विष्णुपुराणम्/चतुर्थांशः/अध्यायः ६

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४

मैत्रेय उवाच ।
सूर्यस्य वंश्या भगवन्कथिता भवता मम ।
सोमस्याप्यखिलान्वश्याञ्छ्रोतुमिच्छामि पार्थिवान् १ ।
कीर्त्त्यते स्थिरकीर्त्तीनां येषामद्यापि संततिः ।
प्रसादसुमुखस्तान्मे ब्रह्मन्नाख्यातुमर्हसि २ ।
श्रीपराशर उवाच ।
श्रूयतां मुनिशार्दूल वंशः प्रतिथतेजसः ।
सोमस्यानुक्रमात्ख्याता यत्रोर्वीपतयोऽभवन् ३ ।
अयं हि वंशोतिबलपराक्रमद्युतिशीलचेष्टवद्भिरतिगुणान्वितैर्नहुषययाति-कार्तवीर्यार्जुनादिभिर्भूपालैरलंकृतः तमहं कथयामि श्रूयताम् ४ ।
अखिलजगत्स्रष्टुर्भगवतो नारायणस्य नाभिसरोजसमुद्भवाब्जयोनेर्ब्रह्मणः पुत्रोऽत्रिः ५ ।
अत्रेस्सोमः ६ ।
तं च भगवानब्जयोनिः अश्षोऔ!षधीद्विजनक्षत्राणामाधिपत्येऽभ्यषेचयत् ७ ।
स च राजसूयमकरोत् ८ ।
तत्प्रभावादत्युत्कृष्टाधिपत्याधिष्ठातृत्वाच्चैनं मद आविवेश ९ ।
मदावलेपाच्च सकलदेवगुरोर्बृस्पतेस्तारां नाम पत्नीं जहार १० ।
बहुशश्च बृहस्पतिचोदितेन भगवता ब्रह्मणा चोद्यमानसकलैश्च देवर्षिभिर्याचमानोपि न मुमोच ११ ।
तस्य चंद्र स्य च बृहस्पतेर्द्वेषादुशना पार्ष्णिग्राहोभूत् १२ ।
अंगिरसश्च सकाशादुपलब्धविद्यो भगवान्रुद्रो बृहस्पतेः सहाय्यमकरोत् १३ ।
यतश्चोशना ततो जंभकुंभाद्याः समस्ता एव दैत्यदानवनिकाया महान्तमुद्यमं चक्रुः १४ ।
बृहस्पतेरपि सकलदेवसैन्ययुतः सहायः शक्रोऽऽभवत् १५ ।
एवं च तयोरतीवोग्रसंग्रामस्तारानिमित्तस्तारकामयो नामाभूत् १६ ।
ततश्च समस्तशस्त्राण्यसुरेषु रुद्र पुरोगमा देवा देवेषु चाश्षोदानवा मुमुचुः १७ ।
एवं देवासुराहवसंक्षोभक्षुब्धहृदयमश्षोमेव जगद्ब्रह्माणं शरणं जगाम १८ ।
ततश्च भगवानब्जयोनिरप्युशनसं शंकरमसुरान्देवांश्च निवार्य बृहस्पतये तारामदापयत् १९ ।
तां चांतःप्रसवामवलोक्य बृहस्पतिरप्याह २० ।
नैष मम क्षेत्रे भवत्याऽन्यस्य सुतो धार्यस्समुत्सृजैनमलमलमतिधार्ष्ट्येनेति २१ ।
सा च तेनैवमुक्तातिपतिव्रता भर्तृवचनानंतरं तमिषीकास्तंबे गर्भमुत्ससर्ज २२ ।
स चोत्सृष्टमात्र एवातितेजसा देवानां तेजांस्याचिक्षेप २३ ।
बृहस्पतिमिंदुं च तस्य कुमारस्यातिचारुतया साभिलाषौ दृष्ट्वा देवस्समुत्पन्नसंदेहास्तारां पप्रच्छुः २४ ।
सत्यं कथयास्माकमिति सुभगे सोमस्याथ वा बृहस्पतेरयं पुत्र इति २५ ।
एवं तैरुक्ता सा तारा ह्रिया किंचिन्नोवाच २६ ।
बहुशोप्यभिहिता यदाऽसौ देवेभ्यो नाचचक्षे ततस्स कुमारस्तां शप्तुमुद्यतः प्राह २७ ।
दुष्टेंव कस्मान्मम तातं नाख्यासि २८ ।
अद्यैव ते व्यलीकलज्जावत्यास्तथा शास्तिमहं करोमि २९ ।
यथा च नैवमद्याप्यतिमंथरवचनाभविष्यसीति ३० ।
