्याया ममोद्यत्या [3]नियोगानर्हया सदा ।। 4 ।।
4. अपर इति। पूर्वं शुद्धसृष्टौ एक उन्मेष उक्तः। अधुना अशुद्धात्मकत्रैगुण्यसृष्टावन्य उन्मेष इत्यर्थः।
[3. नुयोगा E. I. ]
इच्छयान्यत्कृतं रूपमासीज्ज्ञानादिके त्रिके।
यथैवेक्षुरसः स्वच्छो गुडत्वं प्रतिपद्यते ।। 5 ।।
5. ज्ञानादित्रिकरूपं सत्त्वादित्रिकात्मना अन्यथा कृतमासीदित्यर्थः।
तद्वत्स्वच्छमयं ज्ञानं सत्त्वतां प्रतिपद्यते।
रजस्त्वं च ममैश्वर्यं तमस्त्वं शक्तिरप्युत ।। 6 ।।
6. तदेवाह---तद्वदिति। ज्ञानं सत्त्वतया, ऐश्वर्यं रजस्तया, शक्तिश्च तमस्तया जातमिति भावः।
एते त्रयो गुणाः शक्र त्रैगुण्यमिति शब्द्यते।
रजःप्रधानं तत्सृष्टौ त्रैगुण्यं परिवर्तते ।। 7 ।।
7. त्रैगुण्यमिति चातुर्वर्ण्यमितिवत् स्वार्थे ष्यञ्‌।
स्थितौ सत्त्वप्रधानं तत् संहृतौ तु तमोमुखम्।
अहं संविन्मयी पूर्वा व्यापिन्यपि पुरंदर ।। 8 ।।
8. - - - - - - - - - - - -
अधिष्ठाय गुणान् सृष्टिस्थितिसंहृतिकारिणी।
निर्गुणापि गुणानेतानधिष्ठायात्मवाञ्छया ।। 9 ।।
9. निर्गुणापीति। पूर्वं षाडुगुण्यस्योक्तत्वात् अत्र निर्गुणपदस्य सत्त्वरजस्तमोरूपमिश्रगुणरहितेत्यर्थः। आत्मवाञ्छयेत्यनेन जगत्सृष्ट्यादौ लीलैव प्रयोजनमित्युक्तं भवति। यथाह भगवान् बादरायणः---"लोकवत्तु लीलाकैवल्यम्" इति।
चक्रं प्रवर्तयाम्येका सृष्टिस्थित्यन्तरूपकम्।
शक्रः---
विधाद्वयं समास्थाय ज्ञानाद्ये तु [4]युगत्रये ।। 10 ।।
10. - - - - - - - - - - - - -
[4. गुणत्रये A. G. I. ]
शुद्धेतरविभागेन किमर्थं त्वं प्रवर्तसे।
विधयोरनयोः पद्मे संबन्धः कः परस्परम् ।। 11 ।।
11. - - - - - - - - - - - - -
एतत्पृष्टा मया ब्रूहि नमस्ते पद्मसंभवे।
श्रीः---
अनियोज्यं ममैश्वर्यमिच्छैव मम कारणम् ।। 12 ।।
12. - - - - - - - - - - - - -
मुह्यन्त्यत्र महान्तोऽपि तत्त्वं श्रृणु तथापि मे।
ईशेशितव्यभावेन परिवर्ते [5]सदा ह्यहम् ।। 13 ।।
13. शुद्धेतरसृष्ट्योः संबन्ध उच्यते---ईशेशितव्येति। रक्ष्यरक्षकभाव इत्यर्थः।
[5. सदाप्यहम् A. B. C. I. ]
ईशो नारायणो ज्ञेय ईशता तस्य चाप्यहम्।
ईशितव्यं तु विज्ञेयं चिदचिच्च पुरंदर ।। 14 ।।
14. - - - - - - - - - - - -
चिच्छक्तिस्तु परा तत्र भोक्तृतां प्रतिपद्यते।
भोग्योपकरणस्थानरूपं तस्या अचित्पदम् ।। 15 ।।
15. - - - - - - - - - - - - -
अनाद्यया समाविद्धा सा चिच्छक्तिरविद्यया।
मत्प्रवर्तितया नित्यं चिच्छक्तिर्भोक्तृतां गता ।। 16 ।।
16. - - - - - - - - - - - - -
अहंममत्वसंबन्धाद्ध्यचित्स्वेनाभिमन्यते।
अविद्या सा तिरोभावं विद्यया याति वै यदा ।। 17 ।।
17. - - - - - - - - - - - - -
चिच्छक्तिर्निरभीमाना तदा मद्भावमेष्यति।
तां विद्यां शुद्धमार्गस्थां परव्यूहादिरूपिणी ।। 18 ।।
18. - - - - - - - - - - - - -
प्रवर्तयामि कारुण्याज्ज्ञानसद्भावदर्शिनी।
रक्ष्यरक्षकभावोऽयं संबन्धो विधयोर्द्वयोः ।। 19 ।।
19. - - - - - - - - - - - -
विधा रक्षति शुद्धाद्या रक्ष्यते च [6]विधापरा।
एतत्ते कथितं शक्र किं भूयः श्रोतुमिच्छसि ।। 20 ।।
20. - - - - - - - - - - - - -
[6. तथा F. ]
शक्रः---
ईशेशितव्यभावेन किमर्थं त्वं[7] प्रवर्तसे।
ईशितव्यं कियद्भेदं किंरूपं तत्र मे वद ।। 21 ।।
21. - - - - - - - - - - - - -
[7. च F. ]
