विष्णुपुराणम्/चतुर्थांशः/अध्यायः ८

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४

श्रीपराशर उवाच ।
पुरूरवसो ज्येष्ठः पुत्रो यस्त्वायुर्नामा स राहोर्दुहितरमुपयेमे १ ।
तस्यां च पंच पुत्रानुत्पादयामास २ ।
नहुषक्षत्रवृद्धरंभरजिसंज्ञास्तथैवानेनाः पंचमः पुत्रोऽभूत् ३ ।
क्षत्रवृद्धात्सुहोत्रः पुत्रोऽभवत् ४ ।
काश्यपकाशगृत्समदास्त्रयस्तस्य पुत्रा बभूवुः ५ ।
गृत्समदस्य शौनकश्चातुर्वर्ण्यप्रवर्त्तयिताऽभूत् ६ ।
काश्यस्य काश्योः काशीराजः तस्माद्राष्ट्रः राष्ट्रस्य दीर्घतपाः पुत्रोऽभवत् ७ ।
धन्वंतरिस्तु दीर्घतपसः पुत्रोऽभवत् ८ ।
स हि संसिद्धकार्यकरणस्सकलसंभूतिष्वशेषो ज्ञानविदा भगवता नारायणेन चातीत संभूतौ तस्मै वरो दत्तः ९ ।
काशीराजगोत्रेऽवतीर्य त्वमष्टधा सम्यगायुर्वेदं करिष्यसि यज्ञभागभुग्भविष्यसीति १० ।
तस्य च धन्वंतरेः पुत्रः केतुमान् केतुमतो भीमरथः तस्यापि दिवोदासः तस्यापि प्रतर्दनः ११ ।
स च भद्रश्रेण्यवंशविनाशनादशेषशत्रवोनेन जिता इति शत्रुजिदभवत् १२ ।
तेन च प्रीतिमतात्मपुत्रो वत्सवत्सेत्यभिहितो वत्सोऽभवत् १३ ।
सत्यपरतया ऋतध्वजसंज्ञामवाप १४ ।
ततश्च कुवलयनामानमश्वं लेभे ततः कुवलयाश्व इत्यस्यां पृथिव्यां प्रथितः १५ ।
तस्य च वत्सस्य पुत्रोऽलर्कनामाभवत् यस्यायमद्यापि श्लोको गीयते १६ ।
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।
अलर्कादपरो नान्यो बुभुजे मेदिनीं युवा १७ ।
तस्याप्यलर्कस्य सन्नतिनामाऽभवदात्मजः १८ ।
सन्नतेः सुनीथः तस्यापि सुकेतुः तस्माच्च धर्मकेतुर्जज्ञे १९ ।
ततश्च सत्यकेतुः तस्माद्विभुः तत्तयस्सुविभुः ततश्च सुकुमारस्तस्यापि दृष्टकेतुः ततश्च वीतिहोत्रः तस्माद्भार्गः भार्गस्य भार्गभूमिः ततश्चातुर्वर्ण्यप्रवृत्तिरित्येते काश्यपभूभृतः कथिताः २० ।
रजेस्तु संततिः श्रूयताम् २१ ।
इति श्रीविष्णुमाहापुराणे चतुर्थांशोऽष्टमोऽध्याय ८।