अथाह भगवान् पितामहः तं कुमारं सन्निवार्य स्वयमपृच्छत्तां ताराम् ३१ ।
कथय वत्से कस्यायमात्मजः सोमस्य वा बृहस्पतेर्वा इत्युक्ता लज्जमानाह सोमस्येति ३२ ।
ततः प्रस्फुरदुच्छ्वासितामलकपोलकांतिर्भगवानुडुपतिः कुमारमालिंग्य साधु साधु वत्स प्राज्ञोसीतिबुध इति तस्य च नाम चक्रे ३३ ।
तदाख्यातमेवैतत् स च यथेलायामात्मजं पुरूरवसमुत्पादयामास ३४ ।
पुरूरवास्त्वतिदानशीलोऽतियज्वातितेजस्वी यं सत्यवादिनमतिरूपस्विनं मनस्विनं मित्रावरुणशापान्मानुषे लोके मया वस्तव्यमिति कृतमतिरुर्वशी ददर्श ३५ ।
दृष्टमात्रे च तस्मिन्नपहाय मानमश्षोमपास्य स्वर्गसुखाभिलाषं तन्मनस्का भूत्वा तमेवोपतस्थे ३६ ।
सोऽपि च तामतिशयितसकललोकस्त्रीकांतिसौकुमार्यलावण्यग-तिविलासहासादिगुणामवलोक्य तदायत्तचित्तवृत्तिर्बभूव ३७ ।
उभयमपि तन्मनस्कमनन्यदृष्टि परित्यक्तसमस्तान्यप्रयोजनमभूत् ३८ ।
राजा तु प्रागल्भ्यात्तामाह ३९ ।
सुभ्रु त्वामहमभिकामोऽस्मि प्रसीदाऽनुरागमुद्वहेत्युक्ता लज्जावखंडितमुर्वशी तं प्राह ४० ।
भवत्वेवं यदि मे समयपरिपालनं भवान् करोतीत्याख्याते पुनरपि तामाह ४१ ।
आख्याहि मे समयमिति ४२ ।
अथ पृष्टा पुनरप्यब्रवीत् ४३ ।
शयनसमीपे ममोरणकद्वयं पुत्रभूतं नापनेयम् ४४ ।
भवांश्च मया न नग्नो द्र ष्टव्यः ४५ ।
घृतमात्रं च ममाहार इति ४६ ।
एवमेवेति भूपतिरप्याह ४७ ।
तया सह स चावनिपतिरलकयां चैत्ररथादिवनेष्वमलपद्मखंडेषु मानसादिसरस्स्वतिरमणीयेषु रममाण एकषष्टिवर्षाण्यनुदिनप्रवर्द्धमानप्रमोदोऽनयत् ४८ ।
उर्वशी च तदुपभोगात्प्रतिदिनप्रवर्द्धमानानुरागा अमरलोकवासेऽपि न स्पृहां चकार ४९ ।
विना चोर्वश्या सुरलोकोऽप्सरसां सिद्धगंधर्वाणां च नातिरमणीयोऽभवत् ५० ।
ततश्चोर्वशी पुरूरवसोस्समयविद्विश्वावसुर्गंधर्वसमवेतो निशि शयनाभ्याशादेकमुरणकं जहार ५१ ।
तस्याकाशो! नीयमानस्योर्वशी शब्दमशृणोत् ५२ ।
एवमुवाच च ममानाथायाः पुत्रः केनापह्रियते कं शरणमुपयामीति ५३ ।
तदाकर्ण्य राजा मां नग्नं देवी वीक्ष्यतीति न ययौ ५४ ।
अथान्यमप्युरणकमादाय गंधर्वा ययुः ५५ ।
तस्याप्यपह्रियमाणस्याकर्ण्य शब्दमाकाशो! पुनरप्यनाथास्म्यहमभर्तृका कापुरुषा श्रयेत्यार्त्तराविणी बभूव ५६ ।
राजाप्यमर्षवशादंधकारमेतदिति खड्गमादाय दुष्टदुष्ट हतोसीति व्याहरन्नभ्यधावत् ५७ ।
तावच्च गंधर्वैरप्यतीवोज्ज्वला विद्युज्जनिता ५८ ।
तत्प्रभया चोर्वशी राजानमपगतांबरं दृष्ट्वापवृत्तसमया तत्क्षणादेवापक्रान्ता ५९ ।
परित्यज्य तावप्युरणकौ गंधर्वास्सुरलोकमुपगताः ६० ।
राजापि च तौ मेषावादायातिहृष्टमनाः स्वशयनमायातो नोर्वशीं ददर्श ६१ ।
