विष्णुपुराणम्/चतुर्थांशः/अध्यायः १६

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४

पराशर उवाच ।
इत्येष समासतस्ते कथितः, तूर्व्वसोर्वशमवधारय ।। ४-१६-१ ।।

तुर्व्वसोर्वह्रिरात्मजः, वह्रर्गोभानुः त्रैशाम्बः, तस्माज्व करन्धमः, तस्मादपि
ततश्व मरुत्तः, सोऽनपत्योऽभवत् । ततश्व पौरवं दुष्मन्त पुत्रमकल्पयत् ।
एवं ययातिशापात् तद्वंशः पौरवं वंशमाश्रितवान् ।। ४-१६-२ ।।