श्रीः---
स्वभावो [8]नानुयोज्योऽयं मम नारायणस्य च।
[9]ईशोऽहमीशितव्यो न स च देवः सनातनः ।। 22 ।।
22. - - - - - - - - - - - - - -
[8. अननु A. B. C. ]
[9. ईशो हि ई A. B. C. G. ]
ईशितव्यं द्विधा प्रोक्तं चिदचिव्द्यतिरेकतः।
चिच्छक्तिर्भोक्तृरूपात्र सा च [10]चिद्रूपधारिणी ।। 23 ।।
23. - - - - - - - - - - - - - -
[10. मद्रूप E. ]
भोग्योपकरणस्थानैरचिच्छक्तिस्त्रिधा स्थिता[11]।
प्रसरन्त्यास्तृतीयं मे सा च पर्व स्मृतं बुधैः ।। 24 ।।
24. - - - - - - - - - - - - - -
[11. मता D; स्मृता I. ]
विभक्ते अपि ते एते शक्ती चिदचिदात्मिके।
मत्स्वाच्छन्द्यवशेनैव मम रूपे सनातने ।। 25 ।।
25. - - - - - - - - - - - -
चिच्छक्तिर्विमला शुद्धा चिन्मय्यानन्दरूपिणी।
अनाद्यविद्याविद्धेयमित्थं संसरति ध्रुवम् ।। 26 ।।
26. - - - - - - - - - - - -
अचिच्छक्तिर्जडाप्येवमशुद्धा परिणामिनी।
त्रिगुणआपि ममैवेदं स्वाच्छन्द्यात् प्रविजृम्भितम् ।। 27 ।।
27. - - - - - - - - - - - - - - -
धूमकेतुर्यथा धूमं[12] दीप्यमानो भजेत् स्वयम्।
शुद्धसंवित्स्वरूपापि भजे साहमचिद्गतिम् ।। 28 ।।
28. ज्वलनस्वभावोऽपि धूमकेतुर्यथा मलिनधूमरूपतां प्रतिपद्यते, तथा ज्ञानस्वरूपाप्यहमचिद्भावमापद्य इत्यर्थः।
[12. धूमात् A. B. C. D. G. ]
अनाक्रान्ता विकल्पेन [13]शब्दैरप्यकदर्थिता।
आद्यानोपधिनाप्येवं वर्तेऽहमचिदात्मना ।। 29 ।।
29. आध्यानोपधिनेति। मदिच्छारूपोपादिनेत्यर्थः। ध्यानालम्बनार्थमिति वार्थः। यथा वक्ष्यति---`ध्यानविश्रामभूमयः' (4-24) इति।
[13. शब्देनाप्य E. I. ]
बहिरन्तःपदार्थे हि चित्स्वरूपमखण्डितम्।
विशिनष्टि तथाप्येतच्चित्रयोपाधिसंपदा ।। 30 ।।
30. - - - - - - - - - - - -
स्वातन्त्र्यमेव मे हेतुर्नानुयोज्यास्मि किंचन।
[14]इत्थंप्रभावामेवं मां विदन्‌ भुद्धो भविष्यसि ।। 31 ।।
31. - - - - - - - - - - - - - - - -
[14. इदंप्रभावाम् A. B. C. G. ]
शक्रः---
कथं सृजसि वै लोकान् सुखदुःखसमन्वितान्।
असृष्टिर्हि वरं यद्वा सृष्टिरस्तु सुखात्मिका ।। 32 ।।
32. असृष्टिरिति। अत्र "सृजेच्च सुखमेवैकमनुकम्पाप्रचोदितः" इति श्लोकवार्त्तिकवचनं स्मर्तव्यम्।
श्रीः---
अनाद्यविद्याविद्धानां जीवानां सदसन्मयम्।
संचितं कर्म संप्रेक्ष्य मिश्रां सृष्टिं करोम्यहम् ।। 33 ।।
33. - - - - - - - - - - - - - -
शक्रः---
क्षीरोदसंभवे देवि स्वाच्छन्द्यं ते कथं भवेत्।
कर्म चेत्समवेक्ष्य त्वं विदधासि सुखासुखे ।। 34 ।।
34. - - - - - - - - - - - - -
श्रीः---
कुर्वत्या मम कार्याणि कर्म तत्करणं स्मृतम्।
कर्तुश्च करणापेक्षा न स्वातन्त्र्यविघातिनी ।। 35 ।।
35. - - - - - - - - - - - - -
निरवद्या स्वतन्त्राहं नानुयोगपदे स्थिता।
विभजे बहुधात्मानं कर्तृकर्मक्रियादिना ।। 36 ।।
36. - - - - - - - - - - - -
शक्रः---
यद्वा तद्वास्तु तद्देवि स्वातन्त्र्यं ते यदीदृशम्।
सृष्टिप्रकारमाख्याहि नमस्ते पद्मसंभवे ।। 37 ।।
37. - - - - - - - - - - - -
इति [15]श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे [16]त्रैगुण्यप्रकाशो नाम तृतीयोऽध्यायः
[15. श्रीपञ्चरात्रसारे A; श्रीपाञ्चरात्रे I. ]
[16. मिश्रसृष्टि G; A. B. C. D. F. omit the title. ]
********इति तृतीयोऽध्यायः********