तां चापश्यन् व्यपगतांबर एवोन्मत्तरूपो बभ्राम ६२ ।
कुरुक्षेत्रे चांभोजसरस्यन्याभिश्चतसृभिरप्सरोभिस्समवेतामुर्वशीं ददर्श ६३ ।
ततश्चोन्मत्तरूपो जाये हे तिष्ठ मनसि घोरे तिष्ठ वचसि कपटिके तिष्ठेत्येवमनेकप्रकारं सूक्तमवोचत् ६४ ।
आह चोर्वशी ६५ ।
महाराजालमनेनाविवेकचेष्टितेन ६६ ।
अंतर्वत्न्यहमब्दांते भवताऽत्रागंतव्यं कुमारस्ते भबिष्यति एकां च निशामहं त्वया सह वत्स्यामीत्युक्तः प्रहृष्टस्स्वपुरं जगाम ६७ ।
तासां चाप्सरसामूर्वशी कथयामास ६८ ।
अयं स पुरुषोत्कृष्टो येनाहमेतावंतं कालमनुरागाकृष्टमानसा सहोषितेति ६९ ।
एवमुक्तास्ताश्चाप्सरस ऊचुः ७० ।
साधुसाध्वस्य रूपमप्यनेन सहास्माकमपि सर्वकालमास्या भवेदिति ७१ ।
अब्दे च पूर्णे स राजा तत्राजगाम ७२ ।
कुमारं चायुषमस्मै चोर्वशी ददौ ७३ ।
दत्त्वा चैकां निशां तेन राज्ञा सहोषित्वा पंच पुत्रोत्पत्तये गर्भमवाप ७४ ।
उवाच चैनं राजानमस्मत्प्रीत्या महाराजाय सर्व एव गंधर्वा वरदास्संवृत्ताः व्रियतां च वर इति ७५ ।
आह च राजा ७६ ।
विजितसकलारातिरविहतेंद्रि यसामर्थ्यो बंधुमानमितबलकोशोऽस्मि नान्यदस्माकमुर्वशीसालोक्यात्प्राप्तव्यमस्तितदहमनया सहोर्वश्या कालं नेतुमभिलषामीत्युक्ते गंधर्वा राज्ञेऽग्निस्थालीं ददुः ७७ ।
ऊचुश्चैनमग्निमाम्नायानुसारी भूत्वा त्रिधा कृत्वोर्वशी सलोकतामनोरथमुद्दिश्य सम्यग्यजेथाः ततोऽवश्यमभिलषितमवाप्स्यतीत्युक्तस्तामग्निस्थालीमादाय जगाम ७८ ।
अंतरटव्यामचिंतयत् अहो मेऽतीव मूढता किमहमकरवम् ७९ ।
वह्निस्थाली मयैषानीता नोर्वशीति ८० ।
अथैनामटव्यामेवाग्निस्थालीं तत्याज स्वपुरं च जगाम ८१ ।
व्यतीतेऽर्द्धरात्रे विनिद्रश्चाचिंतयत् ८२ ।
ममोर्वशीसालोक्यप्राप्त्यर्थमग्निस्थाली गंधर्वैर्दत्ता सा च मयाटव्यां परित्यक्ता ८३ ।
तदहं तत्र तदाहरणाय यास्यामीत्युत्थाय तत्राप्युपगतो नाग्निस्थालीमपश्यत् ८४ ।
शमीगर्भं चाश्वत्थमग्निस्थालीस्थाने दृष्ट्वाऽचिंतयत् ८५ ।
मयात्राग्निस्थाली निक्षिप्ता सा चाश्वत्थश्शमीगर्भोऽभूत् ८६ ।
तदेनमेवाहमग्निरूपमादाय स्वपुरमभिगम्यारणीं कृत्वा तदुत्पन्नाग्नेरुपास्तिं करिष्यामीति ८७ ।
एवमेव स्वपुरमभिगम्यारणिं चकार ८८ ।
तत्प्रमाणं चांगुलैः कुर्वन् गायत्रीमपठत् ८९ ।
पठतश्चाक्षरसंख्यान्येवांगुलान्यरण्यभवत् ९० ।
तत्राग्निं निर्मथ्याग्नित्रयमाम्नायानुसारी भूत्वा जुहाव ९१ ।
उर्वशीसालोक्यं फलमभिसंधितवान् ९२ ।
तेनैव चाग्निविधिना बहुविधान् यज्ञानिष्ट्वा गांधर्वलोकानवाप्योर्वश्या सहावियोगमवाप ९३ ।
एकोऽग्निरादावभवदेकेन त्वत्र मन्वंतरे त्रेधा प्रवर्तिताः ९४ ।
इति श्रीविष्णुमहापुराणे चतुर्थांशो! षष्ठोऽध्यायः ६।

