विष्णुपुराणम्/चतुर्थांशः/अध्यायः १७

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४

श्रीपराशर उवाच
द्रुह्योस्तु तनयो बभ्रुः ॥ ४,१७.१ ॥
बभ्रोःसेतुः ॥ ४,१७.२ ॥
सेतुपुत्र आरब्धनामा ॥ ४,१७.३ ॥
आरब्धस्यात्मजो गान्धारः गान्धारस्य धर्मः धर्मात्घृतः घृतात्दुर्दमः ततः प्रचेताः ॥ ४,१७.४ ॥
प्रचेतसः पुत्रः शतधर्मः बहुलानां म्लेछानामुदीच्यानामाधिपत्यमकरोत् ॥ ४,१७.५ ॥

इति विष्णुमहापुराणे चतुर्थांशे सप्तदशोऽध्यायः (१७)