विष्णुपुराणम्/चतुर्थांशः/अध्यायः १२

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४

श्रीपराशर उवाच
क्रोष्टोस्तु यदुपुत्रस्यात्मजो ध्वजिनीवान् ॥ ४,१२.१ ॥
ततश्च स्वातिः ततो रुशङ्कुः रुशङ्कोश्चित्ररथः ॥ ४,१२.२ ॥
तत्तनयः शशिबिन्दुः चतुर्दशमहारत्नेशश्चक्रवर्त्यभवत् ॥ ४,१२.३ ॥
तस्य च शतसहस्रं पत्नी नामभवत् ॥ ४,१२.४ ॥
दशलक्षसंख्याश्च पुत्राः ॥ ४,१२.५ ॥
तेषां च पृथुश्रवाः पृथुकर्मा पृथुकीर्तिः पृथुयशाः पृथुजयः पृथुदानः षट्पुत्राः प्रधानाः ॥ ४,१२.६ ॥
पृथुश्रवसश्च पुत्रः पृथुतमः ॥ ४,१२.७ ॥
तस्मादुशना यो वाजिमेधानां शतमाजहार ॥ ४,१२.८ ॥
तस्य च शितपुर्नाम पुत्रोऽभवत् ॥ ४,१२.९ ॥
तस्यापि रुक्मकवचस्ततः परवृत् ॥ ४,१२.१० ॥
तस्य परावृतो रुक्मेषुपृथुज्यामघवलितहरितसंज्ञास्तस्य पञ्चात्मजा बभूवुः ॥ ४,१२.११ ॥
तस्माद्यापि ज्यामघस्य श्लोको गीयते ॥ ४,१२.१२ ॥
भार्यावश्यास्तु ये केचिद्भविष्यन्त्यथ वा मृताः ।
तेषां तु ज्यामघः श्रेष्ठः शैव्यापतिरभून्नृपः ॥ ४,१२.१३ ॥
अपुत्रा तस्य सा पत्नी शैव्या नाम तथाप्यसौ ।
अपत्यकामोऽपि भयान्नान्यां भार्यामविन्दत ॥ ४,१२.१४ ॥
स त्वेकदा प्रभूतरथतुरगगजसंमर्दातिदारुणे महाहवे युद्ध्यमानःच सकलमेवारिचक्रमजयत् ॥ ४,१२.१५ ॥
तच्चारिचक्रमपास्तपुत्रकलत्रबन्धुबलकोशं स्वमधिष्ठानं परित्यज्य दिशः प्रतिविद्रुतम् ॥ ४,१२.१६ ॥
तस्मिंश्च विद्रुतेतित्रासलोलायतलोचनयुगलं त्राहित्राहि मां तातांब भ्रतरित्याकुलविलापविधुरं स राजकन्यारत्नमद्राक्षीत् ॥ ४,१२.१७ ॥
तद्दर्शनाच्च तस्यामनुरागनुगतान्तरात्मा स नृपोऽचिन्तयत् ॥ ४,१२.१८ ॥
साध्विदं ममापत्यरहितस्य वन्ध्याभर्तुः सांप्रतं विधिनापत्यकारणं कन्यारत्नमुपपादितम् ॥ ४,१२.१९ ॥
तदेतत्समुद्वहामीति ॥ ४,१२.२० ॥
अथ वैनां स्यन्दनमारोप्य स्वमधिष्ठानं नयामि ॥ ४,१२.२१ ॥
तयैव देव्याशैव्ययाहमनुज्ञातःसमुद्वहामीति ॥ ४,१२.२२ ॥
अथैनां रथमारोप्य स्वनगरमगच्छत् ॥ ४,१२.२३ ॥
विजयिनं च राजानमशेषपौरभृत्वयरिजनामात्यसमेता शैव्या द्रष्टुमधिष्ठनद्वारमागता ॥ ४,१२.२४ ॥
सा चावलोक्य राज्ञः सव्यपार्शववर्त्तिनीं कन्यामीषदुद्भूतामर्षस्फुरदधरपल्लवा राजानमवोचत् ॥ ४,१२.२५ ॥
अतिचपलचित्तात्र स्यन्दने केयमारोपितेति ॥ ४,१२.२६ ॥
असावप्यनालोचितोत्तरवचनोतिभयात्तामाह स्नुषा ममेयमिति ॥ ४,१२.२७ ॥
अथैनं शैव्योवाच ॥ ४,१२.२८ ॥

नाहं प्रसूता पुत्रेण नान्या पत्न्यभवत्तव ।
स्नुषासंबन्धता ह्योषा कतमेन सुतेन ते ॥ ४,१२.२९ ॥

श्रीपराशर उवाच
इत्यात्मेर्ष्याकोपकलुषितवचनमुषितविवेको भयाद्दुरुक्तापरिहारार्थमिदमवनीपतिराह ॥ ४,१२.३० ॥
यस्ते जनिष्यत्यात्मजस्तस्येयमनागतस्यैव भार्या निरूपितेत्याकर्ण्योद्भूतमृदुहासा तथेत्याह ॥ ४,१२.३१ ॥
प्रविवेश च राज्ञा सहाधिष्ठानम् ॥ ४,१२.३२ ॥
अनन्तरं चातिशुद्धलग्नहोरांशकावयवोक्तकृतपुत्रजन्मलाभगुणाद्वयसः परिणाममुपगतापि शैव्या स्वल्पैरेवाहोभिर्गर्भमवाप ॥ ४,१२.३३ ॥
कालेन च कुमारमजीजनत् ॥ ४,१२.३४ ॥
तस्य च विदर्भ इति पिता नाम चक्रे ॥ ४,१२.३५ ॥
स च तां स्नुषामुपयेमे ॥ ४,१२.३६ ॥
तस्यां चासौक्रथकैशिकसंज्ञौ पुत्रावजनयत् ॥ ४,१२.३७ ॥
पुनश्च तृतीयं रोमपादसंज्ञं पुत्रमजीजनद्यो नारदादवाप्तज्ञानवान्भविष्यतीति ॥ ४,१२.३८ ॥
रोमपादाद्बभ्रुः बभ्रोर्धृतिर्ः धृतेः कैशिकः कैशिकस्यापि चेदिः पुत्रोऽभवत्यस्य संततौ चैद्या भूपालाः ॥ ४,१२.३९ ॥
क्रथस्य स्नषापुत्रस्यकुन्तिरभवत् ॥ ४,१२.४० ॥
कुन्तेर्धृष्टिः धृष्टेर्निधृतिः निधृतेर्दशार्हस्ततश्च व्योमः तस्यापि जीमूतः ततश्च विकृतिः ततश्च भीभरथः तस्मान्नवरथः तस्यापि दशरथः ततश्च शकुनिः तत्तनयः करंभिः करंभेर्देवरातोऽभवत् ॥ ४,१२.४१ ॥
तस्माद्देवक्षत्रः तस्यापि मधुः मधोः कुमारवंशः कुमारवंशादनुः अनोः पुरुमित्रः पृथिवीपतिरभवत् ॥ ४,१२.४२ ॥
ततश्चांशुस्तस्माच्च सत्वतः ॥ ४,१२.४३ ॥
सत्वतादेते सात्वताः ॥ ४,१२.४४ ॥
इत्येतां ज्यामघस्य संततिं सम्यक्छ्रद्धासमन्वितः श्रुत्वा पुमान्मैत्रेय स्वपापैः प्रमुच्यते ॥ ४,१२.४५ ॥
इति श्रीविष्णुमाहापुराणे चतुर्थांशे द्वादशोऽध्यायः (१२)