मैत्रेय उवाच ।
सूर्य्यस्य भगवन् ! वशः कथितो भवता मम ।
सोमस्य वेशे त्वखिलान् श्रोतुमिच्छामि पार्थिवान् ।। ४-६-१ ।।

कीर्त्त्यते स्थिरकीर्त्तीनां येषामद्यापि सन्ततिः ।
प्रसादसुमुखस्तन्मे ब्रह्मन्नाख्यातुमर्हसि ।। ४-६-२ ।।

पाशर उवाच ।
श्रूयतां मुनिशाद्दूल । वंशः प्रथिततेजसः।
सोमस्यानुक्रमात् ख्याता यत्रोर्व्वीपतयोऽभवन् ।। ४-६-३ ।।

अयं हि वंशोऽतिबलपराक्रमद्यु तिशीलचेष्टोवद्भिंरतिगुणान्वितैर्नहुष-ययातिकार्त्तवीर्य्यार्ज्जुनादिभि र्भूपालैरलङ्कृ तः ।। ४-६-४ ।। तमह कथयामि श्रूयताम् |

आखलजगतूस्त्रष्टुर्भग वन्नारायणनाभिसरोजिंनीसमुद्भवाब्जयोनेर्ब्रह्मणः
पुत्रोऽत्रिः, अत्रेः सोमः, तञ्च भगवानब्जयोनिरशेषौधि-द्रिज-नक्षत्राणामा
धिपत्येऽभ्यषचयत् ।। ४-६-५ ।।

स च राजसूयमकरोत् । ततूप्रभावादत्युतूकृष्टाधिपत्याधिष्ठातृत्वाच्चैनं मद आविवेश ।। ४-६-६ ।।

मदावलेपाच्चासौ सकलदेवगुरोर्बृहस्पतेस्तारां नाम पत्रीं जहार ।। ४-६-७ ।।

बहुशश्व बृहस्पतिचोदितेन भगवता ब्रह्मणा चोद्य मानः सकलैश्व देवषिं बिर्याच्यमानोऽपि न मुनोच । तस्य हि बृहस्पतिदू षादुशनाः पाष्णिग्राहोऽभवत ।। ४-६-८ ।।

अङ्गिरसश्व सकाशोपलब्धविद्योभगवान्बृहस्पतः साहाय्यमकरोत् ।। ४-६-९ ।।

यतश्वोशनाः ततो हि जम्भ-कुजम्भाद्याः समस्ता एव दैत्यदानवनिकाया महान्तमुद्यम चक्रुः । बृहस्पतेरपि सकलदेवसैन्यसहायः शक्रोऽभवत् ।। ४-६-१० ।।

एवञ्च तयोरतीवोग्रः संग्रामस्तारकानिमित्त्स्तारका मयो नामाभवत् । ततश्व समस्तशस्त्राण्यसुरेषु रुद्रषुरोगमा देवा देवेषु चाशेषदानवा मुमुचुः ।। ४-६-११ ।।

एवञ्च देवासुराहवक्षोभक्षुब्धह्टदयमशेषमेव जगदू ब्रह्माणां शरणां जगाम ।। ४-६-१२ ।।

ततश्व भगवानप्युशनस शङ्खरमसुरान् देवांश्व निवार्य्य बृहस्पते तारामदात् । ताञ्चान्तः प्रसवामवलोक्य बृहस्पतिराह ।। ४-६-१३ ।।

नैष मम क्षेत्रे भवत्यान्यसुतो धार्य्यस्तदुतूसृजैनमलमतिधाष्टर्येनेति । सा च तैनैवमुक्ता पतिव्रता भर्त्तृ वचनात् तमीषिकास्तम्बे गभमुत्ससतज्जे ।। ४-६-१४ ।।

स चोतूसृष्टमात्र एवातितेतजसा देवानां तेजांस्याचिक्षेप ।। ४-६-१५ ।।

बहस्पतिमिन्दुञ्च तस्य कुमारस्यातिचारुतया साभिलाषौ दृष्ट्वा देवाः समुत पन्नसन्देहास्तारां पप्रच्छुः सत्यं कथयास्माकमतिसुभगे!कस्यायमात्मजः, सोमस्याथ बृहस्पतेः? इत्युक्तापि सा तारा ह्रिया न किञ्चिदुवाच ।। ४-६-१६ ।।

बहशोऽप्यभिहुता यदासौ देवेभ्यो नाचचक्ष, ततःकुमारस्तां! शप्तुमुद्यतः प्राह च दुष्टे !अम्ब कस्मान्मम तातं नाख्यासि, अद्यवै तेऽलीकलज्जावत्याः शास्तिमयमहं करोमि यथा नैवमन्याप्यतिमन्थरवचना भवतीति ।। ४-६-१७ ।।

अथ भगवान् पितामहस्तं कुमारं सन्निवार्य्य स्वयमपृच्छत् ताराम् कथय वत्से !कस्यायमात्मजः ? सोमस्याथ बृहस्पतेः ? इत्युक्ता लज्जाजड़माहसोमस्येति ।। ४-६-१८ ।।

ततः स्फरदुच्छसितामलकपोलकान्तिर्भगवानुड स च आख्यातमेवैतत् यथेलायामात्मजं पुरूरवसमुतूपादयामास । पतिस्तमालिङ्गय कुमारं साधु साधु वतूस! प्राज्ञोऽसीति बुध इति नाम चक्र ।। ४-६-१९ ।।

पुरूरवास्त्वतिदानशीलोऽतियज्वातितेजस्वी । यं सत्यवादिनमतिरूपखवन्तं मित्रावरुणशापान्मानुषे लोके मया वस्तव्यम् इति कृतमतिरुर्व्वशी ददर्श ।। ४-६-२० ।।

दृष्टमात्रे च यस्मिन् अपहाय प्रानमशेषमपास्य स्वर्ग सुखाभिलाषं तन्मना भूत्वा तमेवोपतस्थे ।। ४-६-२१ ।।

सोऽपि च तामतिशयितसकललोकस्त्रीकान्ति-सौकुमार्य्य-लावणयातिविलासहासादिगुणामवलोक्य तदायत्तचित्तबृत्तिर्बभूव ।। ४-६-२२ ।।

उभयमपि तन्मनस्कमनन्यदृष्टि परित्यक्तसमस्तान्यप्रयोजनमभूत् ।। ४-६-२३ ।।

राजा तु प्रागलूभ्यात् तामाह ।। ४-६-२४ ।।

सुभ्रु त्वामहमभिकामोऽस्मि प्रसीदानुरागमुदूह इत्युक्ता लज्जावखण्डित मुर्व्वशी प्राह ।। ४-६-२५ ।।

भवत्वेवं यदि मे समयपरिपालनं भवान् करोतीति ।। ४-६-२६ ।।

आख्याहि मे समयमित्यथ पृष्टा पुनरब्रवीत् ।। ४-६-२७ ।।

शयनसमीपे ममोरणकदूयं पुत्रभूतं नापनयम् ।। ४-६-२८ ।।

भवांश्व मया नग्रो न द्रष्टव्यः, घृतमात्रञ्च ममाहारः । इत्येवमेवेति भूपतिराह ।
तया च सहावनीपतिरलकायां चैत्ररथादिवनेषु अमलपद्मषणडेषु अभिरमणीयेषु मानसादिसरः सु अभिरममाण एव षष्टिवर्षसहस्त्राणि अनुदिनप्रवर्द्धमान प्रमोदोऽनयत् । उर्व्वशी च तदुपभोगात् प्रतिदिनप्रवर्द्धमानानुरागा अमर लोक वासोऽपि न स्पृहां चकार । विना चोर्व्वश्या सुरलोकोऽप्सरसां सिद्ध गन्धर्व्वाणाञ्च नातिरमणीयोऽभवत् ।। ४-६-२९ ।।

ततश्वोर्व्वशी-पुरूरवसोः समयविदू विश्वावसुर्गन्धर्व्वसमवेतो निशि शयनाब्यासादेकमुरणकं जहार ।। ४-६-३० ।।

तस्य चाकाशे नीयमानस्योर्व्वशी शब्दमश्वृणोत आह च, ममानाथायाः पुत्रः केनाप्ययमपह्रियते, क शरणमुपयामीत्याकगणर्य राजा नग्र मां देवी द्रक्ष्यती ति न ययौ । अथान्यमप्युरणकमादाय गग्धर्व्वा ययुः । तस्याप्यप
ह्रियमाणस्य शब्दमाकणर्य आकाशे पुनरपि `अनाथास्म्यहमभर्त्तृका कुपुरुषाश्रयेति'आर्त्तराविणी बभूव । राजाप्यमर्षवशादन्ध कारमेतदिति खड़ गम दाय दुष्ट!दुष्ट! हतोऽसीति व्याहरन्नभ्यधावत् । तावच्च गन्धर्विरती वोज्ज्वला विद्युज्जनिता । ततूप्रभया चोर्व्वशी राजानमपगताम्बरं दृष्टा अपवृत्तसमया ततूक्षणादेवापक्रान्ता ।। ४-६-३१ ।।

परित्यज्य तावुरणकौ गन्धर्व्वाः सुरलोकमुपागताः । राजापि तौ मेषा वादाय ह्रष्टमनाः स्वशयनमायातो नोर्व्वशीं ददर्श ।। ४-६-३२ ।।

ताञ्चापश्यन्नपगताम्बर एवोन्मत्तरूपो ब्रभ्राम, कुरुक्षेत्रे चाम्भोजसरसि अन्याभिश्वतसृभिरप्सरोभिः समवेतामुर्व्वशीं ददर्श । ततश्वोनम्त्तरूपो राजा जायेह तिष्ठ, मनसि घोरे वचसि, इत्येनेकप्रकारं सृ
मवोचत् ।। ४-६-३३ ।।

आह चोर्व्वशी,--महाराज अलमनेनाविवेकचेष्टि तेन । अन्तर्व्वत्री अहम्, अब्दान्ते भवतात्रागन्तव्यम्, कुमारस्ते भविष्यति, एकाञ्च निशामहं त्वया सह वतूस्यामि, इत्युक्तः प्रह्टष्टः स्वपुरमाजगाम । तासाञ्चाप्सरसामुर्व्वशी कथयामास, अयं स पुरुषोतकर्षो, येन अहमेतावन्तं कालमनुरागाकृष्ट मनसा सहोषिता ।। ४-६-३४ ।।

इत्येवमुक्तास्ता अप्सरस ऊचुः-साघु साघु अस्य रूपम्, अनेन सहास्मा

कमापि सर्व्वकालमभिरन्तुं स्पृहा भवेदिति ।। ४-६-३५ ।।

अब्दे च पूण स राजा तत्राजगाम, कुमारञ्चायुषमस्मै तदोर्व्वशी ददौ, एकाञ्च निशां तेन राज्ञा सहोषित्वा पञ्चपुत्रोतूपत्तये गर्भमाप ।। ४-६-३६ ।।

उवाच चैनं राजानम अस्मतप्रीत्या मह्मराजाय सर्व्व एव गन्धर्व्वा वरदाः संवृत्ताः, तस्माद व्रियतां वर इति ।। ४-६-३७ ।।

आह राजा च विजित-सकलारातिरहतेन्द्रिय सामर्थ्यो बन्धुमानमित लिकोषः, नान्यदस्माकमुर्व्वशी सालोक्याद अप्राप्यमस्ति तदहमनया सहोर्व्वश्या कालं नेतुमभिलषामि ।। ४-६-३८ ।।

इत्युक्ते गन्धर्व्वा राज्ञे ऽग्रिस्थालीं ददुः ।। ४-६-३९ ।।

ऊचुश्व एनमग्रिमाम्रायानुसारी भूत्वा त्रिधा कृत्वा उर्व्वशीसलोकतामनो स्थमुद्दिश्य सम्यगू यजेथाः । ततोऽवश्यमभिलषितमवाप्स्यसि ।। ४-६-४० ।।

इत्युक्तस्तामग्रिस्थालीमादायाजगाम, अन्तरटव्यामचिन्तयत्--अहो मे अतिमूढ़ता, यदग्रिस्थाली मयानीता नोर्व्वशीति । अथैनामटव्यामेवाग्रि म्थालीं तत्याज स्वपुरञ्चाजगाम ।। ४-६-४१ ।।

व्यतीतार्द्धरात्रौ विनिद्रश्वाचिन्तयत्--ममोर्व्वशी सालोक्यप्राप्त्यर्थमग्रिस्थाली गन्धव्वैर्दत्ता, सा च मया अटव्यां परित्यक्ता । तदहं तत्र तदाहरणाय यास्यामि इत्युत्थाय तत्राप्युपगतो नाग्निस्थालीमपश्यत् । शमी गर्भञ्चाश्वत्थ मग्निस्थालीस्थाने दृष्टा अचिन्तयत्---मयात्र स्थाली निक्षिप्ता, सा चाश्वत्थः शमी गर्माऽभूत् । तदेतमेवाहमग्निरूपमादाय स्वपुरमभि गम्य अरणो कृत्वा तदूतूपन्नाग्नेरुपास्तिं करिष्यामीति ।। ४-६-४२ ।।

एवमेव स्वपुरमुपगतोऽरणीं चकार ।। ४-६-४३ ।।

ततूप्रमाणञ्चाङ्गुलैः कुर्व्वन् गायत्रीमपठत् । पठतश्वाक्षरसंख्यान्येवाङ्गुला न्यरण्यभवत् ।। ४-६-४४ ।।

तत्राग्निं निर्म्मथ्याग्नित्रयमाम्रायानुसारी भूत्वा जुहाव उर्व्वशीसालोक्यां चेह फलमभिसंहितवान् । तेनैवाग्निविघिना बहुविधान् यज्ञान् इष्टा गन्धर्व्वलोकान प्राप्य उर्व्वश्या सह वियोगं नावाप ।। ४-६-४५ ।।

एकोऽग्निरादावभवत्, ऐलेन त्वत्र मन्वन्तरे त्रेता प्रवर्त्तिता ।। ४-६-४६ ।।